More

TogTok

मुख्यविपणयः
right
देश अवलोकन
पलाऊ, आधिकारिकतया पलाऊगणराज्यम् इति प्रसिद्धः, पश्चिमे प्रशान्तमहासागरे स्थितः द्वीपदेशः अस्ति । अयं बृहत्तरस्य माइक्रोनेशिया-प्रदेशस्य भागः अस्ति, फिलिपिन्स्-देशस्य पूर्वदिशि स्थितः अस्ति । अस्मिन् देशे प्रायः ३४० द्वीपाः सन्ति, यस्य कुलभूमिक्षेत्रं प्रायः ४५९ वर्गकिलोमीटर् अस्ति । पलाऊ-नगरे वर्षभरि उच्चतापमानयुक्तं उष्णकटिबंधीयजलवायुः अस्ति । अस्य आश्चर्यजनकं प्राकृतिकं सौन्दर्यं विश्वस्य पर्यटकानाम् आकर्षणं करोति । स्फटिक-स्पष्टं फीरोजा-जलं, प्राचीनशुक्लवालुकायुक्ताः समुद्रतटाः, विविधाः समुद्रीजीवाः च स्कूबा-डाइविंग्-स्नोर्केलिंग्-उत्साहिनां कृते स्वर्गं कुर्वन्ति प्रायः २१,००० जनानां जनसंख्यायुक्तं पलाऊ-नगरं भू-विस्तारस्य, जनसंख्या-परिमाणस्य च दृष्ट्या लघुतम-राष्ट्रेषु अन्यतमम् अस्ति । नागरिकाः मुख्यतया पलाऊ-देशस्य सन्ति किन्तु फिलिपिन्स्-चीनी-देशीयाः इत्यादयः उल्लेखनीयाः अल्पसंख्याकाः अपि अत्र सन्ति । पलाऊ-नगरस्य अर्थव्यवस्था अविश्वसनीय-प्राकृतिक-आश्चर्यस्य कारणेन पर्यटनस्य उपरि बहुधा अवलम्बते । स्नोर्कलिंग्-भ्रमणं, रॉक्-द्वीपानां दक्षिण-लैगून-युनेस्को-विश्वविरासतां स्थलं प्रति नौकायाः ​​भ्रमणं, जेलीफिश-सरोवरस्य अन्वेषणं - दंशकं स्पर्शकं विना अद्वितीय-जेलिफिश-मत्स्यस्य कृते प्रसिद्धम् - आगन्तुकानां कृते केचन प्रियक्रियाकलापाः सन्ति पर्यटनस्य अतिरिक्तं मत्स्यपालनं पलाऊ-नगरस्य स्थानीयजनानाम् आयस्य अन्यत् महत्त्वपूर्णं स्रोतः प्रददाति । अस्य विविधसमुद्रीपारिस्थितिकीतन्त्रस्य संरक्षणार्थं स्थायिमत्स्यपालनप्रथानां बहु मूल्यं भवति । राजनैतिकदृष्ट्या द्वितीयविश्वयुद्धात् आरभ्य अमेरिकादेशेन प्रशासितस्य संयुक्तराष्ट्रसङ्घस्य न्यासक्षेत्रस्य भागः भूत्वा १९९४ तमे वर्षात् पलाऊ-नगरं स्वतन्त्रं राष्ट्रम् अस्ति लोकमतेन निर्वाचितस्य राष्ट्रपतिस्य कार्यकारीशक्तिं निहितं कृत्वा लोकतन्त्रं स्वशासनव्यवस्थारूपेण स्वीकृतवती । संस्कृतिस्य, धरोहरस्य च दृष्ट्या पलाऊ-जनाः कालान्तरे आधुनिकप्रभावानाम् अभावे अपि स्वस्य पारम्परिक-रीतिरिवाजान् रक्षन्ति । 'लम डोङ्ग' इत्यादयः पारम्परिकाः उत्सवाः
राष्ट्रीय मुद्रा
पलाऊ पश्चिमे प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । पलाऊ-नगरे प्रयुक्तं मुद्रा संयुक्तराज्य-डॉलर् (USD) अस्ति । स्वतन्त्रदेशत्वेन पलाऊ-नगरस्य स्वकीया मुद्रा नास्ति, अमेरिकी-डॉलर्-रूप्यकाणि च स्वस्य आधिकारिककानूनी-मुद्रारूपेण स्वीकृतवती । USD इत्यस्य राष्ट्रियमुद्रारूपेण उपयोगस्य निर्णयः अनेककारणात् कृतः । प्रथमं, पलाऊ-देशस्य अमेरिका-देशेन सह निकटः आर्थिक-राजनैतिकः सम्बन्धः अस्ति यतः कदाचित् अमेरिका-देशेन प्रशासितस्य प्रशान्तद्वीपानां न्यास-प्रदेशस्य भागः आसीत् द्वितीयं, USD स्वीकरणेन अन्यैः देशैः सह व्यापारस्य वित्तीयव्यवहारस्य च सुविधा भवति ये अपि एतस्याः व्यापकरूपेण मान्यताप्राप्तस्य वैश्विकमुद्रायाः उपयोगं कुर्वन्ति । USD इत्यस्य उपयोगेन पलाऊ-देशः स्वस्य मौद्रिकव्यवस्थायां स्थिरतां विश्वसनीयतां च प्राप्नोति । एतेन पर्यटनार्थं वा व्यापारार्थं वा पलाऊ-नगरं गच्छन्तीनां स्थानीयजनानाम् अन्तर्राष्ट्रीयानाञ्च आगन्तुकानां कृते विनिमयदरजोखिमाः समाप्ताः भवन्ति । तदतिरिक्तं ज्ञातव्यं विश्वसनीयं च मुद्रां भवति चेत् विदेशीयनिवेशकानां कृते पलाऊ-अर्थव्यवस्थायाः अन्तः वाणिज्यं कर्तुं सुकरं भवति । USD इत्यस्य उपयोगेन अनेके लाभाः प्राप्यन्ते, तथापि पलाऊ इत्यादिभौगोलिकदृष्ट्या पृथक्कृतस्य राष्ट्रस्य कृते आव्हानानि अपि सन्ति । मुद्रायाः उतार-चढावः आयातितवस्तूनाम् सेवानां च मूल्येषु प्रभावं कर्तुं शक्नोति यतः अधिकांशः उत्पादाः विदेशात् देशे आनयन्ति । अपि च अन्यदेशस्य बैंकव्यवस्थायाः उपरि अवलम्ब्य कदाचित् रसदविषयाणि सृज्यन्ते । परन्तु समग्रतया USD इत्यस्य स्वीकारः पलाऊ-नगरस्य अर्थव्यवस्थायाः कृते लाभप्रदः अभवत् यतः एतत् स्वस्य एकेन प्रमुखसाझेदारेन – संयुक्तराज्यसंस्थायाः सह सम्बन्धं निर्वाहयन् स्थिरतां प्रदाति पलाऊ-नगरस्य निवासिनः एतां स्थितिं आलिंगयन्ति यतः ते अमेरिकनपर्यटकानाम् आगमनात् लाभं प्राप्नुवन्ति यत् तेषां डॉलरं स्थानीयतया व्यययति यत् होटलानि, भोजनालयाः, स्मारिकादुकानानि इत्यादीनां आतिथ्य-उद्योगक्षेत्राणां सहितं विविधव्यापाराणां माध्यमेन तेषां आजीविकायां योगदानं ददाति निष्कर्षतः,PALAU अमेरिका सह ऐतिहासिकसम्बन्धः,व्यवहारस्य सुगमता,स्थिरतां प्रदाति,व्यापारसुविधां च सक्षमं करोति।अन्यदेशस्य मौद्रिकव्यवस्थायाः उपरि निर्भरः भवितुं तस्य चुनौतीभिः सह आगच्छति परन्तु समग्रतया,वैश्विकबाजारेषु निर्बाधसमायोजनस्य अनुमतिं दत्त्वा PALAU इत्यस्य आर्थिकविकासस्य सहायतां करोति।
विनिमय दर
पलाऊ-नगरस्य आधिकारिकमुद्रा संयुक्तराज्य-डॉलर् (USD) अस्ति । प्रमुखमुद्राभिः सह अनुमानितविनिमयदराणां विषये अत्र कतिचन उदाहरणानि सन्ति । १ USD अनुमानतः अस्ति : १. - ०.८५ यूरो (यूरो) २. - ०.७२ ब्रिटिश पाउण्ड् (GBP) २. - १०७ जापानी येन (JPY) २. - १.२४ कनाडा डॉलर (CAD) २. - 1.34 ऑस्ट्रेलियाई डॉलर (AUD) कृपया ज्ञातव्यं यत् विनिमयदरेषु उतार-चढावः भवितुम् अर्हति तथा च किमपि लेनदेनं कर्तुं पूर्वं अद्यतनदराणां कृते विश्वसनीयस्रोतेन अथवा वित्तीयसंस्थायाः सह जाँचः सर्वदा सल्लाहः भवति।
महत्त्वपूर्ण अवकाश दिवस
पलाऊ-नगरस्य एकः महत्त्वपूर्णः उत्सवः संविधानदिवसः अस्ति, यः प्रतिवर्षं जुलै-मासस्य ९ दिनाङ्के आचर्यते । अयं उत्सवः पलाऊ-नगरस्य संविधानस्य हस्ताक्षरस्य स्मरणं करोति, यत् १९८१ तमे वर्षे अभवत् ।अयं सार्वजनिकावकाशः अस्ति, देशे सर्वत्र विविधैः क्रियाकलापैः, आयोजनैः च चिह्नितः अस्ति संविधानदिवसस्य समये पलाऊ-नगरस्य संविधानस्य संस्थापकपितृणां, तस्य प्रतिनिधित्वस्य सिद्धान्तानां च सम्मानार्थं पारम्परिकाः समारोहाः भवन्ति । एतेषु समारोहेषु प्रायः सर्वकारीयाधिकारिणां भाषणं, सांस्कृतिकप्रदर्शनं, पारम्परिकनृत्यं, संगीतं च भवति । पलाऊ-नगरस्य अन्यः महत्त्वपूर्णः उत्सवः अक्टोबर्-मासस्य प्रथमे दिने आचर्यते स्वातन्त्र्यदिवसः । अस्मिन् दिने अमेरिकीप्रशासनस्य अधीनं संयुक्तराष्ट्रसङ्घस्य न्यासप्रशासनात् पलाऊ-नगरस्य स्वातन्त्र्यं भवति । उत्सवे परेडः, ध्वजारोहणसमारोहाः, सांस्कृतिकप्रदर्शनानि, आतिशबाजीप्रदर्शनानि, क्रीडाप्रतियोगितानि इत्यादीनि सन्ति । अपि च पलाऊ-नगरे क्रिसमस-उत्सवः धार्मिक-अवकाशरूपेण बहुधा आचर्यते । चर्च-मन्दिरेषु कैरोल्-गायनेन, येशुमसीहस्य जन्मस्य चित्रणं कृत्वा जन्मनाटकानि च विशेषसेवाः भवन्ति । उत्सवभोजनाय परिवाराः एकत्रिताः भवन्ति यत्र स्थानीयविस्वादाः पक्त्वा प्रियजनानाम् मध्ये साझाः भवन्ति । अन्तिमे पलाऊ-समुदायस्य अन्तः विभिन्नप्रदेशविशिष्टानि पारम्परिककलाः, शिल्पाः, सङ्गीतं, नृत्यरूपं च प्रदर्शयन्ति इति विविधाः वार्षिकसांस्कृतिकमहोत्सवः सन्ति एतेषु उत्सवेषु स्थानीयजनानाम् अपि च पर्यटकानां कृते प्रत्येकस्य प्रदेशस्य विशिष्टानां प्रामाणिकरीतिरिवाजानां परम्पराणां च अनुभवस्य अवसराः प्राप्यन्ते । समग्रतया,संविधानदिवसस्य उत्सवः ,स्वतन्त्रतादिवसस्य उत्सवः,वार्षिकसांस्कृतिकमहोत्सवः इत्यादयः पैसिफिकामहोत्सवः एकं मञ्चं प्रददति यत्र जनाः स्वविरासतां प्रशंसितुं एकत्र आगच्छन्ति तथा च माइक्रोनेशियादेशे द्वीपराष्ट्रत्वेन स्वस्य विशिष्टपरिचयं प्रकाशयन्ति
विदेशव्यापारस्य स्थितिः
