More

TogTok

मुख्यविपणयः
right
देश अवलोकन
इजरायल्-देशः आधिकारिकतया इजरायल्-राज्यम् इति प्रसिद्धः देशः मध्यपूर्वे भूमध्यसागरस्य दक्षिणपूर्वतटे स्थितः देशः अस्ति । उत्तरदिशि लेबनानदेशः, ईशानदिशि सिरियादेशः, पूर्वदिशि जॉर्डनदेशः, दक्षिणपश्चिमदिशि मिस्रदेशः गाजापट्टः च,दक्षिणे च प्यालेस्टाइनप्रदेशाः (पश्चिमतटः) अकाबाखातेः (लालसागरः) च सह सीमाः सन्ति इजरायलस्य राजधानी जेरुसलेम-नगरम् अस्ति, यत् तस्य महत्त्वपूर्णेषु विवादास्पदेषु च नगरेषु अन्यतमम् अस्ति । तेल अवीव-नगरं तस्य आर्थिक-प्रौद्योगिकी-केन्द्रत्वेन कार्यं करोति । देशस्य विविधजनसंख्या अस्ति यत्र यहूदी, अरब,द्रुज,अन्यजातीयसमूहाः च सन्ति । इजरायलः यहूदीधर्मस्य पवित्रस्थलानां कारणात् ऐतिहासिकमहत्त्वस्य कृते प्रसिद्धः अस्ति यथा पश्चिमभित्तिः,मन्दिरपर्वतः,मसादा च।यरुशलेमस्य चर्च आफ् होली सेपल्चर इत्यादीनां प्रमुखस्थलानां सह अयं क्षेत्रः ईसाईधर्मस्य कृते अपि महत्त्वं धारयति अद्वितीयसंस्कृतेः अनुभवं कुर्वन्। इजरायलस्य अर्थव्यवस्था अत्यन्तं उन्नता, प्रौद्योगिकी-सञ्चालितश्च कृषि,हीराकटनम्,उच्चप्रौद्योगिकीविनिर्माणं,सेवाः, रक्षा-वायु-अन्तरिक्षं च इत्यादीनां उद्योगानां प्रमुखयोगदानदाताः सन्ति।उच्चप्रौद्योगिकी-उद्योगाः विशेषतया सशक्ताः सन्ति यत्र सिलिकॉन वाडी- इजरायलस्य सिलिकॉन-उपत्यकायाः ​​समकक्षस्य अनेकाः स्टार्टअपाः उद्भूताः सन्ति। तत्र क्षेत्रे अनेकाः सततं द्वन्द्वस्य सामनां कृत्वा अपि देशः अन्येषां केषाञ्चन पड़ोसीदेशानां तुलने सापेक्षिकस्थिरतां प्रदाति।इजरायलस्य संसदीयलोकतान्त्रिकव्यवस्था अस्ति यस्याः अधिकाराधारितकानूनीरूपरेखा अस्ति।इदं भाषणव्यञ्जनस्य स्वतन्त्रतायाः मूल्यं भवति, येन बौद्धिकविमर्शशैक्षणिकविज्ञानस्य,साहित्यस्य,चलच्चित्रनिर्माणस्य आन्दोलनात्मकजीवनस्य नखलिस्तानं भवति। इजरायल समृद्धसांस्कृतिकविरासतस्य कृते प्रसिद्धः अस्ति।देशः फसह,हनुक्का,योमकिप्पर्,स्वतन्त्रतादिवसः च समाविष्टाः अनेकाः उत्सवाः आचरति।अरबाः,मुस्लिमजनाः,ईसाईजनाः च स्वस्य धार्मिकपालनं कुर्वन्ति, यस्य परिणामः अस्ति यत् विविधतां प्रदर्शयति भौगोलिकदृष्ट्या उल्लेखनीयं, राष्ट्रं भूमध्यसागरस्य पार्श्वे तटीयमैदानं, उत्तरे जैतुनपर्वतं गलीलं च समाविष्टं पर्वतीयक्षेत्रं, नेगेवमरुभूमिं सहितं दक्षिणे मरुभूमिक्षेत्राणि च समाविष्टानि सन्ति।मृतसागरः, लवणजलस्य सरोवरः यः स्वस्य प्लवङ्गस्य कृते प्रसिद्धः अस्ति, अत्यन्तं निम्नतमबिन्दौ स्थितः अस्ति, येन एतत् क लोकप्रियं पर्यटनस्थलम् । उपसंहाररूपेण इजरायल्-देशः महत्त्वपूर्णं ऐतिहासिकं धार्मिकं च महत्त्वं युक्तः देशः अस्ति । अत्र जीवन्तसंस्कृतिः, उन्नतप्रौद्योगिकीउद्योगाः, क्षेत्रीयसङ्घर्षाणामपि सापेक्षिकस्थिरता च अस्ति । अस्य विविधजनसंख्या अस्य परम्पराणां अद्वितीयमिश्रणे योगदानं ददाति यत् आगन्तुकानां कृते अविस्मरणीयम् अनुभवं प्रदाति ।
राष्ट्रीय मुद्रा
इजरायलस्य मुद्रा इजरायलस्य न्यू शेकेल् (NIS) इति, प्रायः ₪ इति संक्षिप्तं भवति । १९८५ तमे वर्षे इजरायलस्य प्राचीनस्य शेकेलस्य स्थाने नूतनः शेकेल् इजरायलस्य आधिकारिकमुद्रा अभवत् । अस्य उपविभक्तः १०० अगोरोट् इति । एनआईएस-पत्राणि २०, ५०, १००, २०० शेकेल् मूल्येषु भवन्ति, मुद्राः तु १० अगोरोट्, १⁄२, १, २, ५, १० शेकेल् च मूल्येषु उपलभ्यन्ते एतेषु नोटेषु मुद्रासु च इजरायलस्य इतिहासेन, संस्कृतिना, स्थलचिह्नैः वा सम्बद्धाः महत्त्वपूर्णाः प्रतीकाः दृश्यन्ते । यद्यपि अद्यत्वे अधिकांशः व्यवहारः डिजिटलमाध्यमेन अथवा क्रेडिट् कार्ड् इत्यनेन भवति तथापि स्थानीयबाजारेषु अथवा लघुव्यापारेषु लघुक्रयणार्थं नगदस्य व्यापकरूपेण उपयोगः भवति मुद्राविनिमयार्थं वा एटीएम-इत्यस्मात् धनं निष्कासयितुं वा सम्पूर्णे देशे बङ्काः सुलभतया प्राप्यन्ते । इजरायलस्य न्यू शेकेल् इत्यादीनां मुद्राणां विनिमयदरेषु विपण्यस्थित्या प्रतिदिनं उतार-चढावः भवितुम् अर्हति । इजरायल्-देशं गच्छन्तीनां पर्यटकानां कृते प्रमुखाः अन्तर्राष्ट्रीयविमानस्थानकाः अपि च बङ्काः विदेशीयविनिमयसेवाः प्रदास्यन्ति । समग्रतया इजरायलस्य मुद्रास्थितिः स्थिरवित्तीयव्यवस्थायाः सह आधुनिक-अर्थव्यवस्थां प्रतिबिम्बयति यत् आन्तरिक-अन्तर्राष्ट्रीय-स्तरयोः सुचारुव्यापार-व्यवहारं सुनिश्चितं करोति, तथैव स्वस्य नोट्-मुद्रासु च स्वस्य ऐतिहासिक-विरासतां रक्षति
विनिमय दर
इजरायलस्य कानूनी मुद्रा इजरायलस्य शेकेल् (ILS) अस्ति । प्रमुखमुद्राणां अनुमानितविनिमयदराणां विषये अत्र केचन वर्तमानाः आँकडा: (सितम्बर २०२१ यावत्) सन्ति । 1 USD (संयुक्त राज्य अमेरिका डॉलर) ≈ 3.22 ILS १ यूरो (यूरो) ≈ ३.८४ ILS १ जीबीपी (ब्रिटिश पाउण्ड स्टर्लिंग) ≈ ४.४७ आईएलएस १ जेपीवाई (जापानी येन) ≈ ०.०३ आईएलएस कृपया ज्ञातव्यं यत् विनिमयदरेषु उतार-चढावः भवितुम् अर्हति, अतः अद्यतनतमानां सटीकानां च सूचनानां कृते विश्वसनीयस्रोतैः अथवा वित्तीयसंस्थाभिः सह जाँचः सर्वदा सल्लाहः भवति
महत्त्वपूर्ण अवकाश दिवस