पलाऊ पश्चिमे प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । अस्य देशस्य अर्थव्यवस्था पर्यटनस्य, विदेशानां साहाय्यस्य च उपरि बहुधा निर्भरं वर्तते । द्वीपराष्ट्रत्वेन पलाऊ-नगरे निर्यातार्थं महत्त्वपूर्णाः प्राकृतिकाः संसाधनाः उद्योगाः वा नास्ति । अतः स्वस्य आन्तरिकावश्यकतानां पूर्तये मालस्य आयातस्य उपरि बहुधा अवलम्बते । आयातितवस्तूनाम् खाद्यपदार्थाः, यन्त्राणि, उपकरणानि, पेट्रोलियमपदार्थाः, उपभोक्तृवस्तूनि च सन्ति । अपरपक्षे पलाऊ-नगरस्य मुख्यनिर्यातः पर्यटनसम्बद्धाः सेवाः सन्ति । प्राचीनसमुद्रतटाः, प्रवालपट्टिकाः, विविधाः समुद्रीजीवाः च विश्वस्य सर्वेभ्यः पर्यटकानाम् आकर्षणं कुर्वन्ति । पलाऊ-नगरस्य सकलघरेलूउत्पादस्य (Gross Domestic Product) तथा च तस्य निवासिनः रोजगारस्य अवसरेषु पर्यटनस्य महत्त्वपूर्णं योगदानं भवति । ऐतिहासिकसम्बन्धानां कारणेन अमेरिकादेशः पलाऊ-देशस्य प्रमुखव्यापारसाझेदारेषु अन्यतमः अस्ति तथा च १९९४ तमे वर्षे स्वातन्त्र्यप्राप्तेः अनन्तरं विविधसम्झौतानां माध्यमेन प्रदत्तानां निरन्तरवित्तीयसहायतायाः कारणात् अन्येषु प्रमुखव्यापारसाझेदारेषु जापान, दक्षिणकोरिया, ताइवान इत्यादयः सन्ति, येषां सह पलाऊ सक्रियरूपेण संलग्नः अस्ति व्यापारसम्बन्धेषु । पलाऊ विदेशीयनिवेशं तादृशीनां नीतीनां माध्यमेन प्रोत्साहयति ये आर्थिकविकासं प्रवर्धयन्ति तथा च तेषां पर्यावरणसंसाधनानाम् संरक्षणं कुर्वन्ति । विदेशीयनिवेशकाः स्थायिविकासप्रथानां समर्थनं कुर्वन्तः व्यवसायान् प्रोत्साहयितुं सर्वकारेण प्रदत्ताः करविच्छेदाः, अनुदानं च इत्यादिभिः प्रोत्साहनैः आकृष्टाः भवन्ति अन्तिमेषु वर्षेषु नवीकरणीय ऊर्जा, कृषि इत्यादिषु क्षेत्रेषु अवसरानां अन्वेषणं कृत्वा पर्यटनात् परं पलाऊ-नगरस्य अर्थव्यवस्थायाः विविधतां कर्तुं प्रयत्नाः अभवन् तथापि, सीमितघरेलुउत्पादनक्षमतायाः परिणामेण उच्चआयातनिर्भरतायाः कारणेन व्यापारघाताः स्थास्यन्ति । समग्रतया,पलाऊ-नगरस्य अर्थव्यवस्था सशक्तस्य घरेलुव्यापार-उद्योगस्य अपेक्षया पर्यटन-आयस्य, विदेशीय-देशानां साहाय्यस्य च उपरि बहुधा निर्भरं भवति ।एतत् तेषां प्राकृतिक-वातावरणस्य संरक्षणस्य महत्त्वं सूचयति, तथैव तेषां आर्थिक-क्रियाकलापं स्थायिरूपेण वर्धयितुं उपायान् अपि अन्वेषयति।
बाजार विकास सम्भावना
पश्चिमे प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रं पलाऊ-नगरस्य विदेशव्यापारविपण्यस्य विकासाय महती सम्भावना अस्ति । आकारस्य, दूरस्थस्थानस्य च अभावेऽपि पलाऊ-नगरस्य अद्वितीयशक्तयः सन्ति ये अन्तर्राष्ट्रीयव्यापारस्य वृद्धौ योगदानं दातुं शक्नुवन्ति । पलाऊ-नगरस्य एकः प्रमुखः लाभः अस्ति अस्य प्राचीनप्राकृतिकवातावरणं, समृद्धं जैवविविधता च । अस्मिन् देशे आश्चर्यजनकाः समुद्रीयपारिस्थितिकीतन्त्राः, सुरम्यदृश्याः च सन्ति ये विश्वस्य पर्यटकाः आकर्षयन्ति । एतत् आकर्षणं पारिस्थितिकपर्यटन-उद्योगस्य विकासाय उपयुज्यते, येन स्थानीय-उत्पादानाम्, सेवानां च माङ्गं वर्धते । पलाऊ-देशस्य शिल्पिनः शंख-प्रवाल-काष्ठ-इत्यादिभिः स्थानीयसामग्रीभिः निर्मिताः हस्तनिर्मिताः वस्तूनि निर्मातुं शक्नुवन्ति, ये प्रामाणिक-स्मारिका-इच्छन्तानाम् अन्तर्राष्ट्रीय-पर्यटकानाम् आकर्षणं कुर्वन्ति तदतिरिक्तं पलाऊ-नगरस्य मत्स्य-उद्योगे विदेशीय-विपण्येषु विस्तारस्य सम्भावना वर्तते । अस्मिन् देशे समृद्धाः मत्स्यपालनक्षेत्राणि सन्ति यत्र विविधाः जातिः प्रचुराः सन्ति । स्थायिमत्स्यपालनप्रथानां कार्यान्वयनेन समुद्रीभोजननिर्यातविषये अन्तर्राष्ट्रीयमानकानां पालनेन च पलाऊ वैश्विकरूपेण ताजानां समुद्रीभोजनपदार्थानाम् निर्यातं कर्तुं शक्नोति । एतेन न केवलं अर्थव्यवस्थायाः वर्धनं भविष्यति अपितु संरक्षणप्रयासेषु तेषां प्रतिबद्धता अपि प्रवर्धिता भविष्यति । अपि च, माइक्रोनेशियाव्यापारसमितेः (MTC) तथा प्रशान्तद्वीपमञ्चस्य (PIF) सदस्यत्वेन पलाऊ-नगरे क्षेत्रीयव्यापारसम्झौतानां प्रवेशः अस्ति येन गुआम-जापान-इत्यादिभिः समीपस्थैः देशैः सह विपण्यप्रवेशः सुलभः भवितुम् अर्हति अन्तिमेषु वर्षेषु स्वास्थ्यचेतनाप्रवृत्तेः कारणेन विश्वव्यापीरूपेण जैविककृषिपदार्थेषु रुचिः वर्धिता अस्ति; अतः पलाऊतः कृषिनिर्यातस्य अवसराः सन्ति यत्र द्वीपेषु उत्पादितानां जैविकशाकानां सह कदलीफलं वा पपीता वा इत्यादीनि उष्णकटिबंधीयफलानि सन्ति तथापि एतत् ज्ञातव्यं यत् पलाऊ-नगरे विदेशव्यापार-विपण्यस्य विकासे अनेकानि आव्हानानि सन्ति येषु ध्यानस्य आवश्यकता वर्तते । एतेषु द्वीपानां अन्तः बाह्यविपण्यैः सह च संयोजनाय सीमितमूलसंरचना तथा च दूरस्थस्थानस्य कारणेन उच्चपरिवहनव्ययः अपि अन्तर्भवति एतेषां आव्हानानां अभावेऽपि उपसंहारः समग्रतया , यद्यपि तस्य सामना कतिपयेषु बाधासु भवितुमर्हति ,पलाउ पारिस्थितिकपर्यटनस्य प्रचारद्वारा स्वस्य विदेशीयव्यापारविपण्यस्य विकासे अपारक्षमता धारयति; मत्स्यपालन-उद्योगस्य विस्तारः; क्षेत्रीयव्यापारसम्झौतानां प्रवेशः; कृषिजन्यपदार्थानाम् निर्यातं च। आधारभूतसंरचनायां समीचीनरणनीतिभिः निवेशैः च पलाऊ-देशः स्थायित्वस्य पर्यावरणसंरक्षणस्य च प्रतिबद्धतां निर्वाहयन् स्वस्य आर्थिकक्षमताम् उद्घाटयितुं शक्नोति
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा पलाऊ-नगरस्य विदेशव्यापार-विपण्यस्य कृते उत्पादानाम् चयनस्य विषयः आगच्छति तदा अनेकेषां कारकानाम् विचारः करणीयः । पलाऊ पश्चिमप्रशान्तसागरे स्थितं लघुद्वीपराष्ट्रं यत् पर्यटनस्य प्राथमिकराजस्वस्य स्रोतः इति बहुधा अवलम्बते । अतः देशं गच्छन्तीनां पर्यटकानां माङ्गल्याः, प्राधान्यानां च पूर्तये उत्पादचयनं लक्ष्यं कर्तव्यम् । 1. पर्यटनसम्बद्धानां वस्तूनाम् विविधतां कुर्वन्तु : पलाऊ-नगरस्य पर्यटनस्य उपरि महतीं निर्भरतां दृष्ट्वा अस्मिन् उद्योगे सम्बद्धानां उत्पादानाम् चयनेन उच्चविक्रयक्षमता प्राप्यते अस्मिन् स्थानीयहस्तशिल्पाः यथा पारम्परिककलाकृतिः, समुद्रस्य शंखैः अथवा प्रवालैः निर्मिताः आभूषणाः, बुनाः टोकरीः, हस्तनिर्मितवस्त्रवस्तूनि च समाविष्टाः भवितुम् अर्हन्ति 2. पारिस्थितिकीपर्यटनस्य उत्पादानाम् प्रचारः : पलाऊ-नगरं समृद्धजैवविविधतायाः, जीवन्तसमुद्रीजीवनस्य च कृते प्रसिद्धम् अस्ति । पर्यावरण-अनुकूल-स्थायि-उत्पादानाम् चयनं देशस्य पर्यावरण-रक्षणस्य प्रतिबद्धतायाः सह सङ्गतिं कर्तुं शक्नोति तथा च पर्यावरण-सचेतानां पर्यटकानाम् आकर्षणं कर्तुं शक्नोति |. अस्मिन् प्राकृतिकसामग्रीभ्यः प्राप्तानां जैविकत्वक्-संरक्षण-उत्पादानाम् अर्पणं वा वेणु-तृणानां वा टोट्-बैग्-इत्यादीनां पुनः उपयोगाय योग्यानां वस्तूनाम् प्रचारः वा भवितुं शक्नोति । 3. जलीयक्रीडासाधनानाम् उपरि ध्यानं दत्तव्यम् : पलाऊनगरे अनेकाः गोताखोरीस्थानानि जल-आधारितक्रियाकलापाः च उपलभ्यन्ते, अतः जलीयक्रीडासाधनानाम् विपणनं पर्यटकानां मध्ये पर्याप्तरुचिं जनयितुं शक्नोति विकल्पेषु स्नोर्कलिंग्-गियार्-सेट्, जलान्तर-कॅमेरा, जलरोधक-फोन-प्रकरणं, एण्टी-ग्लेर्-लेन्स-युक्ताः तैरणचक्षुः, अथवा शीघ्र-शुष्क-तैरण-वस्त्रं वा भवितुं शक्नोति 4. स्थानीय खाद्यपदार्थानाम् उपरि प्रकाशं कुर्वन्तु: पलाउन-व्यञ्जनस्य एशिया-प्रशांत-पाकपरम्पराभिः प्रभाविताः विशिष्टाः स्वादाः सन्ति। स्थानीय-खाद्य-विशेषतानां पहिचानं कुर्वन्तु ये आगन्तुकानां मध्ये लोकप्रियतां प्राप्तुं शक्नुवन्ति यथा तारो-चिप्स्, कसावा-केक्स्,  स्थानीयमसालाः, देशीयफलैः (उदा. अमरूदः वा पपीता वा) निर्मिताः मुरब्बा, द्वीपेषु उत्पादितानि काफीबीजानि वा।</p> 5. स्थायि स्मृतिचिह्नानि प्रदातुं: पर्यटकाः प्रायः सार्थकस्मारिकाः अन्विषन्ति ये पर्यावरणस्य अनुकूलाः सन्तः तेषां यात्रानुभवं गृह्णन्ति। पुनःप्रयुक्तप्लास्टिकतः निर्मिताः कीचेनानि वा परित्यक्तशैलैः प्रवालखण्डैः च निर्मिताः लघुमूर्तयः इत्यादीनि पुनःप्रयुक्तसामग्रीशिल्पानि प्रदातुं विचारयन्तु।< /प> सफलं उत्पादचयनं सुनिश्चित्य विपण्यसंशोधनं करणं, पर्यटकप्राथमिकतानां पहिचानं, स्थानीयशिल्पिनां आपूर्तिकर्तानां च सहकार्यं, तथैव उदयमानप्रवृत्तीनां विषये अद्यतनं भवितुं च महत्त्वपूर्णम् अस्ति गुणवत्तामानकानां, सांस्कृतिकमूल्यानां, पर्यावरणविनियमानाञ्च अनुकूलतया चयनस्य अनुकूलनं पलाऊ-नगरस्य विदेशव्यापारबाजारे एतेषां उष्णविक्रयवस्तूनाम् प्रति पर्यटकानाम् आकर्षणे सहायकं भविष्यति
ग्राहकलक्षणं वर्ज्यं च
पलाऊ पश्चिमे प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । अस्य अद्भुतस्य प्राकृतिकसौन्दर्यस्य, प्राचीनतटस्य, सजीवसमुद्रजीवस्य च कृते प्रसिद्धम् अस्ति । ग्राहकस्य लक्षणम् : १. 1. आतिथ्यस्य प्रबलः भावः : पलाऊ-नगरस्य जनाः उष्ण-मैत्रीपूर्ण-स्वभावेन प्रसिद्धाः सन्ति । ते अन्यैः सह दृढसम्बन्धनिर्माणस्य अत्यन्तं मूल्यं ददति, आगन्तुकाः स्वागतं, सहजतां च अनुभवन्ति । 2. सांस्कृतिकपरम्पराणां सम्मानः : पलाऊ-जनानाम् आदरः स्वरीतिरिवाजानां परम्पराणां च गहनमूलः अस्ति । आगन्तुकाः स्थानीयरीतिरिवाजानां व्यवहारानां च पालनेन स्वसंस्कृतेः प्रति सम्मानं दर्शयितुं अपेक्षिताः सन्ति। 3. प्रकृतेः प्रति प्रेम : समृद्धजैवविविधतायाः कारणात् पलाऊ-नगरस्य जनानां परितः पर्यावरणेन सह गहनः सम्बन्धः अस्ति । अनेकाः पर्यटकाः पलाऊ-नगरं गत्वा तस्य प्रवाल-प्रस्तराः, लसत्-वनानि च अन्वेष्टुं गच्छन्ति । अतः देशस्य अर्थव्यवस्थायां इको-पर्यटनस्य अत्यावश्यकं भूमिका अस्ति । वर्जनाः : १. 1. वृद्धानां प्रति अनादरः : पलाऊ-संस्कृतौ वृद्धानां प्रति अनादरः करणं वर्जितं मन्यते । वृद्धाः यदा वदन्ति तदा आदरं दर्शयितुं, सावधानतया श्रोतुं च महत्त्वपूर्णम् अस्ति। 2. पर्यावरणस्य कचरापातः अथवा क्षतिः : स्वस्य प्राकृतिकपरिवेशस्य रक्षकाः इति नाम्ना पलाऊ-जनाः स्वस्य पारिस्थितिकीतन्त्रस्य अखण्डतायाः संरक्षणस्य गहनतया चिन्तां कुर्वन्ति । कचराणां क्षेपणं वा पर्यावरणस्य हानिः वा करणं बहु भ्रूभङ्गं स्यात्। 3.वार्तालापस्य वर्जितविषयाः : आयुः, आयस्तरः वा वैवाहिकस्थितिः वा सम्बद्धान् व्यक्तिगतप्रश्नान् पृच्छितुं पलाऊसमाजस्य अशिष्टं गणयितुं शक्यते यावत् भवन्तः कस्यचित् सह निकटसम्बन्धं न साझां कुर्वन्ति। 4.अनुज्ञां विना चित्रं ग्रहणम् : छायाचित्रं ग्रहीतुं पूर्वं स्थानीयजनानाम् अनुमतिः आवश्यकी भवितुम् अर्हति यतः एतत् गोपनीयतायाः सम्मानं प्रदर्शयति। 5.सार्वजनिकस्थानेषु प्रकटीकरणवस्त्रं धारयितुं/पवित्रस्थलेषु/चर्चादिषु धार्मिकभवनेषु आदरपूर्णं परिधानशिष्टाचारं अपेक्षितम् कस्मिन् अपि देशे गच्छन् वा भिन्नसंस्कृतीनां जनानां सह संवादं कुर्वन् सर्वदा महत्त्वपूर्णं भवति यत् भवन्तः पूर्वमेव स्थानीयरीतिरिवाजानां विषये ज्ञास्यन्ति येन भवन्तः आदरपूर्वकं कार्यं कर्तुं शक्नुवन्ति तथा च सुन्दरे पलाऊ-नगरे निवासकाले अनभिप्रेतं कस्यचित् आक्षेपं कर्तुं न शक्नुवन्ति।
सीमाशुल्क प्रबन्धन प्रणाली
पलाऊ पश्चिमे प्रशान्तमहासागरे स्थितः द्वीपदेशः अस्ति । सीमाशुल्क-आप्रवास-विनियमानाम् विषये पलाऊ-नगरे निवासिनः आगन्तुकानां च सुरक्षां सुरक्षां च सुनिश्चित्य सुस्थापिता सीमानियन्त्रणव्यवस्था अस्ति पलाऊ-नगरम् आगत्य सर्वेषां यात्रिकाणां वैधं पासपोर्टं प्रस्तुतं कर्तव्यं भवति यत्र न्यूनातिन्यूनं षड्मासानां वैधता अवशिष्टा भवति । आगन्तुकानां देशात् अभिप्रेतप्रस्थानस्य प्रमाणरूपेण पुनरागमनस्य अथवा अग्रेगमनस्य टिकटमपि आवश्यकम् अस्ति । तदतिरिक्तं पर्यटकाः पलाऊ-नगरे निवासकाले निवासस्य सूचनां अवश्यं दातव्याः । आगमनसमये सर्वेषां यात्रिकाणां आप्रवासनप्रक्रियाणां माध्यमेन गन्तव्यं येषु निरीक्षणार्थं पासपोर्ट् प्रस्तुतीकरणं, आगमनपत्राणि वा सीमाशुल्कघोषणानि इत्यादीनि आवश्यकानि प्रपत्राणि पूरयितुं च अन्तर्भवति। सीमाशुल्क-अधिकारिणः निषिद्ध-वस्तूनाम् अथवा शुल्क-मुक्त-भत्ता-अधिकं मालस्य सामानस्य यादृच्छिक-परीक्षां कर्तुं शक्नुवन्ति । अद्वितीयप्राकृतिकसम्पदां युक्तं द्वीपराष्ट्रत्वेन पलाऊ-नगरं स्वस्य पर्यावरणस्य रक्षणार्थं कतिपयानां वस्तूनाम् आयातनिर्यातयोः सख्यं नियमनं करोति । आगन्तुकानां कृते एतेषां प्रतिबन्धानां विषये अवगतः भवितुं तदनुसारं तेषां अनुसरणं च महत्त्वपूर्णम् अस्ति । यथा - पलाऊ-देशे प्रवाल-प्रस्तराः विधिना रक्षिताः सन्ति, अतः सम्यक् प्राधिकरणं विना जलात् प्रवाल-शैल-प्रवाहाः वा निष्कासयितुं अवैधम् अपि च, पलाऊ-नगरं गच्छन् आगन्तुकाः स्थानीयपरम्पराणां सांस्कृतिकप्रथानां च आदरं कुर्वन्ति इति महत्त्वपूर्णम् । अस्मिन् स्थानीयजनैः सह संवादं कुर्वन् समुचितशिष्टाचारं दर्शयितुं, धार्मिकस्थलेषु वा पारम्परिकग्रामेषु वा गच्छन् विनयशीलवेषं धारयितुं, कस्यापि ऐतिहासिकस्य कलाकृतेः प्राकृतिकस्य स्थलचिह्नस्य वा क्षतिं न कर्तुं मनसि धारयितुं च अन्तर्भवति मुद्राविनियमानाम् दृष्ट्या पलाऊ-नगरस्य आधिकारिकमुद्रा संयुक्तराज्य-डॉलर् (USD) अस्ति । यात्रिकाः पलाऊ-नगरस्य प्रमुखनगरेषु बङ्केषु अथवा अधिकृतविनिमयकेन्द्रेषु सहजतया मुद्राविनिमयं कर्तुं शक्नुवन्ति । सारांशेन पलाऊ-नगरम् आगत्य आगन्तुकाः सुनिश्चितं कुर्वन्तु यत् तेषां पासपोर्ट्-सहिताः वैधयात्रादस्तावेजाः, पुनरागमनटिकटं च सीमाशुल्क-अधिकारिभिः निरीक्षणार्थं सुलभतया उपलभ्यन्ते आगन्तुकाः निषिद्धवस्तूनाम् विषये सीमाशुल्कप्रक्रियाणां अनुपालनं कुर्वन्तु तथा च प्रवालादिप्राकृतिकसम्पदां सम्बद्धानां पर्यावरणसंरक्षणकायदानानां पालनं कुर्वन्तु। अस्य द्वीपराष्ट्रस्य भ्रमणकाले स्थानीयपरम्पराणां सांस्कृतिकप्रथानां च सम्मानः अपि अत्यावश्यकः ।
आयातकरनीतयः
पलाऊ पश्चिमप्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । स्वतन्त्रदेशत्वेन पलाऊ-नगरे देशे मालस्य प्रवाहस्य नियमनार्थं स्वकीयाः आयातशुल्कनीतयः सन्ति । पलाऊ-नगरस्य आयातकरव्यवस्था मुख्यतया सर्वकाराय राजस्वं जनयितुं, घरेलु-उद्योगानाम् रक्षणाय च निर्मितम् अस्ति । पलाऊ-देशस्य आयातकरनीत्याः अन्तर्गतं देशे आयातानां अधिकांशवस्तूनाम् घोषितमूल्याधारितं सीमाशुल्कं भवति । शुल्कदराणि उत्पादस्य प्रकारस्य आधारेण भिन्नानि भवन्ति तथा च खाद्यं औषधं च इत्यादीनां कतिपयानां आवश्यकवस्तूनाम् कृते शून्यप्रतिशततः आरभ्य विलासिनीवस्तूनाम् अथवा अनावश्यकवस्तूनाम् कृते ४० प्रतिशतं यावत् भवितुं शक्नुवन्ति सीमाशुल्कस्य अतिरिक्तं पलाऊदेशे आयातितवस्तूनाम् अन्ये कराः अपि आरोपिताः भवितुम् अर्हन्ति । यथा, देशस्य अन्तः उपभोक्तेषु अधिकांशेषु उत्पादेषु सेवासु च मूल्यवर्धितकरः (VAT) ६% दरेन प्रवर्तते । कतिपय-उत्पादानाम् पलाऊ-देशे प्रवेशस्य अनुमतिं प्राप्तुं पूर्वं अतिरिक्त-अनुज्ञापत्रस्य वा प्रमाणीकरणस्य वा आवश्यकता अपि भवितुम् अर्हति । एतेषां आवश्यकतानां उद्देश्यं भवति यत् आयातिताः वस्तूनि स्थानीयाधिकारिभिः निर्धारितसुरक्षामानकानां गुणवत्ताविनियमानाञ्च अनुपालनं कुर्वन्ति इति सुनिश्चितं भवति। अपि च, एतत् महत्त्वपूर्णं यत् क्षेत्रीयव्यापारसम्झौतानां अन्तर्गतं केचन विशिष्टाः छूटाः अथवा प्राधान्यव्यवहारः प्रवर्तयितुं शक्नोति। उदाहरणार्थं, निकटतर-आर्थिक-सम्बन्ध-सम्झौता (PACER) प्लस् इत्यादीनां व्यापार-सम्झौतानां सदस्येभ्यः आगच्छन्तः केचन उत्पादाः न्यूनीकृत-शुल्क-शुल्कस्य आनन्दं लब्धुं शक्नुवन्ति उल्लेखनीयं यत् पलाऊदेशे मालस्य आयातस्य प्रत्येकं व्यक्तिगतप्रकरणस्य सावधानीपूर्वकं मूल्याङ्कनं करणीयम् यतः उत्पादवर्गविशेषान् वा परिस्थितिविशेषान् वा नियन्त्रयन्तः विशिष्टविनियमाः भवितुम् अर्हन्ति पलाऊदेशे कस्यापि वस्तुनः आयातात् पूर्वं व्यक्तिभ्यः वा व्यवसायेभ्यः वा सल्लाहः दीयते यत् ते पलाऊ-नगरस्य आयातकरनीतिषु स्वस्य दायित्वं पूर्णतया अवगन्तुं प्रासंगिकसरकारीसंस्थाभिः सह परामर्शं कुर्वन्तु अथवा व्यावसायिकसहायतां याचयन्तु।