मध्यपूर्वे स्थितः इजरायलदेशः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एते उत्सवाः इजरायल-जनानाम् कृते महत् महत्त्वं धारयन्ति, तेषां धार्मिक-सांस्कृतिक-विरासतां च प्रतिबिम्बयन्ति । इजरायल्-देशस्य महत्त्वपूर्णेषु अवकाशदिनेषु अन्यतमः योम् हाआत्ज्माउट् इति अस्ति, यः स्वातन्त्र्यदिवसः इति अपि ज्ञायते । इयर्-मासस्य ५ दिनाङ्के आयोज्यते, अयं दिवसः १९४८ तमे वर्षे मे-मासस्य १४ दिनाङ्के इजरायल-राज्यस्य स्थापनायाः स्मरणं करोति ।अस्मिन् दिने आतिशबाजी-प्रदर्शनम्, परेड-सङ्गीत-समारोहः, बारबेक्यू-इत्यादीनां विविधानां क्रियाकलापानाम् आयोजनं भवति जनानां कृते राष्ट्ररूपेण एकत्र आगत्य स्वतन्त्रतायाः उत्सवस्य समयः अस्ति । इजरायल्-देशे अन्यः महत्त्वपूर्णः अवकाशः योम् किप्पर् अथवा प्रायश्चित्तदिवसः अस्ति । यहूदीधर्मस्य पवित्रतमदिनेषु अन्यतमः इति मन्यते अयं हिब्रू-पञ्चाङ्गे तिश्रेई-मासस्य दशमदिने पतति । अस्मिन् गम्भीरे अवसरे यहूदिनः परमेश्वरात् स्वपापानां क्षमायाचनां कुर्वन्तः प्रार्थनायां उपवासं च कुर्वन्ति। अस्मिन् दिने विशेषसेवासु उपस्थितैः उपासकैः सभागृहाणि पूरितानि सन्ति । सुक्कोट् अथवा तम्बूपर्वः इजरायलीभिः आचरितः अन्यः महत्त्वपूर्णः उत्सवः अस्ति । योमकिप्परस्य अनन्तरं शरदऋतौ भवति, सप्तदिनानि (इजरायलदेशात् बहिः अष्टदिनानि) यावत् भवति । अस्मिन् काले जनाः मिस्रदेशात् पलायनकाले पूर्वजैः प्रयुक्तानां निवासस्थानानां स्मरणार्थं फलशाखाभिः अलङ्कृतानि सुक्काः इति अस्थायी आश्रयाणि निर्मान्ति हनुक्का अथवा प्रकाशमहोत्सवस्य इजरायलीयानां मध्ये प्रतिवर्षं दिसम्बरमासस्य परितः गहनं सांस्कृतिकं महत्त्वं वर्तते । अष्टदिवसीयः उत्सवः एकस्य घटनायाः स्मरणं करोति यदा अयहूदीसैनिकैः अपवित्रीकरणानन्तरं यरुशलेमस्य पवित्रमन्दिरस्य पुनर्समर्पणानन्तरं अष्टदिनानि यावत् तैलस्य अल्पमात्रा चमत्कारिकरूपेण दग्धम्। एते केवलं कतिपयानि उदाहरणानि सन्ति ये अनेके उत्सवाः सन्ति ये सम्पूर्णे इजरायले प्रतिवर्षं यावत् भवन्ति। प्रत्येकं अवकाशदिवसस्य अद्वितीयाः रीतिरिवाजाः सन्ति ये यहूदीमूल्यानां सुदृढीकरणं कुर्वन्ति तथा च इजरायलीजनानाम् एकतां प्रकाशयन्ति तेषां सांस्कृतिकपृष्ठभूमिं धार्मिकसम्बद्धतां वा न कृत्वा।
विदेशव्यापारस्य स्थितिः
इजरायल्-देशः मध्यपूर्वे स्थितः लघुदेशः अस्ति, यस्य अर्थव्यवस्था विविधा, समृद्धा च अस्ति । विश्वस्य उच्चशिक्षितराष्ट्रेषु अन्यतमत्वेन प्रौद्योगिक्याः नवीनतायाः च विषये प्रबलं बलं विकसितम् अस्ति । इजरायलस्य मुख्यव्यापारसाझेदाराः सन्ति अमेरिका, यूरोपीयसङ्घः, चीनदेशः, जापानदेशः च । देशे मुख्यतया यन्त्राणि, उपकरणानि, कच्चामालानि, रसायनानि, इन्धनं, खाद्यपदार्थाः, उपभोक्तृवस्तूनि च आयाताः भवन्ति । इत्थं निर्यातं मुख्यतया उच्चप्रौद्योगिकीयुक्तानि उत्पादानि यथा सॉफ्टवेयरसमाधानं, इलेक्ट्रॉनिक्सं (अर्धचालकाः सहितम्), चिकित्सायन्त्राणि, औषधानि च सन्ति निर्यातस्य आयातस्य च दृष्ट्या अमेरिकादेशः इजरायलस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति । द्वयोः देशयोः एकः सशक्तः आर्थिकगठबन्धनः अस्ति यस्मिन् रक्षासहकार्यं, प्रौद्योगिकीसाझेदारी-उपक्रमाः इत्यादयः विविधाः क्षेत्राः समाविष्टाः सन्ति । यूरोपीयसङ्घः इजरायलस्य निर्यातस्य महत्त्वपूर्णं विपण्यम् अपि अस्ति; विशेषतः जर्मनीदेशः यूरोपदेशस्य अन्तः स्वस्य बृहत्तमेषु व्यापारिकसाझेदारेषु अन्यतमः इति रूपेण विशिष्टः अस्ति । परन्तु अन्तिमेषु वर्षेषु पश्चिमतटे इजरायलस्य बस्तयः सम्बद्धानां राजनैतिकविवादानाम् कारणेन तनावाः अभवन् । चीनदेशः इजरायलस्य कृते अन्तिमेषु वर्षेषु अधिकाधिकं महत्त्वपूर्णव्यापारसाझेदाररूपेण उद्भूतः अस्ति । कृषिप्रौद्योगिकी (agritech), नवीकरणीय ऊर्जा परियोजना, कृत्रिमबुद्धिः (AI) इत्यादिषु अनेकक्षेत्रेषु द्वयोः देशयोः मध्ये द्विपक्षीयव्यापारः पर्याप्तरूपेण वर्धितः अस्ति इजरायलस्य व्यापारघातः कालान्तरे निरन्तरं वर्धमानः अस्ति यतोहि विदेशेषु अधिकमूल्यवर्धितपदार्थानाम् निर्यातं कुर्वन् घरेलुमागधानां पूर्तये आयातेषु निर्भरता अस्ति। एतेन बाह्यसन्तुलनं निर्वाहयित्वा आर्थिकवृद्धिं स्थापयितुं आव्हानानि उत्पद्यन्ते । समग्रतया भौगोलिकदृष्ट्या अपेक्षाकृतं लघु आकारस्य अभावेऽपि इजरायल् वैश्विकव्यापारबाजारेषु प्रमुखस्थानं धारयति उच्चप्रौद्योगिकीउद्योगेषु उन्नतिं कृत्वा सामरिकविदेशीयसाझेदारीभिः सह मिलित्वा वर्धितानां अन्तर्राष्ट्रीयव्यापारावकाशानां उत्प्रेरकरूपेण कार्यं करोति।
बाजार विकास सम्भावना
इजरायलस्य विदेशव्यापारविपण्ये विकासस्य अपारः सम्भावना अस्ति । नवीनतायां प्रौद्योगिक्यां च प्रबलं बलं दत्त्वा देशः साइबरसुरक्षा, जैवप्रौद्योगिकी, स्वच्छ ऊर्जा इत्यादिषु क्षेत्रेषु वैश्विकः अग्रणीः अभवत् इजरायलस्य एकं प्रमुखं बलं तस्य कुशलकार्यबलं उद्यमशीलता च अस्ति । अस्मिन् देशे अनुसन्धानविकासयोः केन्द्रीकृत्य उच्चशिक्षितजनसंख्या अस्ति । इजरायल-कम्पनीभिः अत्याधुनिक-प्रौद्योगिकीनां विकासाय स्वस्य क्षमता प्रदर्शिता, येषां मागः सम्पूर्णे विश्वे अस्ति । तदतिरिक्तं इजरायल्-देशेन उद्यमशीलतां प्रोत्साहयति, स्टार्टअप-संस्थानां समर्थनं च भवति इति वातावरणं पोषितम् अस्ति । तेल अवीव-नगरं, यत् प्रायः "स्टार्टअप-राष्ट्रम्" इति उच्यते, तत्र अनेकाः सफलाः टेक्-कम्पनयः, उद्यमपुञ्ज-संस्थाः च सन्ति । इदं समृद्धं पारिस्थितिकीतन्त्रं विदेशीयव्यापाराणां कृते प्रचुरं अवसरं सृजति यत् ते नवीन इजरायल-स्टार्टअप-संस्थासु सहकार्यं कर्तुं वा निवेशं कर्तुं वा इच्छन्ति। इजरायलस्य सामरिकस्थानं अपि अन्तर्राष्ट्रीयव्यापारकेन्द्रत्वेन तस्य क्षमतायां महत्त्वपूर्णां भूमिकां निर्वहति । यूरोप-एशिया-आफ्रिका-देशयोः चौराहे स्थितः अयं देशः एतेषु विविधविपण्येषु प्रवेशं कर्तुं इच्छन्तीनां व्यवसायानां कृते प्रवेशद्वाररूपेण कार्यं करोति । अपि च इजरायल्-देशेन मुक्तव्यापारसम्झौतानां (FTAs) माध्यमेन विश्वस्य विभिन्नैः देशैः सह दृढव्यापारसम्बन्धाः स्थापिताः । अमेरिका-कनाडा-सदृशैः देशैः सह एफटीए-सम्बद्धैः इजरायल-वस्तूनाम् सेवानां च विपण्य-प्रवेशः वर्धितः, तथैव शुल्क-बाधाः न्यूनीकृताः अपि च इजरायल-सर्वकारः इन्वेस्ट् इन इजरायल् इत्यादिभिः उपक्रमैः अन्तर्राष्ट्रीयव्यापारं सक्रियरूपेण प्रवर्धयति यत् देशस्य अन्तः व्यापारस्य अवसरान् इच्छन्तीनां विदेशीयनिवेशकानां कृते समर्थनं प्रदाति। विदेशीयव्यापाराणां आकर्षणार्थं विनिर्मितं अनुदानं, करविच्छेदं च इत्यादीनि विविधानि प्रोत्साहनानि अपि सर्वकारः प्रदाति । निष्कर्षतः इजरायलस्य विदेशव्यापारबाजारः प्रौद्योगिकी नवीनता, कुशलकार्यबल, उद्यमशीलता संस्कृति, २. सामरिकस्थानम्, २. प्रमुखव्यापारसाझेदारैः सह एफटीए, २. तथा अन्तर्राष्ट्रीयनिवेशं प्रवर्धयितुं सर्वकारीयसमर्थनम्। विदेशीयव्यापाराः एतेषां कारकानाम् उपयोगं कृत्वा इजरायल-समकक्षैः सह परस्परं लाभप्रदसाझेदारीम् निर्मातुं शक्नुवन्ति अथवा एतस्याः गतिशील-अर्थव्यवस्थायाः उपयोगं कृत्वा स्वस्य विपण्य-उपस्थितिं विस्तारयितुं शक्नुवन्ति |
विपण्यां उष्णविक्रयणानि उत्पादानि
इजरायल्-देशे विदेशव्यापार-विपण्यस्य कृते उष्ण-विक्रय-उत्पादानाम् चयनस्य विषयः आगच्छति चेत् अनेके कारकाः विचारणीयाः सन्ति । देशस्य संस्कृतिः, उपभोक्तृ-प्राथमिकता, अद्वितीय-आवश्यकता च सह सङ्गतानि उत्पादानि विपणौ आग्रहं करोति । इजरायलस्य विदेशव्यापारविपण्यस्य कृते उष्णविक्रयणानां उत्पादानाम् चयनं कथं करणीयम् इति विषये केचन युक्तयः अत्र सन्ति: 1. प्रौद्योगिकी नवीनता च : इजरायलस्य प्रौद्योगिकी नवीनता च क्षेत्रस्य कृते प्रबलप्रतिष्ठा अस्ति। उच्चप्रौद्योगिकी-उद्योगैः सह सम्बद्धाः उत्पादाः यथा साइबरसुरक्षा, सॉफ्टवेयर-विकासः, कृत्रिमबुद्धिः, चिकित्सा-उपकरणाः च इजरायल-विपण्ये अत्यन्तं प्रार्थिताः सन्ति 2. हरित-स्वच्छ-ऊर्जा : स्थायित्वस्य पर्यावरण-चेतनायाः च उपरि बलं दत्त्वा सौर-पैनल-ऊर्जा-कुशल-उपकरणानाम् इत्यादीनां हरित-ऊर्जा-उत्पादानाम् इजरायल्-देशे वर्धमानः माङ्गलः अस्ति 3. एग्रीटेक् सॉल्यूशन्स् : सीमितकृषिसंसाधनयुक्तः लघुदेशः अस्ति चेदपि इजरायल् एग्रीटेक् नवीनतानां विषये "स्टार्टअप नेशन" इति नाम्ना प्रसिद्धः अस्ति। जलसंरक्षणप्रविधिभिः, सटीककृषिप्रौद्योगिकीभिः, जैविककृषीविधिभिः,कृषियन्त्रैः च सम्बद्धाः उत्पादाः सम्भाव्यविजेतारः भवितुम् अर्हन्ति । 4. स्वास्थ्यं कल्याणं च : इजरायलीयाः स्वास्थ्यसचेतनायाः जीवनशैल्याः मूल्यं ददति; अतः, जैविकफल/सब्जिका,संयुक्तपूरक,प्राकृतिक त्वचासंरक्षण & सौन्दर्यप्रसाधन,तथा फिटनेस उपकरण इत्यादीनां स्वास्थ्यखाद्यपदार्थानाम् महती माङ्गलिका अस्ति। 5.ई-वाणिज्य-मञ्चाः विश्वव्यापी उपभोक्तृणां मध्ये स्वस्य सुविधाकारकस्य कारणेन अधिकाधिकं लोकप्रियाः अभवन् ।कोविड-19 इत्यस्य पारम्परिक-खुदरा-विक्रयणं प्रभावितं कृत्वा,भवन्तः एतेषां मञ्चानां माध्यमेन अभिनव-उपभोक्तृ-इलेक्ट्रॉनिक्स,गैजेट्,जीवनशैली-उपकरणं,स्मार्ट-होम-समाधानं च विक्रेतुं विचारयितुं शक्नुवन्ति। 6.सांस्कृतिकसंवेदनशीलता: इजरायलस्य सांस्कृतिकमान्यतानां अवगमनं भवतः उत्पादचयनस्य अनुरूपं कर्तुं सहायं कर्तुं शक्नोति।उदाहरणार्थं,कोशेर-प्रमाणितभोजनं वा यहूदीधार्मिकवस्तूनि जनसंख्यायाः कतिपयैः खण्डैः सुस्वागतं भवितुमर्हन्ति।अतिरिक्तं,पर्यटन-उद्योगः यात्रा-प्रस्तावस्य लाभं प्राप्नुयात् -सम्बद्धाः संकुलाः,स्मारिकाः,तथा स्थानीय-इतिहासः,संस्कृतेः,परम्पराणां च ओतप्रोताः मार्गदर्शित-भ्रमणाः। स्मर्यतां यत् स्थानीयप्रवृत्तिषु,जनसांख्यिकीयविवरणं,क्रयशक्तिः,व्यापारविनियमाः,प्रभाविविपणनरणनीतयः निर्वाहयितुं,तथा सम्भाव्यसाझेदारैः वा वितरकैः सह सशक्तव्यावसायिकसम्बन्धनिर्माणं च इजरायलस्य विदेशव्यापारबाजारे भवतः उत्पादचयनस्य सफलतायां महत् योगदानं करिष्यति।
ग्राहकलक्षणं वर्ज्यं च
मध्यपूर्वे स्थितः इजरायलदेशः स्वस्य अद्वितीयविविधग्राहकलक्षणैः प्रसिद्धः अस्ति । इजरायलस्य ग्राहकाः स्वसञ्चारस्य प्रत्यक्षं आग्रही च इति प्रतिष्ठां धारयन्ति । ते कार्यक्षमतायाः मूल्यं ददति, तेषां जिज्ञासानां वा अनुरोधानाम् शीघ्रप्रतिक्रियाः अपेक्षन्ते च। अतः इजरायल-ग्राहकैः सह मुक्त-सञ्चार-रेखाः निर्वाहयितुम्, तेभ्यः समये अपडेट्-प्रदानं च महत्त्वपूर्णम् अस्ति । अपि च इजरायलीजनाः व्यापारव्यवहारस्य विषये व्यक्तिगतसम्बन्धानां प्रशंसाम् कुर्वन्ति । इजरायलग्राहकैः सह विश्वासस्य, सम्बन्धस्य च निर्माणं सफलसाझेदारीस्थापनार्थं बहु दूरं गन्तुं शक्नोति। अधिकव्यक्तिगतस्तरस्य ग्राहकानाम् परिचयार्थं समयं स्वीकृत्य इजरायलीजनाः अत्यन्तं मूल्यं दातुं शक्नुवन्ति। इजरायल-उपभोक्तृणां अन्यत् उल्लेखनीयं लक्षणं तेषां दृढं सौदामिकी-कौशलम् अस्ति । प्रायः कस्यापि व्यवहारस्य वा सौदायाः वा वार्तालापः अत्यावश्यकः भागः इति दृश्यते । इजरायल-ग्राहकैः सह व्यापारं कुर्वन् वार्तायां सज्जाः भवितुम् अर्हन्ति । वर्जना अथवा सांस्कृतिकसंवेदनशीलतायाः दृष्ट्या एतत् मनसि स्थापयितुं महत्त्वपूर्णं यत् इजरायले विविधाः धार्मिकाः जातीयाः च समूहाः सन्ति येषु यहूदी, मुस्लिम, ईसाई, ड्रूज इत्यादयः सन्ति अतः विभिन्नधार्मिकरीतिरिवाजानां सम्मानः महत्त्वपूर्णः अस्ति तथा च व्यक्तिषु भिन्नाः भवितुम् अर्हन्ति इति अभ्यासाः। तदतिरिक्तं क्षेत्रे जटिलभूराजनीतिकस्थितेः कारणात् राजनीतिसम्बद्धविमर्शानां सावधानीपूर्वकं सम्पर्कः करणीयः यतः तेषु सम्भाव्यतया सम्बद्धानां विभिन्नपक्षेषु असहमतिः वा द्वन्द्वः वा भवितुम् अर्हति समग्रतया, इजरायलस्य ग्राहकलक्षणानाम् अवगमनं यथा संचारशैल्यां प्रत्यक्षता, व्यावसायिकव्यवहारेषु व्यक्तिगतसम्बन्धानां मूल्याङ्कनं,तथा च वार्ता कौशलस्य प्रशंसा इजरायलस्य व्यक्तिभिः सह व्यापारं कुर्वन् महत्त्वपूर्णाः पक्षाः सन्ति। तदतिरिक्तं,विशेषतः धर्मसम्बद्धानां सांस्कृतिकसंवेदनशीलतानां सम्मानं कृत्वा संवेदनशीलराजनैतिकविषयेषु चर्चां परिहरन् इजरायलीग्राहकैः सह सफलसाझेदारीनिर्माणे सकारात्मकं योगदानं दातव्यम्।
सीमाशुल्क प्रबन्धन प्रणाली