निर्यातकरनीतयः
पश्चिमप्रशान्तमहासागरे स्थितस्य द्वीपराष्ट्रस्य पलाऊ-नगरस्य मालनिर्यातस्य विषये अद्वितीयः करनीतिः अस्ति । देशः प्रादेशिककरव्यवस्थायाः अन्तर्गतं कार्यं करोति, अर्थात् पलाऊ-अन्तर्गतं उत्पन्नं आयं राजस्वं च केवलं करस्य अधीनम् अस्ति । निर्यातवस्तूनाम् विषये पलाऊ-देशः तेषु विशिष्टं करं न आरोपयति । अस्य अर्थः अस्ति यत् पलाऊ-देशस्य अन्तः निर्मिताः वा उत्पादिताः वा अन्यदेशेषु निर्यातिताः उत्पादाः निर्यातकरस्य अधीनाः न भवन्ति । तदतिरिक्तं एतेषु मालवस्तूनाम् अपि मूल्यवर्धितकरः (VAT) अथवा मालसेवाकरः (GST) न गृह्णाति । तथापि, एतत् महत्त्वपूर्णं यत् यद्यपि विशिष्टनिर्यातकरः न स्यात् तथापि पलाऊदेशे देशे आनयितानां उत्पादानाम् आयातशुल्कं नियन्त्रयति इति विधानम् अस्ति एते शुल्काः शुल्कसूचनायाः आधारेण प्रयुक्ताः भवन्ति, आयातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवितुम् अर्हन्ति । अपि च, विश्वव्यापारसङ्गठनम् (WTO) इत्यादिषु अन्तर्राष्ट्रीयव्यापारसम्झौतेषु भागग्रहणस्य भागरूपेण पलाऊ भागीदारदेशैः आरोपितशुल्कैः कोटाभिः वा सम्बद्धानां कतिपयानां प्रावधानानाम् अधीनः भवितुम् अर्हति एते प्रावधानाः तेषु विशेषेषु विपण्येषु पलाऊतः निर्यातितवस्तूनाम् मूल्यनिर्धारणं प्रतिस्पर्धां वा प्रभावितं कर्तुं शक्नुवन्ति । सारांशेन, यद्यपि पलाऊदेशे तस्य तटतः निर्गच्छन्तीनां मालानाम् कृते विशिष्टा निर्यातकरनीतिः नास्ति तथापि देशे आनयमाणानां उत्पादानाम् आयातशुल्कं प्रयोज्यम् भवितुम् अर्हति अस्मिन् न्यायक्षेत्रे कार्यं कुर्वतां व्यवसायानां कृते अपि अत्यावश्यकं यत् ते कस्यापि व्यापारसम्झौतानां विषये विचारयितुं शक्नुवन्ति तथा च पलाऊतः निर्यातस्य उपरि तेषां सम्भाव्यप्रभावः।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
पलाऊ-नगरं आधिकारिकतया पलाऊ-गणराज्यम् इति प्रसिद्धं पश्चिमे प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । ३४० तः अधिकद्वीपैः युक्तः द्वीपसमूहः इति नाम्ना पलाऊ-नगरस्य अर्थव्यवस्था पर्यटनस्य, तस्य समुद्रीयसम्पदां च बहुधा अवलम्बते । परन्तु अत्र कतिपये उल्लेखनीयाः निर्यात-उद्योगाः अपि सन्ति । पलाऊतः एकः प्रमुखः निर्यातः समुद्रीभोजनम् अस्ति । विशालसमुद्रीक्षेत्रेण, समृद्धसमुद्रीजैवविविधतायाः च सह पलाऊ-नगरं उच्चगुणवत्तायुक्तैः ताजाभिः मत्स्यैः अन्यैः समुद्रीभोजनैः उत्पादैः च प्रसिद्धम् अस्ति । अयं देशः टूना, ग्रुपर, स्नैपर, शंखमत्स्य इत्यादीनां विविधप्रकारस्य मत्स्यानां निर्यातं अन्तर्राष्ट्रीयविपण्येषु करोति । एतेषां उत्पादानाम् निर्यातात् पूर्वं उद्योगमानकानुसारं संसाधितं, पैकेज्ड् च भवति । पलाऊतः अन्यः महत्त्वपूर्णः निर्यातः हस्तशिल्पः अस्ति । पलाऊ-जनानाम् पारम्परिकशिल्पकला जटिलहस्तबुनानां टोकरीणां, चटाईनां, टोपीनां, खोलैः अथवा प्रवालखण्डैः निर्मितानाम् आभूषणानाम् माध्यमेन तेषां सृजनशीलतां सांस्कृतिकविरासतां च प्रदर्शयति एतानि हस्तशिल्पानि पर्यटकैः स्मृतिचिह्नरूपेण अथवा अलङ्कारिकवस्तूनाम् अत्यन्तं प्रार्थितानि सन्ति । पलाऊतः एतेषां निर्यातानाम् गुणवत्तां प्रामाणिकतां च सुनिश्चित्य विविधाः प्रमाणीकरणप्रक्रियाः स्थापिताः सन्ति । विशेषतया अन्तर्राष्ट्रीयबाजारेषु लक्षितस्य समुद्रीभोजननिर्यातस्य कृते यत्र जापानं वा संयुक्तराज्यं वा इत्यादिषु कठोरतरविनियमाः प्रवर्तन्ते, निर्यातकानां खाद्यसुरक्षाप्रबन्धनार्थं HACCP (Hazard Analysis Critical Control Points) इत्यादीनां अन्तर्राष्ट्रीयमान्यताप्राप्तानाम् मानकानां अनुपालनं करणीयम् तदतिरिक्तं निर्यातकानां विशिष्टदस्तावेजं प्राप्तुं आवश्यकं यत् तेषां उत्पादाः कानूनानुसारं स्रोतः अथवा फलानि राष्ट्रियविनियमैः अथवा अन्तर्राष्ट्रीयसमझौतैः (उदा. विलुप्तप्रायजातीयानां अन्तर्राष्ट्रीयव्यापारस्य सम्मेलने) निर्धारितस्य स्थायिसीमायाः अन्तः एव प्राप्ताः इति प्रमाणयति पारदर्शितायाः प्रयोजनार्थं यदि प्रयोज्यम् अस्ति तर्हि प्रजातिपरिचयसूचनाः सूचयन् समुचितं लेबलिंग् अपि करणीयम् । समग्रतया,pal.au's.export.certification.processes.insure_that_its_exports_for_international_standards_for_fit_safety_and_stainability.इदं_pala.n_में_विश्वासस्य_विश्वसनीयता_निर्माणे_सहायं करोति. उत्पत्तिः ।
अनुशंसित रसद
पश्चिमे प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रं पलाऊ-नगरं दूरस्थस्थानस्य, सीमितमूलसंरचनायाः च कारणेन अद्वितीयं रसद-चुनौत्यं प्रददाति तथापि पलाऊनगरे रसदसेवानां कृते केचन अनुशंसाः अत्र सन्ति । 1. मालवाहनकम्पनयः : पलाऊनगरे अनेकाः अन्तर्राष्ट्रीयमालवाहकाः कार्यं कुर्वन्ति, ये वायु-समुद्री-शिपमेण्ट्-विशेषज्ञाः सन्ति । एताः कम्पनयः विश्वस्य विभिन्नेभ्यः भागेभ्यः पलाऊ-नगरं प्रति मालस्य परिवहनं सम्भालितुं शक्नुवन्ति, सीमाशुल्क-निकासी-सेवाः च प्रदातुं शक्नुवन्ति । 2. वायुमालसेवाः : गुआम-मनिला इत्यादिषु प्रमुखक्षेत्रीयकेन्द्रेषु नियमितरूपेण अन्तर्राष्ट्रीयविमानयानानि सम्बद्धानि सन्ति, अतः पलाऊनगरं प्रति समयसंवेदनशीलवस्तूनाम् परिवहने वायुमालसेवाः महत्त्वपूर्णां भूमिकां निर्वहन्ति विश्वसनीयाः विमानसेवाः मालवाहनस्य कुशलं निबन्धनं अनुसरणसुविधाभिः सह प्रददति । 3. जहाजसेवा: यद्यपि पलाऊ-नगरं प्रति प्रत्यक्ष-शिपिङ्ग-मार्गाणां कृते सीमितविकल्पाः उपलभ्यन्ते, तथापि विश्वसनीय-नौकायान-कम्पनयः समेकित-कंटेनर-सेवाः प्रदास्यन्ति ये पलाऊ-समीपे स्थितेभ्यः प्रमुख-बन्दरगाहेभ्यः प्रतिस्पर्धात्मक-दरेन थोक-वस्तूनाम् प्रभावीरूपेण परिवहनं कर्तुं शक्नुवन्ति 4. थोकवस्तूनाम् अनुकूलितसमाधानम् : मशीनरी अथवा नाशवन्तवस्तूनाम् इत्यादिभिः बृहत् अथवा विशेषशिपमेण्टैः सह व्यवहारं कुर्वतां व्यवसायानां कृते केचन रसदप्रदातारः पैकेजिंग्, भण्डारणं, परिवहनं च सम्बद्धानां विशिष्टानां आवश्यकतानां पूर्तये अनुकूलितसमाधानं प्रदास्यन्ति। 5. स्थानीयकूरियरसेवाः : देशस्य अन्तः (द्वीपान्तर्गत) शीघ्रं वितरणं सुनिश्चित्य स्थानीयकूरियरसेवाः सम्पूर्णे पलाऊद्वीपेषु कुशलद्वारतः द्वारे वितरणविकल्पैः सह लघुपार्सलानां वा दस्तावेजानां वा विशेषतया पूर्तिं कुर्वन्ति। 6. गोदामसुविधाः : केचन रसदकम्पनयः पलाऊ-अन्तर्गतं वितरणस्य अथवा अग्रे परिवहनस्य प्रतीक्षया अस्थायीरूपेण मालस्य संग्रहणार्थं उपयुक्तानि सुरक्षितानि गोदामसुविधानि प्रदास्यन्ति। 7. अनुसरणप्रणाली: उन्नतनिरीक्षणप्रणालीं प्रदातुं रसदप्रदातृणां विकल्पः करणं मालवाहनस्य प्रगतेः निरीक्षणे सहायकं भवितुम् अर्हति तथा च ग्राहकानाम् सूचनां कदापि स्वसंकुलस्य स्थलस्य विषये स्थापयितुं शक्नोति। 8.व्यक्तिगतसहायता & विशेषज्ञता : रसदसाझेदारानाम् चयनं येषां कृते अस्मिन् क्षेत्रे अद्वितीयचुनौत्यं नेविगेट् कर्तुं व्यापकं ज्ञानं भवति, सम्भाव्यरसदबाधानां शीघ्रं निवारणं कृत्वा सुचारुसञ्चालनं सुनिश्चितं करोति। पलाऊनगरे कस्यापि रसदसेवाप्रदातुः संलग्नतां कुर्वन् महत्त्वपूर्णं यत् भवान् पूर्वग्राहकसमीक्षायाः माध्यमेन तेषां विश्वसनीयतायाः आकलनं करोतु अथवा अन्तर्राष्ट्रीयव्यापारे अनुभवयुक्तानां स्थानीयव्यापाराणां परामर्शं करोतु येन कुशलाः विश्वसनीयाः च सेवाः सुनिश्चिताः भवन्ति। समग्रतया, यद्यपि पलाऊ-नगरस्य दूरस्थता रसद-चुनौत्यं प्रस्तुतं करोति, तथापि देशस्य अन्तः मालवाहनार्थं च उपयुक्ताः विकल्पाः उपलभ्यन्ते, यथा मालवाहन-अन्तर्गमन-कूरियर-सेवाभ्यः आरभ्य विमान-माल-वाहन-समाधानं यावत्
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