इजरायले सीमाशुल्कप्रबन्धनव्यवस्था मार्गदर्शिका च इजरायल्-देशे सुस्थापिता सीमाशुल्क-प्रबन्धन-व्यवस्था अस्ति, या व्यापार-यात्रायाः सुविधां च ददाति, तस्य सीमानां सुरक्षां सुनिश्चितं करोति । एकः अन्तर्राष्ट्रीययात्री इति नाम्ना इजरायल-रीति-रिवाजेषु सुचारु-अनुभवं प्राप्तुं कतिपयानां मार्गदर्शिकानां विषये अवगतः भवितुम् अत्यावश्यकम् । आगमनसमये यात्रिकाः आप्रवासनाधिकारिभिः निरीक्षणार्थं स्वराहत्यपत्राणि प्रस्तुतुं अर्हन्ति । इजरायलदेशे भवतः नियोजितवासात् परं न्यूनातिन्यूनं षड्मासान् यावत् भवतः पासपोर्टस्य वैधता सुनिश्चितं कर्तुं महत्त्वपूर्णम् अस्ति। इजरायल-देशस्य सीमाशुल्क-अधिकारिणः सुरक्षा-विषये बहु ध्यानं ददति, नियमितरूपेण व्यापक-सामान-परीक्षणं च क्रियते । भवतः भ्रमणस्य उद्देश्यं, वासस्य अवधिः, निवासविवरणं, भवता सह वहति इति यत्किमपि वस्तूनाम् विवरणं च विषये प्रश्नाः पृष्टाः भवेयुः । एतेषां प्रश्नानाम् उत्तरं प्रामाणिकतया दातुं आवश्यके सति समर्थनदस्तावेजान् च दातुं प्रशस्तम्। इदं ज्ञातव्यं यत् इजरायल-अधिकारिणः कतिपयानां वस्तूनाम् आयातं सख्तीपूर्वकं नियन्त्रयन्ति येषु अग्निबाणं वा गोलाबारूदं, औषधं (यद्यपि चिकित्सकीयदृष्ट्या न निर्धारितं), वनस्पतयः वा पशवः (पूर्व-अनुमतिं विना), फलानि वा शाकानि (पूर्व-अनुमतिं विना), नकली-मुद्रा वा अश्लील-चित्रं वा सन्ति तदतिरिक्तं तम्बाकू-उत्पादानाम्, मद्यस्य च शुल्क-मुक्त-वस्तूनाम् आयातस्य विषये विशिष्टाः नियमाः सन्ति । १८ वर्षाधिकाः आगन्तुकाः २५० ग्रामं तम्बाकू अथवा २५० सिगरेट् यावत् शुल्कमुक्तं आनेतुं शक्नुवन्ति । वैकल्पिकरूपेण ते करं न दत्त्वा २२% आयतनसामग्रीतः अधिकं स्प्रिट्-एकं लीटरं वा २२% आयतनसामग्रीतः न्यूनं वाइनं वा आनेतुं शक्नुवन्ति । यात्रिकाः इजरायल्-प्रवेशसमये $2000 USD अधिकं मूल्यस्य आभूषणं, इलेक्ट्रॉनिकयन्त्राणि, अथवा $10k USD समकक्षात् अधिकं नकदरूपेण घोषयितुं शक्नुवन्ति। इजरायल्-देशात् बेन् गुरियन-विमानस्थानकेन – तेल अवीव-नगरस्य मुख्य-अन्तर्राष्ट्रीय-विमानस्थानकेन – प्रस्थानसमये यात्रिकाः पूर्वमेव आगन्तुं अर्हन्ति यतः अतिरिक्त-सुरक्षा-उपायानां कारणेन चेक-इन-प्रक्रियासु विलम्बः भवितुम् अर्हति सारांशेन इजरायल्-देशस्य यात्रायां आगन्तुकानां कृते पर्याप्तवैधता अवशिष्टा वैध-राहत्यपत्रं भवितुं महत्त्वपूर्णम्; सीमाशुल्क-अधिकारिणां प्रश्नानां सत्यं उत्तरं ददातु; शुल्कमुक्तसीमानां अनुसरणं कुर्वन् निषिद्धवस्तूनाम् आयातप्रतिबन्धानां सम्मानं कुर्वन्ति; तथा प्रस्थानसमये यत्किमपि बहुमूल्यं वस्तु घोषयन्तु।
आयातकरनीतयः
इजरायलस्य आयातकरनीतिः देशे मालस्य प्रवाहस्य नियमनार्थं, घरेलु-उद्योगानाम् रक्षणाय च निर्मितवती अस्ति । आयातितस्य उत्पादस्य प्रकारस्य आधारेण करदराणि भिन्नानि भवन्ति । इजरायलसर्वकारः आयातितवस्तूनाम् सीमाशुल्कं, आयातकरः इति अपि ज्ञायते । एतेषां करानाम् गणना आयातितवस्तूनाम् मूल्यस्य आधारेण भवति, तथैव शिपिंग, बीमा इत्यादीनां अतिरिक्तव्ययस्य आधारेण भवति । दराः ०% तः १००% पर्यन्तं भवितुम् अर्हन्ति, यत्र औसतं दरं १२% परिमितं भवति । अत्र विशिष्टानि उत्पादनानि सन्ति ये सामरिकमहत्त्वस्य कारणेन अथवा स्थानीयोद्योगेषु सम्भाव्यप्रभावस्य कारणेन अधिकं करं आकर्षयन्ति । एतेषु कृषिजन्यपदार्थाः, वस्त्राणि, इलेक्ट्रॉनिक्सः, विलासिनीवस्तूनि च सन्ति । यथा - स्थानीयकृषकाणां रक्षणार्थं कतिपयेषु फलेषु शाकेषु च अधिकः करदरः भवितुम् अर्हति । एतत् महत्त्वपूर्णं यत् इजरायल्-देशेन अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं, कतिपयानां वस्तूनाम् शुल्कस्य न्यूनीकरणाय च विभिन्नैः देशैः सह विविधाः व्यापारसम्झौताः कार्यान्विताः सन्ति एतेषु सम्झौतेषु अमेरिका, यूरोपीयसङ्घस्य सदस्यराज्यैः इत्यादिभिः देशैः सह मुक्तव्यापारसम्झौताः (FTA) अन्तर्भवन्ति । तदतिरिक्तं इजरायल् मूल्यवर्धितकर (VAT) प्रणालीं चालयति यत्र देशे आनयितानां अधिकांशवस्तूनाम् १७% मानकवैट् दरस्य अधीनः भवति । एषः करः आपूर्तिशृङ्खलायां बहुपदेषु एकत्रितः भवति, अन्ततः उपभोक्तृभ्यः प्रसारितः भवति । समग्रतया इजरायलस्य आयातकरनीतेः उद्देश्यं सामरिकविनियमानाम् सम्झौतानां च माध्यमेन अन्तर्राष्ट्रीयव्यापारस्य सुविधां कृत्वा घरेलुउद्योगानाम् रक्षणस्य मध्ये संतुलनं स्थापयितुं वर्तते। इजरायलदेशे मालस्य आयातं कर्तुम् इच्छन्तीनां व्यवसायानां कृते सीमाशुल्कप्रधिकारिभिः सह परामर्शं कर्तुं वा स्वउत्पादानाम् उपरि प्रयोज्यविशिष्टकरदराणां विषये व्यावसायिकपरामर्शं प्राप्तुं वा सल्लाहः भवति।
निर्यातकरनीतयः
इजरायलस्य निर्यातवस्तूनाम् करनीतिः तस्य आर्थिकवृद्धिं प्रवर्धयितुं वैश्विकविपण्ये प्रतिस्पर्धात्मकतां निर्वाहयितुम् महत्त्वपूर्णां भूमिकां निर्वहति। देशः विभिन्नानां करनीतीनां कार्यान्वयनेन निर्यातं प्रोत्साहयितुं केन्द्रितः अस्ति । प्रथमं इजरायल्-देशेन अपेक्षाकृतं न्यूनं निगमकर-दरं स्वीकृतम् अस्ति, यत् सम्प्रति २३% अस्ति । एतेन व्यवसायाः अनुसन्धानविकास (R&D) क्रियाकलापयोः निवेशं कर्तुं प्रोत्साहयन्ति, येन नवीनता निर्यातार्थं उच्चगुणवत्तायुक्तवस्तूनाम् उत्पादनं च भवति तदतिरिक्तं अनुदानद्वारा अनुदानद्वारा, न्यूनकरदरेण च अनुसन्धानविकासपरियोजनासु संलग्नकम्पनीनां कृते सर्वकारः उदारप्रोत्साहनं प्रदाति । अपि च इजरायल्-देशेन विश्वस्य देशैः सह अनेकाः मुक्तव्यापारसम्झौताः (FTA) कृताः । एतेषां मुक्तव्यापारसङ्घटनानाम् उद्देश्यं भवति यत् एतेषु विपण्येषु प्रवेशं कुर्वतां इजरायल-उत्पादानाम् आयातशुल्कं समाप्तं वा न्यूनीकर्तुं वा, येन व्यवसायानां निर्यातार्थं प्रोत्साहनं प्राप्यते । एतादृशानां सम्झौतानां उदाहरणानि संयुक्तराज्यसंस्थायाः