पलाऊ पश्चिमे प्रशान्तमहासागरे स्थितः लघुद्वीपदेशः अस्ति । आकारस्य अभावेऽपि अन्तर्राष्ट्रीयक्रेतृणां कृते आकर्षकं गन्तव्यं जातम् अस्ति, अनेके महत्त्वपूर्णाः सोर्सिंग्-चैनेल्-व्यापार-प्रदर्शनानि च प्रदाति । 1. अन्तर्राष्ट्रीयक्रयणमार्गाः : १. क) ऑनलाइन बी 2 बी मञ्चाः : पलाऊ-निर्यातारः सम्भाव्य-अन्तर्राष्ट्रीय-क्रेतृभिः सह सम्बद्धतां प्राप्तुं अलीबाबा, ग्लोबल-स्रोत्स्, ट्रेडकी इत्यादीनां लोकप्रियानाम् ऑनलाइन-व्यापार-व्यापार-(B2B)-मञ्चानां उपयोगं कर्तुं शक्नुवन्ति एते मञ्चाः पलाऊ-नगरस्य व्यवसायान् स्व-उत्पादानाम् प्रदर्शनं कर्तुं, सौदानां वार्तालापं कर्तुं, विश्वव्यापीरूपेण इच्छुक-क्रेतृभिः सह व्यवहारं कर्तुं च समर्थयन्ति । ख) व्यापारसङ्घः : देशस्य अन्तः व्यापारं प्रवर्धयितुं स्थानीयव्यापारान् वैश्विकसाझेदारैः सह संयोजयितुं च पलाऊ-वाणिज्यसङ्घस्य महत्त्वपूर्णा भूमिका अस्ति। पलाऊ-निर्यातकानां अन्तर्राष्ट्रीय-आयातकानां च मध्ये संजाल-अवकाशानां सुविधायै व्यावसायिक-मेलन-कार्यक्रमाः, प्रदर्शनीः, व्यापार-मिशनं च आयोजयति ग) वैश्विकवितरणजालम् : स्थापितैः वैश्विकवितरकैः सह साझेदारी कृत्वा अन्तर्राष्ट्रीयग्राहकानाम् आकर्षणं कुर्वन्ति बृहत्तरेषु खुदराशृङ्खलेषु अथवा ऑनलाइनबाजारस्थानेषु प्रवेशः प्रदातुं शक्यते। खाद्यप्रसंस्करणं, हस्तशिल्पं, पर्यटनसेवाः इत्यादिषु विभिन्नक्षेत्रेषु कम्पनयः स्वस्व-उद्योगेषु विशेषज्ञतां प्राप्तानां वितरणजालेषु सम्मिलितुं लाभं प्राप्नुवन्ति 2. प्रमुखव्यापारप्रदर्शनानि : १. क) PALExpo : PALExpo इति वार्षिकव्यापारप्रदर्शनी पलाऊ-नगरस्य वाणिज्यिककेन्द्रे कोरोर्-नगरे आयोजिता अस्ति । एतत् स्थानीय उद्यमिनः स्वउत्पादानाम् अथवा सेवानां प्रदर्शनार्थं घरेलु-अन्तर्राष्ट्रीय-आगन्तुकानां कृते मञ्चरूपेण कार्यं करोति । आयोजने कृषिः, पर्यटनसम्बद्धाः सेवाः/उत्पादाः (होटेलाः/रिसॉर्ट्), कला/शिल्प-उद्योगस्य वस्तूनि (काष्ठ-उत्कीर्णन/टोकरी) इत्यादीनि विविधक्षेत्राणि प्रकाशयति, विदेशेषु व्यापारविस्तारं इच्छन्तीनां प्रदर्शकानां कृते संजालस्य अवसरान् प्रदाति। ख) प्रशांतद्वीपदेशानां व्यापारप्रदर्शनी (PICTE): PICTE अन्यः महत्त्वपूर्णः क्षेत्रीयव्यापारप्रदर्शनः अस्ति यः सम्पूर्णे एशिया-प्रशांतक्षेत्रस्य क्रेतारः आकर्षयति ये पलाऊ इत्यादिभ्यः प्रशान्तद्वीपराष्ट्रेभ्यः उत्पन्नानां उत्पादानाम् स्रोतः प्राप्तुं रुचिं लभन्ते। एषा प्रदर्शनी समुद्रीयसम्पदां (समुद्रीभोजनं/जलसंवर्धनं), कला/शिल्पं, सांस्कृतिकं उत्पादं, पर्यावरण-अनुकूलं पर्यटनं च इत्यादीनां अद्वितीयप्रस्तावानां प्रचारं करोति । ग) एशियाई प्रशान्तपर्यटनसङ्घस्य (एपीटीए) व्यापारप्रदर्शनम् : यतः पलाऊ आर्थिकवृद्ध्यर्थं क्षेत्ररूपेण पर्यटनस्य उपरि बहुधा निर्भरं भवति, अतः यात्रायां पर्यटनं च केन्द्रीकृतेषु व्यापारप्रदर्शनेषु भागं ग्रहीतुं अत्यावश्यकम्। एप्टा व्यापारप्रदर्शने पर्यटनसङ्कुलेषु, निवासस्थानेषु, स्थानीयानुभवेषु, अन्येषु च सम्बद्धेषु सेवासु रुचिं विद्यमानानाम् एशियायाः प्रमुखबाजाराणां क्रेतारः आकर्षयन्ति भागं गृह्णन्तः कम्पनीः सम्पूर्णे एशियादेशे यात्रासंस्थाभिः, संचालकैः च सह व्यावसायिकसाझेदारीविकासस्य अवसरं प्राप्नुवन्ति । निष्कर्षे पलाऊ वैश्विकक्रेतृभिः सह सम्बद्धतां प्राप्तुं इच्छन्तीनां उद्यमिनः कृते अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः प्रदाति । ऑनलाइन B2B मञ्चाः आभासीविपण्यस्थानस्य कार्यं कुर्वन्ति यदा व्यापारसङ्घः संजालस्य अवसरान् प्रदाति । तदतिरिक्तं वैश्विकवितरणजालेषु सम्मिलितः भूत्वा विश्वव्यापीरूपेण बृहत्तरेषु खुदराशृङ्खलेषु प्रवेशं सुलभं कर्तुं शक्नोति । देशे PALExpo, PICTE, APTA Trade Show इत्यादीनां उल्लेखनीयव्यापारप्रदर्शनानां आयोजनमपि भवति ये क्रमशः कृषि/पर्यटन/सांस्कृतिकमहत्त्वस्य उत्पादानाम् इत्यादिषु विशिष्टक्षेत्रेषु केन्द्रीभवन्ति एतेषां सोर्सिंग-मार्गाणां आलिंगनं पलाऊ-नगरस्य अद्वितीय-प्रस्तावान् अन्तर्राष्ट्रीय-मञ्चे स्थापयितुं साहाय्यं करोति, निर्यातस्य वर्धनेन आर्थिक-वृद्धिं च पोषयति
पलाऊ-नगरे सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि गूगल, याहू, बिङ्ग् च सन्ति । एते अन्वेषणयन्त्राणि पलाऊ-नगरस्य उपयोक्तृणां कृते विस्तृतानि सेवानि सूचनानि च प्रदास्यन्ति । 1. गूगल (www.google.com): गूगलः विश्वे सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रम् अस्ति, पलाऊ-नगरे अपि तस्य व्यापकरूपेण उपयोगः भवति । एतत् जाल-अन्वेषणं, चित्र-अन्वेषणं, वार्ता-अद्यतनं, मानचित्रं, अनुवाद-सेवाः इत्यादीनि अनेकविशेषताभिः सह उपयोक्तृ-अनुकूलं अन्तरफलकं प्रदाति । 2. याहू (www.yahoo.com): याहू पलाऊ-देशे अन्यत् सामान्यतया प्रयुक्तं अन्वेषणयन्त्रम् अस्ति । एतत् विविधकार्यक्षमतां प्रदाति यथा जालसन्धानं, ईमेलसेवाः, समाचार-अद्यतनं, मौसमपूर्वसूचना, क्रीडा-अङ्कः, वित्तसूचना,इत्यादीनि च । 3. Bing (www.bing.com): Bing एकः Microsoft-स्वामित्वयुक्तः अन्तर्जाल-अन्वेषण-इञ्जिनः अस्ति यः अन्यैः विशेषताभिः सह जाल-अन्वेषणं प्रदाति यथा नक्शा,निर्देशाः,सामाजिक-एकीकरणं,तथा च प्रश्नानां तत्क्षणम् उत्तराणि।इदं उपयोक्तृणां आवश्यकतानां पूर्तिं करोति पलाऊ सहितं विश्वे एव । एते त्रयः प्रमुखाः वैश्विकसर्चइञ्जिनाः मनोरञ्जन,क्रीडा,संस्कृतिः,व्यापारः,राजनीतिः,इत्यादीनां विषयेषु सामान्यसन्धानार्थं व्यापकपरिणामान् प्रदास्यन्ति।यद्यपि ते पलाऊदेशे सर्वाधिकं प्रयुक्ताः सन्ति, तथापि विशिष्टप्रयोजनार्थं विशेषस्थानीयविकल्पान् अपि अन्वेष्टुं शक्नुवन्ति यथा स्थानीयव्यापाराणां वा आयोजनानां वा अन्वेषणम्।उदाहरणार्थं: 4.Palau Online Directory(www.palaudirectory.com) - एषा निर्देशिका Palau.You अन्तः व्यवसायानां,सेवानां,पर्यटनस्थलानां,तथा च संस्थानां विषये सूचनां प्रदातुं केन्द्रीभूता अस्ति।भवन्तः सम्पर्कविवरणं,आरक्षणं,पृच्छा,तथा च विषये अन्या आवश्यकसूचनाः अन्वेष्टुं तस्य उपयोगं कर्तुं शक्नुवन्ति local entities.With its localized approach,इदं निवासिनः पर्यटकाः च देशस्य अन्तः प्रासंगिकसंसाधनं सहजतया अन्वेष्टुं साहाय्यं करोति। 5.Palauliving (palauliving.net) - एषा वेबसाइटः लेखाः,ब्लॉग्स्,घटनासूची,पलाऊ-नगरस्य जीवनस्य विषये उपयोगी अन्वेषणं च दर्शयति इति ऑनलाइन-पत्रिकायाः ​​रूपेण कार्यं करोति। trends,festivals,and much more.Through its searchable database,भवन्तः विशिष्टलेखाः वा प्रासंगिकसूचनाः वा विषयेषु भवन्तः रुचिं लभन्ते। निष्कर्षतः, यदा गूगल,याहू,बिंग् च पलाऊनगरे लोकप्रियसर्चइञ्जिनरूपेण व्यापकरूपेण उपयुज्यन्ते,तथापि स्थानीयव्यापाराणां,पर्यटनस्य,घटनानां,जीवनशैल्याः च सम्बद्धविशिष्टसूचनाः अन्वेष्टुं पलाऊ ऑनलाइननिर्देशिका तथा पलाउलिविंग इत्यादीनां स्थानीयविकल्पानां अन्वेषणं कर्तुं शक्नुवन्ति।

प्रमुख पीता पृष्ठ

पलाऊदेशे मुख्यनिर्देशिकासूची अथवा पीतपृष्ठानि विविधव्यापाराणां, सेवानां, सरकारीसंस्थानां च कृते आवश्यकसम्पर्कसूचनाः सन्ति । अधः पलाऊदेशस्य केचन प्राथमिकपीतपृष्ठनिर्देशिकाः स्वस्वजालस्थलैः सह सन्ति: 1. पलाऊ दूरभाषनिर्देशिका : १. जालपुटम् : www.palautel.com/palauteldirectory.html अस्मिन् निर्देशिकायां स्थानीयव्यापाराणां, संस्थानां, सर्वकारीयविभागानाम्, होटलानां रिसोर्टानां च, अस्पतालानां चिकित्सासेवानां, विद्यालयानां, शैक्षिकसंस्थानां च सूचीः सन्ति 2. पीतपृष्ठं माइक्रोनेशिया : १. वेबसाइटः www.yellowpagemicronesia.com/Palau/Palau-Directory/ येलो पेज माइक्रोनेशिया एकः व्यापकः ऑनलाइन निर्देशिका अस्ति या पलाऊ-नगरस्य व्यवसायानां सूचीं प्रदाति । उपयोक्तारः वर्गेण वा स्थाने वा विशिष्टानि उत्पादानि सेवा वा अन्वेष्टुं शक्नुवन्ति । 3. पलाऊ ऑनलाइन निर्देशिका : १. जालपुटम् : www.palaudirectories.com/ पलाऊ ऑनलाइन निर्देशिका उद्योगानुसारं वर्गीकृतानां व्यवसायानां विस्तृतसूचीं प्रदाति। अस्मिन् दूरभाषसङ्ख्या, पता इत्यादीनि सम्पर्कविवरणानि सन्ति । 4. VisitPalau पीतपृष्ठानि : वेबसाइट् : www.visitpalau.com/business.htm VisitPalua वेबसाइट् कोरोर् इत्यादिषु प्रमुखेषु पर्यटनक्षेत्रेषु आवासः, रेस्टोरन्ट् & कैफे, शॉपिंग & रिटेल आउटलेट् इत्यादीनां विभिन्नक्षेत्राणां अन्तर्गतं वर्गीकृतानां स्थानीयव्यापाराणां कृते समर्पितः विभागः अस्ति। 5. ExplorePalua व्यावसायिक निर्देशिका: वेबसाइटः www.exploreorapacific.net/palaubusinessdirectory.html इति ExplorePalua सम्पर्कसूचना सह आतिथ्य-पर्यटन-सम्बद्धसेवा इत्यादीनां विभिन्न-उद्योगानाम् आधारेण पलुआ-नगरस्य कम्पनीनां सूचीभिः सह व्यावसायिकनिर्देशिकां प्रदाति कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु परिवर्तनं भवितुम् अर्हति अथवा पुरातनसूचनाः भवितुम् अर्हन्ति यतः निर्देशिकासु सटीकताम् प्रासंगिकतां च निर्वाहयितुम् नियमितरूपेण अद्यतनीकरणस्य आवश्यकता भवति ।