यूरोपीयसङ्घस्य देशैः सह कृताः सन्ति । निर्यातकानां अधिकसमर्थनार्थं इजरायलदेशः निर्यातितवस्तूनाम् मूल्यवर्धितकरस्य (VAT) छूटम् अपि प्रदाति । निर्यातकाः स्वउत्पादं विदेशं प्रेषयन्ते सति अथवा एतेषां निर्यातानाम् प्रत्यक्षतया सम्बद्धाः सेवाः प्राप्नुवन्ति तदा वैट्-देयतायां मुक्ताः भवन्ति । सर्वकारः अनुरूपकार्यक्रमाः अपि प्रदाति ये "औद्योगिकनिकुञ्जाः" इति नाम्ना प्रसिद्धानां विशिष्टानां उद्योगानां समर्थनं कुर्वन्ति । एते उद्यानाः स्वमध्ये कार्यं कुर्वतीनां कम्पनीनां कृते अनुकूलकरशर्ताः प्रदास्यन्ति, तथा च क्षेत्रविशिष्टव्यापाराणां समूहीकरणं प्रवर्धयन्ति । एतानि लक्षितानि उपक्रमाः उत्पादकताम् वर्धयितुं, प्रौद्योगिकी, औषधानि, कृषिः, इत्यादीनां कतिपयानां क्षेत्राणां प्रतिस्पर्धां वर्धयितुं च सहायं कुर्वन्ति । अपि च, इजरायल्-देशेन "पूञ्जीनिवेशकानूनस्य प्रोत्साहनम्" इत्यादीनि निवेशप्रवर्धनकार्यक्रमाः कार्यान्विताः ये प्रत्यक्षविदेशीयनिवेशं (FDI) प्रोत्साहयितुं अनुदानं, करं च न्यूनीकृत्य इत्यादीनि आकर्षकलाभान् प्रदास्यन्ति निष्कर्षतः इजरायल् अनुसंधानविकासक्रियाकलापानाम् प्रोत्साहनस्य पार्श्वे न्यूनानि निगमकरदराणि प्रदातुं निर्यातवस्तूनाम् करनीतेः प्रति व्यापकं दृष्टिकोणं स्वीकुर्वति। तदतिरिक्तं, निर्यातितवस्तूनाम् वैट्-मुक्तिं प्रदातुं च मुक्त-विनिवेश-माध्यमेन तेषु विपण्येषु प्रवेशं कुर्वतां इजरायल-उत्पादानाम् आयातशुल्कं न्यूनीकर्तुं लक्ष्यं कृत्वा अन्यैः राष्ट्रैः सह सम्झौतां सक्रियरूपेण अन्वेषयति भूयस्, औद्योगिकनिकुञ्जानां माध्यमेन विशिष्टान् उद्योगान् प्रवर्धयति, निवेशप्रवर्धनकार्यक्रमद्वारा प्रत्यक्षविदेशीयनिवेशं च आकर्षयति । एते सर्वे उपायाः मिलित्वा इजरायलस्य निर्यात-उन्मुख-अर्थव्यवस्थायाः, वैश्विक-बाजारे तस्य स्थितिं च सुदृढां कर्तुं योगदानं ददति ।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
इजरायल्-देशः मध्यपूर्वे स्थितः देशः अस्ति, उच्चप्रौद्योगिकी-उद्योगैः, कृषि-क्षेत्रे, हीरक-कटनेन, पालिश-करणेन च प्रसिद्धः अस्ति । निर्यातस्य गुणवत्तां सुरक्षां च सुनिश्चित्य इजरायल्-देशेन निर्यातप्रमाणीकरणव्यवस्था कार्यान्विता अस्ति । इजरायले निर्यातप्रमाणीकरणप्रक्रियायां उत्पादानाम् आन्तरिक-अन्तर्राष्ट्रीय-मानकानां अनुपालनस्य प्रमाणीकरणार्थं विविधानि पदानि सन्ति । प्रथमं सोपानं भवति यत् कस्यचित् उत्पादस्य प्रमाणीकरणस्य आवश्यकता अस्ति वा न वा इति निर्धारणम् । केचन उत्पादाः अनिवार्यप्रमाणीकरणस्य अधीनाः सन्ति, अन्ये तु स्वैच्छिकप्रमाणीकरणं प्राप्तुं शक्नुवन्ति । अनिवार्यप्रमाणीकरणार्थं इजरायलसर्वकारेण निर्मातृभिः पूर्तये विशिष्टाः मानकाः स्थापिताः सन्ति । एतेषु मानकेषु गुणवत्ता, स्वास्थ्यं, सुरक्षा, पर्यावरणसंरक्षणं, विद्युत्सङ्गतिः (यदि प्रयोज्यम्), लेबलिंग् आवश्यकताः इत्यादयः विविधाः पक्षाः सन्ति निर्मातृणां उत्पादानाम् निर्यातात् पूर्वं एतेषां नियमानाम् अनुपालनं करणीयम् । अनिवार्यप्रमाणीकरणानां अतिरिक्तं स्वैच्छिकप्रमाणपत्राणि अपि सन्ति येषां प्राप्तिः व्यावसायिकाः वैश्विकविपण्ये स्वस्य विश्वसनीयतां वर्धयितुं शक्नुवन्ति । एते प्रमाणपत्राणि इजरायल-उत्पादानाम् गुणवत्तायाः सुरक्षायाश्च विषये सम्भाव्यक्रेतृभ्यः आश्वासनं ददति । एकदा उत्पादः निर्यातप्रमाणीकरणार्थं सर्वाणि आवश्यकानि आवश्यकतानि पूरयति तदा तस्य परीक्षणं वा अधिकृतसंस्थाभिः निरीक्षणं वा करणीयम् । एते संस्थाः आकलनं कुर्वन्ति यत् कोऽपि उत्पादः निर्धारितमानकान् पूरयति वा इति तथा च निरीक्षणस्य वा परीक्षणस्य वा सफलसमाप्तेः अनन्तरं प्रासंगिकप्रमाणपत्राणि निर्गच्छन्ति। निर्यातकैः गन्तव्यदेशेषु सीमाशुल्कनिकासीप्रक्रियायाः समये अनुपालनं प्रदर्शयितुं स्वप्रमाणितउत्पादैः सम्बद्धानां सर्वेषां आवश्यकदस्तावेजानां अभिलेखः अवश्यं स्थापनीयः इजरायले निर्यातप्रमाणपत्राणि प्राप्तुं विदेशीयक्रेतृभ्यः आश्वासनं दातुं साहाय्यं भवति यत् ते विश्वसनीयस्रोताभ्यः उच्चगुणवत्तायुक्तानि वस्तूनि क्रियन्ते इति। आयातसम्बद्धानां अन्तर्राष्ट्रीयविनियमानाम् अनुपालनेन इजरायलस्य अन्यदेशानां च व्यापारसम्बन्धानां सुविधां अपि करोति । समग्रतया इजरायलस्य निर्यातप्रमाणीकरणव्यवस्था अस्य निर्यातस्य वैश्विकबाजारस्य आवश्यकतां पूरयति इति सुनिश्चित्य महत्त्वपूर्णां भूमिकां निर्वहति, तथा च विभिन्नेषु उद्योगेषु गुणवत्तामानकानां समर्थनं करोति।
अनुशंसित रसद
मध्यपूर्वे स्थितः इजरायलदेशः उन्नतरसदव्यवस्थायाः परिवहनव्यवस्थायाः च कृते प्रसिद्धः देशः अस्ति । इजरायले रसदसेवानां उपक्रमानाञ्च काश्चन अनुशंसाः अत्र सन्ति । 1. अश्दोद-बन्दरगाहः : इजरायलस्य मुख्यं मालवाहक-बन्दरगाहं अश्दोड्-नगरं सामरिकरूपेण भूमध्यसागरीयतटे स्थितम् अस्ति, अतः अन्तर्राष्ट्रीयव्यापारस्य अत्यावश्यकं केन्द्रं भवति अत्र आयातनिर्यातनियन्त्रणं, पात्रनियन्त्रणं, गोदामसुविधाः, कुशलाः सीमाशुल्कप्रक्रियाः इत्यादीनि विविधानि सेवानि प्रदाति । 2. बेन् गुरिओन् विमानस्थानकम् : इजरायल्-देशं प्रति गन्तुं गन्तुं च विमानमालवाहनस्य महत्त्वपूर्णद्वाररूपेण एतत् प्रमुखं अन्तर्राष्ट्रीयविमानस्थानकं कार्यं करोति । अत्याधुनिकसुविधाभिः समर्पितैः मालवाहकटर्मिनलैः च सह बेन् गुरियनविमानस्थानकं नाशवन्तः मालपरिवहनं, द्रुतशिपिङ्गविकल्पाः, दस्तावेजप्रक्रियासेवाः, प्रशीतनभण्डारणक्षमता इत्यादीनि विश्वसनीयमालवाहननियन्त्रणसेवाः प्रदाति 3. जॉर्डन-देशेन सह सीमापारव्यापारः : १९९४ तमे वर्षे इजरायल्-जॉर्डन्-देशयोः मध्ये हस्ताक्षरितायाः शान्तिसन्धिस्य भागत्वेन द्वयोः देशयोः मध्ये स्थापिताः सीमापाराणि सन्ति येन तयोः मध्ये व्यापारः सुलभः भवति एतेन द्वयोः राष्ट्रयोः संयोजनं कृत्वा व्यापकमार्गजालद्वारा मालस्य परिवहनं कर्तुं कुशलं रसदसञ्चालनं सक्षमं भवति । ४ इजरायलरेलमार्गः : इजरायलस्य अन्तः मालवाहनपरिवहनस्य कृते राष्ट्रियरेलवेजालस्य महत्त्वपूर्णा भूमिका अस्ति । एतत् तेल अवीव इत्यादीनां प्रमुखनगरानां हाइफा (प्रमुखं बन्दरगाहनगरम्) इत्यनेन सह सम्बध्दयति यत् रसायनानि अथवा निर्माणसामग्री इत्यादीनां बल्कवस्तूनाम् कृते कुशलं परिवहनविधिं प्रदाति ५ उन्नतप्रौद्योगिकीसमाधानम् : प्रौद्योगिकीनवाचारस्य केन्द्रं भवति; इजरायलस्य विभिन्नकम्पनयः सर्वेषु स्तरेषु आपूर्तिशृङ्खलादक्षतां सुधारयितुम् स्मार्टरसदसमाधानं विकसितवन्तः। एतेषु मालवाहनानां स्थानानां निरीक्षणार्थं जीपीएस-निरीक्षण-प्रणाल्याः अथवा शीतलशृङ्खला-शिपमेण्ट्-विषये वास्तविकसमय-सूचनाः प्रदातुं तापमान-संवेदनशील-पात्रेषु अन्तर्भवति 6 स्टार्ट-अप पारिस्थितिकीतन्त्राणि रसदस्य समर्थनं कुर्वन्ति: हालवर्षेषु आपूर्तिशृङ्खलानां अनुकूलनार्थं केन्द्रीकृताः इजरायलस्य स्टार्ट-अपाः कृत्रिमबुद्धिः (AI), आँकडाविश्लेषण एल्गोरिदम् अथवा ब्लॉकचेन् प्रौद्योगिकी इत्यादीनां प्रौद्योगिकीनां उपयोगेन उद्भूताः ये सुरक्षितलेनदेनसमाधानस्य सह इन्वेण्ट्रीप्रबन्धने & अनुसरणं च वर्धितां दृश्यतां प्रदास्यन्ति . 7 अन्तर्राष्ट्रीयसाझेदारी-सङ्गठनैः सह सहकार्यम् : इजरायल-सर्वकारेण कुशल-सीमा-पार-व्यापार-रसद-सेवानां सुविधायै विभिन्नैः देशैः सह द्विपक्षीय-मुक्त-व्यापार-समझौताः इत्यादीनां सहकार्य-सम्झौतानां सक्रियरूपेण आग्रहः कृतः अस्ति निष्कर्षतः इजरायल्-देशः स्वस्य सामरिक-भौगोलिक-स्थानस्य, अत्याधुनिक-प्रौद्योगिकीनां, विश्वसनीय-परिवहन-विकल्पानां (बन्दरगाह-विमानस्थानक-सहितस्य), अन्तर्राष्ट्रीय-सहकार्यस्य पोषणार्थं च उपक्रमानाम् कारणेन उन्नत-रसद-अन्तर्गत-संरचनायाः गर्वं करोति एते कारकाः इजरायल्-देशं कुशल-रसद-समाधानं इच्छन्तीनां व्यवसायानां कृते आकर्षकं गन्तव्यं कुर्वन्ति ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

इजरायलस्य अर्थव्यवस्था समृद्धा अस्ति, नवीनतायाः, प्रौद्योगिक्याः, उद्यमशीलतायाः च विषये विश्वस्य प्रमुखदेशेषु अन्यतमः इति मन्यते । फलतः देशे अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च सन्ति ये विश्वस्य क्रेतारः आकर्षयन्ति । तेषु केचन अत्र सन्ति- १. 1. तेल अवीव-स्टॉक-एक्सचेंज (TASE): इजरायल-कम्पनीषु प्रौद्योगिकीषु च निवेशं कर्तुम् इच्छन्तीनां अन्तर्राष्ट्रीयनिवेशकानां कृते TASE एकः महत्त्वपूर्णः मञ्चः अस्ति । एतत् स्थानीय-अन्तर्राष्ट्रीय-कम्पनीभ्यः पूंजी-सङ्ग्रहस्य, स्वव्यापार-विस्तारस्य च अवसरान् प्रदाति । 2. स्टार्ट-अप नेशन सेण्ट्रल् : स्टार्ट-अप नेशन सेण्ट्रल् एकः गैर-लाभकारी संस्था अस्ति या वैश्विकनिगमानाम् इजरायल-स्टार्टअप-इत्यनेन अभिनव-प्रौद्योगिकीनां च माध्यमेन स्वस्य विविध-उपक्रमानाम् माध्यमेन सम्बध्दयति यथा द फाइण्डर्-मञ्चः, यत् विशिष्ट-निगम-चुनौत्यानां कृते प्रासंगिक-स्टार्टअप-परिचये सहायकं भवति 3. नवीनता प्राधिकरणम् : नवीनता प्राधिकरणं (पूर्वं मुख्यवैज्ञानिकस्य कार्यालयम् इति नाम्ना प्रसिद्धम्) स्थानीयकम्पनीभिः क्रियमाणानां अनुसन्धानविकासपरियोजनानां कृते वित्तपोषणं, समर्थनकार्यक्रमं, प्रोत्साहनं च प्रदातुं इजरायले प्रौद्योगिकीनवाचारस्य प्रचारार्थं महत्त्वपूर्णां भूमिकां निर्वहति। 4. इजरायलनिर्यातसंस्था : इजरायलनिर्यातसंस्था वैश्विकरूपेण इजरायलस्य उत्पादानाम् सेवानां च प्रचारार्थं घरेलुरूपेण अन्तर्राष्ट्रीयरूपेण च व्यापारप्रतिनिधिमण्डलानां, प्रदर्शनीनां, व्यापारसम्मेलनानां आयोजनं कृत्वा इजरायलनिर्यातकानां सहायतां करोति। 5. MEDInISRAEL: MEDInISRAEL तेल अवीवनगरे द्विवार्षिकरूपेण आयोजितं अन्तर्राष्ट्रीयं चिकित्सायन्त्रसम्मेलनं अस्ति यत् विश्वस्य सहस्राणि प्रतिभागिनः आकर्षयति ये इजरायलस्य चिकित्साप्रौद्योगिकीकम्पनीभिः सह सहकार्यं अन्वेष्टुं आगच्छन्ति। 6. एग्रीटेक् इजरायल् : एग्रीटेक् इजरायल् प्रतित्रिषु वर्षेषु आयोजितः प्रतिष्ठितः कृषिमेला अस्ति यस्मिन् इजरायल-फर्मैः विकसितानां उद्योग-अग्रणी-नवाचारानाम् पार्श्वे विश्वस्य उन्नत-कृषि-प्रौद्योगिकीनां प्रदर्शनं भवति 7. CESIL - Cybersecurity Excellence Initiative Ltd.: अस्याः उपक्रमस्य उद्देश्यं देशस्य अन्तः विकसितानां उदयमानसाइबररक्षासमाधानानाम् संपर्कं प्रदातुं उद्योगनेतृणां मध्ये सहकार्यं पोषयित्वा इजरायलस्य साइबरसुरक्षायां वैश्विकनेतृत्वेन स्थापनं भवति। 8. डीएलडी तेल अवीव नवीनता महोत्सवः : डीएलडी (डिजिटल-जीवन-डिजाइन) तेल अवीव नवीनता महोत्सवः विभिन्नक्षेत्रेभ्यः प्रमुखान् उद्यमिनः, निवेशकाः, नवीनताकाराः, स्टार्टअपः च एकत्र आनयति, येन डिजिटलमीडिया, स्वास्थ्यसेवा इत्यादिषु क्षेत्रेषु उदयमानप्रवृत्तीनां, अत्याधुनिकप्रौद्योगिकीनां च चर्चा भवति , AI, fintech, इत्यादयः। 9. एचएसबीसी-इजरायलव्यापारमञ्चः : अयं मञ्चः इजरायल-उद्यमिनां कृते अन्तर्राष्ट्रीयव्यापारनेतृभिः निवेशकैः सह विभिन्नैः कार्यक्रमैः सह सम्बद्धतां प्राप्तुं मञ्चं प्रदाति यत् सहकार्यं साझेदारी च प्रवर्धयति। 10. SIAL Israel: SIAL Israel एकः प्रमुखः खाद्यनवाचारप्रदर्शनी अस्ति यत्र अन्तर्राष्ट्रीयक्रेतारः वैश्विकखाद्यउद्योगे नवीनतमप्रवृत्तीनां आविष्कारं कर्तुं शक्नुवन्ति तथा च इजरायलस्य खाद्य-प्रौद्योगिकीकम्पनीभिः सह सम्बद्धाः भवन्ति ये कृषिप्रौद्योगिक्याः, प्रसंस्करणविधिषु, पैकेजिंगसमाधानम् इत्यादिषु विशेषज्ञतां प्राप्नुवन्ति। इजरायलदेशस्य महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां व्यापारप्रदर्शनानां च एतानि कतिचन उदाहरणानि एव सन्ति । देशस्य सुदृढपारिस्थितिकीतन्त्रं विभिन्नेषु उद्योगेषु अत्याधुनिकप्रौद्योगिकीम् इच्छन्तीनां स्थानीयनवाचारकर्तृणां वैश्विकक्रेतृणां च मध्ये सहकार्यं पोषयति।