प्रमुख वाणिज्य मञ्च

पलाऊ-नगरे देशस्य लघु-आकारस्य, जनसंख्यायाः च कारणेन मुख्यानि ई-वाणिज्य-मञ्चानि तुल्यकालिकरूपेण सीमिताः सन्ति । परन्तु अद्यापि ऑनलाइन-शॉपिङ्ग्-कृते कतिचन विकल्पाः उपलभ्यन्ते । अत्र पलाऊ-नगरस्य केचन प्राथमिक-ई-वाणिज्य-मञ्चाः स्वस्व-जालस्थलैः सह सन्ति- 1. Surangel Online Store: एषः स्थानीयस्वामित्वयुक्तः ऑनलाइन स्टोरः अस्ति यः इलेक्ट्रॉनिक्स, गृहउपकरणं, वस्त्रं, सहायकसामग्री च इत्यादीनां उत्पादानाम् एकां श्रेणीं प्रदाति। तेषां जालपुटं www.surangelstore.com इति । 2. प्रशान्तनिधिः : अयं मञ्चः पलाऊ-नगरस्य अन्येषां प्रशान्तद्वीपराष्ट्रानां पारम्परिकहस्तशिल्पानां स्मृतिचिह्नानां च विक्रयणं कर्तुं विशेषज्ञः अस्ति । तेषां उत्पादाः www.pacifictreasures.org इत्यत्र द्रष्टुं शक्नुवन्ति। 3. कोशिबा-दुकानम् : एषा एकः ऑनलाइन-दुकानः अस्ति यत्र वस्त्राणि (पारम्परिकपलाऊ-डिजाइन-सहिताः), आभूषणं, उपसाधनं, गृहसामग्री च इत्यादीनि विविधानि वस्तूनि विक्रीयन्ते तेषां जालपुटं www.shopkoshiba.com इति । 4. पलाऊ मार्ट् : अयं मञ्चः पलाऊ-नगरस्य मुख्यनगरेषु यथा कोरोर्, ऐराइ च इत्यत्र वितरणार्थं किराणां वस्तूनि प्रदातुं केन्द्रितः अस्ति । तेषां जालपुटं www.palaumart.com इत्यत्र प्राप्यते । 5. गोताखोराः प्रत्यक्षाः : यतः पलाऊनगरे जलान्तरस्य आश्चर्यजनकदृश्यानां कारणात् गोताखोरी लोकप्रियः क्रियाकलापः अस्ति, अतः अयं मञ्चः www.diversdirect.com इत्यत्र अन्यैः जलक्रीडासम्बद्धैः उत्पादैः सह गोताखोरीसाधनं उपकरणं च ऑनलाइन विक्रयणार्थं प्रदाति इदं ज्ञातव्यं यत् यद्यपि एते ई-वाणिज्य-मञ्चाः पलाऊ-देशे विद्यन्ते तथापि पलाऊ-सदृशेषु लघु-बाजारेषु शिपिङ्ग-सम्बद्धानां रसद-चुनौत्यस्य कारणात् अमेजन-अथवा ईबे-सदृशानां बृहत्तर-अन्तर्राष्ट्रीय-मञ्चानां समान-स्तरस्य विविधतायाः वा विस्तृत-उत्पाद-विकल्पानां वा न भवितुं शक्नोति

प्रमुखाः सामाजिकमाध्यममञ्चाः

पलाऊ पश्चिमे प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । तुल्यकालिकरूपेण दूरस्थः एकान्तदेशः इति नाम्ना पलाऊ-नगरस्य सामाजिकमाध्यमेषु उपस्थितिः अन्येषां केषाञ्चन देशानाम् इव विस्तृता नास्ति । परन्तु अस्य केचन लोकप्रियाः सामाजिकमञ्चाः सन्ति ये सामान्यतया अस्य निवासिनः उपयुञ्जते । अत्र पलाऊनगरस्य कतिपयानि सामाजिकमाध्यममञ्चानि सन्ति- 1. फेसबुकः - फेसबुकः वैश्विकरूपेण सर्वाधिकं लोकप्रियः सामाजिकसंजालस्थलः अस्ति तथा च पलाऊनगरे अपि तस्य पर्याप्तः उपयोक्तृवर्गः अस्ति । जनाः मित्रैः सह सम्बद्धतां, अद्यतनं, छायाचित्रं च साझां कर्तुं, समूहेषु सम्मिलितुं, स्वरुचिसम्बद्धानां पृष्ठानां अनुसरणं च इत्यादिषु विविधप्रयोजनेषु तस्य उपयोगं कुर्वन्ति । पलाऊ-सर्वकारस्य आधिकारिकं पृष्ठं अत्र प्राप्यते: www.facebook.com/GovtOfPalau 2. इन्स्टाग्रामः : इन्स्टाग्रामस्य वैश्विकरूपेण मित्रैः अथवा अनुयायिभिः सह फोटो, विडियो च साझां कर्तुं व्यापकरूपेण उपयोगः भवति। एतत् उपयोक्तृभ्यः स्वस्य प्रोफाइल् अथवा कथासु पोस्ट् कर्तुं पूर्वं स्वस्य दृश्यसामग्रीवर्धनार्थं फ़िल्टर्स् प्रयोक्तुं शक्नोति । पलाऊतः चित्राणि अन्वेष्टुं वा अस्य देशस्य व्यक्तिनां अनुसरणं कर्तुं वा भवान् इन्स्टाग्रामे #palau इति हैशटैग् इत्यस्य उपयोगं कर्तुं शक्नोति । 3. ट्विटर : ट्विटर इति माइक्रोब्लॉगिंग् मञ्चः अस्ति यत् उपयोक्तारः "ट्वीट्" इति लघुसन्देशान् साझां कर्तुं समर्थयति। प्रायः शीघ्रं अद्यतनीकरणाय, वार्ताप्रसाराय, हैशटैग्स् अथवा मेन्शन्स् (@) इत्यस्य उपयोगेन वार्तालापं कर्तुं च अस्य उपयोगः भवति । ट्विट्टर् इत्यत्र @visit_palau इति खातेः अनुसरणं कृत्वा पर्यटनक्रियाकलापानाम् अथवा स्थानीयकार्यक्रमानाम् विषये सूचनां प्राप्तुं शक्नुवन्ति। 4. लिङ्क्डइन : लिङ्क्डइन विश्वव्यापीरूपेण व्यावसायिकसंजालस्य तथा कार्यसन्धानस्य अवसरेषु केन्द्रितः अस्ति। यद्यपि बृहत्तर-अर्थव्यवस्थानां तुलने पलाऊ-देशे अस्य उपयोगः तावत् प्रचलितः न भवेत् तथापि केचन व्यावसायिकाः एतस्य मञ्चस्य उपयोगं भर्ती-प्रयोजनार्थं वा विशिष्ट-उद्योगानाम् अन्तः सम्पर्क-निर्माणार्थं वा कुर्वन्ति इदं ज्ञातव्यं यत् तस्य आकारस्य सीमितस्य च प्रौद्योगिकी-अन्तर्गत-संरचनायाः कारणात् पलाऊ-नगरे विशेषतया जनसंख्यायाः अनुरूपं गृहे उत्पादितानां सामाजिक-माध्यम-मञ्चानां विस्तृत-परिधिः न स्यात्

प्रमुख उद्योग संघ

पलाऊ, आधिकारिकतया पलाऊ गणराज्यम् इति प्रसिद्धः, पश्चिमे प्रशान्तमहासागरे स्थितः लघुद्वीपदेशः अस्ति । प्रायः २२,००० जनानां जनसंख्यायुक्तं लघुराष्ट्रं भवति चेदपि पलाऊ-नगरे अनेके उल्लेखनीयाः उद्योगसङ्घाः विकसिताः ये अस्य अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रवर्धनं समर्थनं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति 1. पलाऊ-वाणिज्यसङ्घः - पलाऊ-वाणिज्यसङ्घः पलाऊ-नगरस्य विभिन्नेषु उद्योगेषु व्यवसायानां प्रतिनिधित्वं कुर्वन् एकः छत्रसङ्गठनः अस्ति । एतत् आर्थिकवृद्धिं वर्धयितुं, व्यापार-अनुकूलनीतीनां वकालतुं, सदस्यानां मध्ये सहकार्यं पोषयितुं च केन्द्रीक्रियते । तेषां जालपुटं www.palauchamber.com इति । 2. बेलाऊ पर्यटनसङ्घः (BTA) - पलाऊनगरे पर्यटनस्य प्रचारार्थं विकासे च बीटीए महत्त्वपूर्णां भूमिकां निर्वहति। स्थानीयसमुदायस्य कृते अधिकतमं लाभं प्राप्य स्थायिपर्यटनप्रथानां संसाधनं समर्थनं च प्रदातुं स्थानीयव्यापारैः सह निकटतया कार्यं करोति । अधिकविवरणार्थं www.visit-palau.com इति सञ्चिकां पश्यन्तु । 3. मुखियापरिषदः - पलाऊनगरे पारम्परिकशासनसंरचनानां महत्त्वं स्वीकृत्य मुख्यपरिषद् आदिवासीसमुदायेषु सांस्कृतिकविरासतां संरक्षणाय प्रवर्धनाय च उत्तरदायी सल्लाहकारसंस्थारूपेण कार्यं करोति 4. राष्ट्रियविकासबैङ्करसङ्घः (NDBA) - पलाऊ-सीमानां अन्तः व्यक्तिभ्यः व्यवसायेभ्यः च वित्तीयसेवाः प्रदातुं आर्थिकविकासस्य समर्थने एनडीबीए अत्यावश्यकभूमिकां निर्वहति। 5. मत्स्यपालनं जलीयसंसाधनस्वामिनसङ्घः (FAROC) - समृद्धसमुद्रीसंसाधनैः परितः स्थितस्य स्थानं दृष्ट्वा मत्स्यपालनं घरेलु उपभोगस्य पलाऊतः निर्यातस्य च कृते महत्त्वपूर्णम् अस्ति। FAROC मत्स्यपालनस्वामिनः संचालकानाञ्च प्रतिनिधित्वं करोति तथा च एतेषां द्वीपानां परितः पारिस्थितिकसन्तुलनं निर्वाहयितुम् महत्त्वपूर्णानां स्थायिमत्स्यपालनप्रथानां वकालतम् करोति। 6.Palaulanguage.org:वेबसाइट् अस्मिन् क्षेत्रे भाषावैविध्यस्य संरक्षणाय समर्पितं मञ्चरूपेण कार्यं करोति।साइट् अङ्गुअर,कोरोर इत्यादिषु विभिन्नेषु आदिवासीसमुदायेषु निवसतां स्थानेषु भाषमाणानां विलुप्तप्रायभाषाणां संसाधनं,सामग्री,वर्गं च प्रदाति।अस्मिन् रक्षणे बलं दत्तम् अस्ति दस्तावेजीकरण,अनुसन्धान,शिक्षापरिकल्पनाद्वारा भाषिकविरासतां।www.palaulanguage.org इत्यत्र गच्छन्तु,यदि भवन्तः पलाऊनगरस्य समृद्धभाषिकनिधिं अन्वेष्टुं रुचिं लभन्ते। एते संघाः, संस्थाः च आर्थिकवृद्धिं पोषयितुं, सांस्कृतिकविरासतां वर्धयितुं, पलाऊ-देशस्य अन्तः स्थायित्वस्य प्रवर्धने च महत्त्वपूर्णां भूमिकां निर्वहन्ति । कृपया ज्ञातव्यं यत् एतेषु केषुचित् संघेषु आधिकारिकजालस्थलानि न भवेयुः अथवा तेषां विवरणं परिवर्तयितुं शक्यते, अतः अन्वेषणयन्त्राणां उपयोगेन अद्यतनतमानि सूचनानि अन्वेष्टुं सल्लाहः दत्तः

व्यापारिकव्यापारजालस्थलानि

अत्र पलाऊ-सम्बद्धाः केचन आर्थिक-व्यापार-जालपुटाः, तेषां स्वस्व-URL-सहिताः सन्ति । 1. वित्तमन्त्रालयः - पलाऊनगरे वित्तमन्त्रालयस्य आधिकारिकजालस्थलम् जालपुटम् : http://www.palaufinance.com/ 2. पलाऊ वाणिज्यसङ्घः - पलाऊनगरे स्थानीयव्यापाराणां प्रतिनिधित्वं करोति व्यापारं च प्रवर्धयति जालपुटम् : http://www.palauchamber.com/ 3. सांख्यिकी तथा योजना ब्यूरो - आर्थिकविश्लेषणस्य योजनायाः च कृते सांख्यिकीयदत्तांशं प्रदाति जालपुटम् : https://bsp.palaugov.org/ 4. निवेशप्रवर्धनप्राधिकरणम् - विभिन्नक्षेत्रेषु विदेशीयनिवेशस्य सुविधां करोति जालपुटम् : http://ipa.pw/ 5. प्रशान्तद्वीपव्यापारः निवेशः च - पलाऊसहितप्रशान्तद्वीपदेशानां कम्पनीनां निर्यातस्य अवसरानां अन्वेषणार्थं सहायतां करोति जालपुटम् : https://pacifictradeinvest.com/ 6. व्यावसायिकपञ्जीकरणविभागः - पलाऊनगरे कम्पनीनां पञ्जीकरणं व्यावसायिकवृत्तान्तं च निर्वाहयति पलाऊ राष्ट्रिय विकासबैङ्क (NDBP) website: https://palaudb.com/ndbp-services/व्यापार-पञ्जीकरण-विभाग/ कृपया ज्ञातव्यं यत् प्रदत्ता सूचना परिवर्तनस्य अधीनः अस्ति, अतः तानि वेबसाइट्-स्थानानि प्रत्यक्षतया गत्वा अथवा पलाऊ-नगरस्य प्रासंगिक-अधिकारिभिः सह सम्पर्कं कृत्वा सटीकता-सत्यापनं सर्वदा अनुशंसितम् अस्ति

दत्तांशप्रश्नजालस्थलानां व्यापारः

पलाऊ पश्चिमे प्रशान्तमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । संयुक्तराष्ट्रसङ्घस्य विश्वव्यापारसङ्गठनस्य च सदस्यत्वेन पलाऊ-देशः अन्तर्राष्ट्रीयव्यापारे सक्रियरूपेण प्रवर्तते । यदि भवान् पलाऊ-सम्बद्धं व्यापारदत्तांशं ज्ञातुम् इच्छति तर्हि अत्र केचन जालपुटाः सन्ति ये सहायकाः भवितुम् अर्हन्ति: 1. पलाऊ सीमाशुल्क तथा सीमा संरक्षण एजेन्सी (http://www.customs.pw/) एषा वेबसाइट् पलाऊदेशे सीमाशुल्कविनियमानाम्, आयात/निर्यातप्रक्रियाणां, शुल्कानां, व्यापारसांख्यिकीयानां च विषये व्यापकसूचनाः प्रदाति । 2. वित्त एवं आर्थिक विकास मन्त्रालय (http://www.palaufinance.net/) वित्त-आर्थिकविकासमन्त्रालयस्य जालपुटे व्यापारस्य संतुलनप्रतिवेदनानि, देश/उद्योगानुसारं आयात/निर्यातस्य आँकडानि, आर्थिकसूचकाः च इत्यादीनि प्रासंगिकव्यापारदत्तांशः प्रदत्ता अस्ति 3. अन्तर्राष्ट्रीयव्यापारकेन्द्र (https://www.intracen.org/marketanalysis/index.cfm?go=country_profile&countryCode=PLW) अन्तर्राष्ट्रीयव्यापारकेन्द्रं पलाऊसहितस्य विभिन्नदेशानां विस्तृतबाजारविश्लेषणप्रतिवेदनानि प्रदाति । अस्मिन् शीर्ष आयातानां/निर्यातानां, व्यापारिकसाझेदारानाम्, शुल्कदराणां, व्यापारस्य अवसरानां च सूचनाः समाविष्टाः सन्ति । 4. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः (https://comtrade.un.org/data/) संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः देशैः अथवा उत्पादवर्गेण विशिष्टव्यापारदत्तांशं अन्वेष्टुं शक्नोति । एतस्य मञ्चस्य उपयोगेन पलाऊ-नगरस्य विस्तृतानि आयात-निर्यात-आँकडानि प्राप्तुं शक्नुवन्ति । 5. विश्वबैङ्कस्य मुक्तदत्तांशः - विश्वस्य एकीकृतव्यापारसमाधानम् (WITS) आँकडाधारः (https://wits.worldbank.org/CountryProfile/en/Country/PLW/Year/LTST/TRD-VL) विश्वबैङ्कस्य WITS आँकडाकोषः पलाऊ इत्यादीनां व्यक्तिगतदेशानां कृते UN COMTRADE सहित विभिन्नस्रोताभ्यां व्यापकं अन्तर्राष्ट्रीयवस्तूनाम् व्यापारस्य आँकडान् प्रदाति। एतत् कालान्तरे निर्यात/आयातमूल्यानां विषये अन्वेषणं प्रदाति तथा च शीर्षव्यापारसाझेदारानाम् अन्वेषणं प्रदाति। कृपया ज्ञातव्यं यत् केषाञ्चन जालपुटानां सदस्यतायाः आवश्यकता भवितुम् अर्हति अथवा भवतः उपयोगसमये तेषां स्वस्वनीतीनां वा उपलब्धसंसाधनानाम् कारणेन कतिपयेषु विशेषतासु सीमाः भवितुम् अर्हन्ति ।

B2b मञ्चाः

पलाऊ-नगरे अनेके B2B-मञ्चाः उपलभ्यन्ते । तेषां केषाञ्चन जालपुटसङ्केतैः सह सूची अत्र अस्ति । 1. पलाऊ पीतपृष्ठानि : एतत् मञ्चं पलाऊनगरस्य व्यवसायानां सेवानां च व्यापकनिर्देशिकां प्रदाति। अस्मिन् सूचीकृतस्य प्रत्येकस्य व्यवसायस्य सम्पर्कसूचना, वेबसाइट् लिङ्क्, नक्शाः च सन्ति । वेबसाइट् : www.palauministries.org/yellowpages इति 2. पलाऊ-वाणिज्यसङ्घः : पलाऊ-नगरस्य वाणिज्यसङ्घः स्थानीयव्यापाराणां मध्ये संजालस्य, सहकार्यस्य च सुविधां करोति । तेषां सदस्यव्यापाराणां प्रदर्शनं कृत्वा एकः ऑनलाइन-निर्देशिका अपि अस्ति, या तेषां जालपुटस्य माध्यमेन प्राप्तुं शक्यते । जालपुटम् : www.palauchamber.com 3. प्रशांतव्यापारनिवेशः (PTI) संजालः : PTI संजालः एकः संस्था अस्ति यः पलाऊ सहितं सम्पूर्णे प्रशान्तक्षेत्रे व्यापारस्य निवेशस्य च अवसरान् प्रवर्धयति। तेषां Pacific Hub इति डिजिटल-मञ्चः अस्ति यत्र विभिन्न-उद्योगानाम् व्यवसायाः सम्बद्धाः भूत्वा साझेदारी-अन्वेषणं कर्तुं शक्नुवन्ति । वेबसाइट् : www.pacifictradeinvest.co.nz 4. व्यापारचक्रम् : व्यापारचक्रम् एकः अन्तर्राष्ट्रीयः B2B विपण्यस्थानः अस्ति यः पलाऊनगरस्य क्रेतारः विक्रेतारश्च विश्वव्यापीरूपेण संयोजयति। व्यवसायाः स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनं कर्तुं, सम्भाव्यसाझेदारैः सह संवादं कर्तुं, अस्य मञ्चस्य माध्यमेन सौदानां वार्तालापं कर्तुं च शक्नुवन्ति । जालपुटम् : www.tradewheel.com 5.Made-in-China.com:Made-in-China.com एकः प्रमुखः B2B ई-वाणिज्य-मञ्चः अस्ति यः वैश्विकक्रेतृभ्यः चीनदेशस्य आपूर्तिकर्ताभिः सह संयोजयति यत्र चीनीयनिर्मातृभिः अथवा चीनी-स्वामित्वयुक्तैः कम्पनीभिः निर्मिताः उत्पादाः सन्ति।अधिकं कवरं व्यापकवर्गैः सह 20 उद्योगाः,तेषां अन्वेषणयन्त्रं भवतः आवश्यकतायाः विषये उत्पादसूचनाः प्रदास्यति।तेषां वेबसाइटं www.made-in-china.com द्रष्टुं दत्तस्य लिङ्कस्य उपयोगं कुर्वन्तु
//