इजरायल्-देशः प्रौद्योगिक्याः उन्नतः देशः इति नाम्ना नागरिकैः प्रयुक्तानां लोकप्रियानाम् अन्वेषणयन्त्राणां विस्तृतश्रेणी अस्ति । इजरायलदेशे स्वस्व-URL-सहितं केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि निम्नलिखितरूपेण सन्ति । 1. गूगल (www.google.co.il): निःसंदेहं इजरायले सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रं गूगलं व्यापकं अन्वेषणपरिणामं जीमेल, गूगलमैप्स् इत्यादीनां विविधानां सेवानां च प्रदाति। 2. बिङ्ग् (www.bing.com): इजरायल्-देशे माइक्रोसॉफ्ट-संस्थायाः अन्वेषणयन्त्रम् अपि अत्यन्तं लोकप्रियम् अस्ति । एतत् दृग्गतरूपेण आकर्षकं अन्तरफलकं प्रदाति तथा च देशस्य विशिष्टानि स्थानीयकृतानि परिणामानि प्रदाति । 3. वल्ला ! (www.walla.co.il): इजरायलस्य प्राचीनतमेषु जालपुटेषु अन्यतमं वल्ला! न केवलं प्रमुखं समाचारजालस्थलं अपितु स्थानीयआवश्यकतानां पूर्तये प्रभावी अन्वेषणइञ्जिनरूपेण अपि कार्यं करोति। 4. Yandex (www.yandex.co.il): रूसी-आधारितं अन्वेषणयन्त्रं यत् इजरायले हालवर्षेषु विस्तृतदत्तांशकोशस्य, हिब्रू-अन्वेषणस्य समर्थनस्य च कारणेन लोकप्रियतां प्राप्तवान् 5. याहू! (www.yahoo.co.il): यद्यपि याहू वैश्विकरूपेण तावत् प्रबलः न भवेत् तथापि इजरायल्-देशे अद्यापि तस्य ईमेल-सेवायाः, समाचार-पोर्टलस्य च कारणेन एकस्मिन् एव मञ्चे प्रस्तावितायाः महत्त्वपूर्णः उपयोक्तृ-आधारः अस्ति 6. Nana10 (search.nana10.co.il): Nana10 इति इजरायल-समाचार-पोर्टल् अस्ति यत् साइट्-अन्तर्गतं शक्तिशाली आन्तरिक-सर्चइञ्जिनरूपेण दुगुणं कार्यं करोति । 7. DuckDuckGo (duckduckgo.com): उपयोक्तृगोपनीयतां प्राथमिकताम् अददात् इति प्रसिद्धः DuckDuckGo इजरायलस्य उपयोक्तृभ्यः अन्वेषणं कर्तुं शक्नोति, यस्य अनुसरणं न कृत्वा अथवा कम्पनीद्वारा तेषां आँकडानां संग्रहणं न भवति। 8. Ask.com: यद्यपि इजरायलस्य कृते विशेषरूपेण स्थानीयकृतं नास्ति तथापि Ask.com प्रश्नोत्तरस्वरूपस्य कारणेन प्रासंगिकं वर्तते यत् केचन उपयोक्तारः विशिष्टसूचनाः वा सल्लाहं वा प्राप्तुं प्राधान्यं ददति। एते इजरायल-देशवासिनां मध्ये बहुधा प्रयुक्तानां अन्वेषणयन्त्राणां केचन एव सन्ति; तथापि एतत् ज्ञातव्यं यत् गूगल, बिङ्ग् इत्यादयः वैश्विकविशालकायः अस्मिन् विपण्ये अपि प्रबलाः खिलाडयः एव तिष्ठन्ति ।

प्रमुख पीता पृष्ठ

मध्यपूर्वे स्थितः इजरायल् इति देशे अनेकाः प्रमुखाः पीतपृष्ठनिर्देशिकाः सन्ति ये भवन्तं विविधव्यापाराणां सेवानां च विषये व्यापकसूचनाः प्रदातुं शक्नुवन्ति इजरायलदेशस्य केचन प्रमुखाः पीतपृष्ठनिर्देशिकाः अत्र सन्ति । 1. Dapei Zahav - इजरायलस्य प्रमुखेषु पीतपृष्ठनिर्देशिकासु अन्यतमः Dapei Zahav विभिन्नेषु उद्योगेषु व्यवसायानां कृते सूचीं प्रदाति। तेषां जालपुटे व्यावसायिकानां सम्पर्कविवरणं, पता, जालपुटं च अन्वेष्टुं सुलभं अन्वेषणविशेषता प्रदत्ता अस्ति । तेषां निर्देशिकां https://www.dapeizahav.co.il/en/ इत्यत्र प्राप्तुं शक्नुवन्ति । 2. 144 - "Bezeq International Directory Assistance" इति नाम्ना प्रसिद्धः, 144 इजरायले व्यापकरूपेण प्रयुक्ता दूरभाषनिर्देशिकासेवा अस्ति या विविधक्षेत्रेभ्यः व्यावसायिकसूचीं प्रदाति अस्मिन् देशस्य अन्तः विविधाः क्षेत्राः सन्ति, व्यावसायिकानां व्यावसायिकानां च सम्पर्कसूचनाः प्रदत्ताः सन्ति । 3. पीतपृष्ठानि इजरायल - एषा ऑनलाइननिर्देशिकाजालस्थलं सम्पूर्णे इजरायले व्यवसायानां सेवानां च विस्तृतं आँकडाधारं प्रदाति। पीतपृष्ठानि उपयोक्तृभ्यः स्थानेन, वर्गेण, व्यवसायनाम्ना वा अन्वेषणं कृत्वा पतां, दूरभाषसङ्ख्यां च सहितं प्रासंगिकसूचनाः अन्वेष्टुं शक्नुवन्ति । तेषां जालपुटं https://yellowpages.co.il/en इत्यत्र द्रष्टुं शक्नुवन्ति । 4. गोल्डन् पेज्स् - देशस्य अनेकनगराणि कवरं कृत्वा लोकप्रियः इजरायलीव्यापारनिर्देशिका गोल्डन् पेज्स् सहस्राणां स्थानीयप्रतिष्ठानानां व्यावसायिकानां च कृते सम्पर्कविवरणं, ग्राहकसमीक्षां, दिशानिर्देशाः, परिचालनस्य घण्टाः, इत्यादीनि च प्रदाति। 5. Bphone - Bphone इजरायलस्य अन्तः विभिन्नक्षेत्रेषु विभिन्नेषु उद्योगेषु कम्पनीनां कृते सम्पर्कं प्रदातुं अन्यत् सुप्रसिद्धं इजरायलीपीतपृष्ठनिर्देशिका अस्ति। एते इजरायलदेशे उपलब्धानां प्रमुखपीतपृष्ठनिर्देशिकानां कतिपयानि उदाहरणानि सन्ति यत्र देशस्य अन्तः संचालितानाम् असंख्यानां व्यवसायानां विषये विस्तृतसूचनाः प्राप्नुवन्ति।

प्रमुख वाणिज्य मञ्च

इजरायल्-देशः प्रौद्योगिक्याः उन्नतराष्ट्रत्वेन अनेकेषां प्रमुखानां ई-वाणिज्य-मञ्चानां उद्भवस्य साक्षी अभवत् । इजरायलदेशस्य केचन प्रमुखाः अत्र सन्ति । 1. Shufersal online (www.shufersal.co.il/en/) - इयं इजरायलस्य बृहत्तमा खुदराशृङ्खला अस्ति तथा च ऑनलाइन-शॉपिङ्ग्-कृते किराणां वस्तूनि, इलेक्ट्रॉनिक्स-वस्तूनि, वस्त्राणि, इत्यादीनि च समाविष्टानि उत्पादानाम् एकां विस्तृतां श्रेणीं प्रदाति 2. जुमिया (www.junia.co.il) - जुमिया इजरायल्-देशस्य एकः लोकप्रियः ई-वाणिज्य-मञ्चः अस्ति यः विविध-उत्पाद-वर्गान् यथा फैशन-वस्तूनि, इलेक्ट्रॉनिक्स, गृह-उपकरणं, सौन्दर्य-उत्पादाः, इत्यादीनि च प्रदाति 3. ज़ाबिलो (www.zabilo.com) - ज़ाबिलो इलेक्ट्रॉनिक उपकरणानां, गैजेट् च ऑनलाइन विक्रयणस्य विशेषज्ञः अस्ति। ते टीवी, रेफ्रिजरेटर्, वातानुकूलनम् इत्यादिषु विस्तृतेषु उत्पादेषु प्रतिस्पर्धात्मकमूल्यानि प्रयच्छन्ति। 4. हमशबीर 365 (www.hamashbir365.co.il) - हमशबीर 365 इजरायलस्य प्राचीनतमेषु विभागीयभण्डारेषु अन्यतमम् अस्ति यत् एकं ऑनलाइन-मञ्चं अपि संचालयति यत्र पुरुषाणां महिलानां च कृते वस्त्राणि इत्यादीनि विविधानि उत्पादवर्गाणि अपि च गृहस्य सामानं यथा फर्निचरं वा पाकशालायाः उपकरणानि च प्रदाति . 5. Tzkook (www.tzkook.co.il/en/) - Tzkook एकः ऑनलाइन-भण्डारः अस्ति यः ग्राहकानाम् ताजाः किराणां वस्तूनि प्रदातुं केन्द्रितः अस्ति: फलानि शाकानि च अन्यैः विविधैः खाद्यपदार्थैः सह अस्मिन् मञ्चे प्रतिस्पर्धात्मकमूल्येषु प्राप्यन्ते। 6. वल्ला दुकानानि (shops.walla.co.il) – वल्लाद्वारा संचालिताः! Communications Ltd., इदं पुरुषाणां & महिलानां कृते फैशन-वस्तूनि,, इलेक्ट्रॉनिक्स-गैजेट् इत्यादीनि सहितं विस्तृतविविध-वर्गाणि प्रदाति। 7. केएसपी इलेक्ट्रॉनिक्स (ksp.co.il/index.php?shop=1&g=en) – मुख्यतया लैपटॉपतः गेमिंगकन्सोलपर्यन्तं इलेक्ट्रॉनिकवस्तूनाम् विशेषज्ञता बहुषु ब्राण्ड्षु उचितमूल्येषु।, केएसपी इलेक्ट्रॉनिक्सः टेक्-उत्साहिनां मध्ये एकं लोकप्रियं गन्तव्यं वर्तते एते मञ्चाः अद्यत्वे इजरायल्-देशे वर्तमानस्य समृद्धस्य ई-वाणिज्य-परिदृश्यस्य कतिपयानि उदाहरणानि एव प्रतिनिधियन्ति । उपभोक्तृणां कृते स्वस्य विशिष्टानि आवश्यकतानि, प्राधान्यानि च आधारीकृत्य विविधमञ्चानां अन्वेषणं अत्यावश्यकम्, यतः एषा सूची कथमपि सम्पूर्णा नास्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

इजरायल्-देशः प्रौद्योगिकी-उन्नति-नवाचारयोः कृते प्रसिद्धः अस्ति, यत् तस्य जीवन्त-सामाजिक-माध्यम-परिदृश्ये अपि प्रतिबिम्बितम् अस्ति । इजरायलदेशे प्रयुक्ताः केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः अत्र सन्ति । 1. फेसबुक (www.facebook.com) 1.1. इजरायल्-देशे अपि विश्वस्य अन्येषु बह्वीषु देशेषु इव फेसबुक्-प्रयोगः बहुधा भवति । मित्रैः सह सम्पर्कं कर्तुं, अद्यतनं साझां कर्तुं, विविधरुचिसमूहेषु सम्मिलितुं च मञ्चरूपेण कार्यं करोति । 2. इन्स्टाग्राम (www.instagram.com) . इजरायल्-देशे वर्षेषु इन्स्टाग्रामस्य लोकप्रियता वर्धिता अस्ति, जनाः तस्य उपयोगं कृत्वा स्व-अनुयायिभिः सह चित्राणि, भिडियो च साझां कुर्वन्ति । प्रभावकानां, ब्राण्ड्-कलाकारानाम्, स्वस्य सृजनशीलतां प्रदर्शयितुं केन्द्रं जातम् । 3. ट्विटर (www.twitter.com) . इजरायल-देशवासिनां मध्ये ट्वीट्-इत्येतत् ट्वीट्-नामकं लघुसन्देशं साझां कर्तुं अन्यत् बहुप्रयुक्तं मञ्चम् अस्ति । एतत् हैशटैग्-माध्यमेन विविधविषयेषु वास्तविकसमये वार्ता-अद्यतनं, चर्चां च प्रदाति । 4. व्हाट्सएप्प (www.whatsapp.com) . इजरायल्-देशे संचार-एप्-उपयोगे व्हाट्सएप्-इत्यस्य वर्चस्वं वर्तते, यत् तत्क्षण-सन्देश-सेवारूपेण कार्यं करोति यत् उपयोक्तारः पाठं प्रेषयितुं, स्वर-अथवा-वीडियो-कॉलं कर्तुं, बहुमाध्यम-सञ्चिकाः साझां कर्तुं, समूह-चैट्-निर्माणं च कर्तुं शक्नुवन्ति 5. लिङ्क्डइन (www.linkedin.com) . नेटवर्किंग्-अवकाशान् अथवा कार्य-अन्वेषण-मञ्चान् इच्छन्तीनां इजरायल-व्यावसायिकानां मध्ये लिङ्क्डइन-संस्थायाः महत्त्वम् अस्ति । एतत् व्यक्तिं विविध-उद्योगानाम् सम्भाव्य-नियोक्तृभिः सह सहकारिभिः वा सह सम्बद्धं कर्तुं साहाय्यं करोति । 6. टिकटोक (www.tiktok.com) . टिकटोक् इत्यस्य लघु-वीडियो-स्वरूपस्य कारणेन वैश्विकरूपेण अपारं लोकप्रियतां प्राप्तवान् यत्र उपयोक्तारः इजरायल्-देशे अपि युवानां पीढीनां मध्ये द्रुतगत्या भूमिं प्राप्य संगीतेन सह समन्वयितं मनोरञ्जकं सामग्रीं वा श्रव्य-स्निपेट्-इत्येतत् निर्मातुं शक्नुवन्ति 7. यूट्यूब (www.youtube.com) . गूगलस्य स्वामित्वं वैश्विकं विडियो-साझेदारी-मञ्चरूपेण; यूट्यूब इजरायल-देशवासिनां कृते संगीत-वीडियो-तः आरभ्य vlog-इत्येतत् शैक्षिक-चैनेल्-पर्यन्तं विस्तृत-सामग्री-पुस्तकालयस्य प्रवेशं प्रदाति । 8.हिताह जुआ मंच(खुले पत्र Cmompany)(https://hi.openlettercompany.co.il/) हित्यह जुआ मञ्चः स्लॉट मशीनः ऑनलाइन बिंगो ऑनलाइन पोकर खेल सट्टेबाजी रूले ब्लैकजैक बैकरेट् बकवास केनो स्क्रैच कार्ड्स 195 इत्यादीनि ऑनलाइन कैसीनो गेम्स् प्रदाति। इजरायलदेशे प्रयुक्तानां असंख्यानां सामाजिकमाध्यममञ्चानां एतानि कतिचन उदाहरणानि एव सन्ति। टेक्-सेवी जनसंख्यायाः सह इजरायलीजनाः विभिन्नेषु ऑनलाइन-समुदायेषु सक्रियरूपेण भागं गृह्णन्ति तथा च एतेषां मञ्चानां उपयोगं कृत्वा स्वस्य अभिव्यक्तिं कर्तुं, स्वस्य अनुभवान् साझां कर्तुं, मित्रैः परिवारैः च सह सम्बद्धाः भवन्ति

प्रमुख उद्योग संघ

इजरायलस्य अर्थव्यवस्था विविधा समृद्धा च अस्ति, यस्य विशेषता अस्ति नवीनता, उद्यमशीलता, प्रौद्योगिकी उन्नतिः च । देशे अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति ये विभिन्नक्षेत्राणां प्रचारं समर्थनं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । इजरायलदेशस्य केचन प्राथमिक-उद्योगसङ्घाः तेषां जालपुटैः सह अत्र सन्ति: 1. इजरायलस्य निर्मातासङ्घः : सर्वेषु क्षेत्रेषु औद्योगिक-उद्यमानां हितस्य प्रतिनिधित्वं करोति । जालपुटम् : https://www.industry.org.il/ 2. इजरायलनिर्यातसंस्था : वैश्विकरूपेण इजरायलनिर्यातकानां समर्थनं प्रचारं च करोति। जालपुटम् : https://www.export.gov.il/ 3. इजरायलस्य वाणिज्यसङ्घस्य संघः : इजरायले व्यापारं वाणिज्यं च वर्धयितुं कार्यं करोति। जालपुटम् : https://www.chamber.org.il/ 4. उच्चप्रौद्योगिकी उद्योगसङ्घः (HTIA): इजरायलस्य उच्चप्रौद्योगिकीक्षेत्रस्य प्रतिनिधित्वं करोति। जालपुटम् : http://en.htia.co.il/ 5. स्टार्ट-अप नेशन सेण्ट्रल् (SNC): वैश्विकनिगमानाम्, निवेशकानां, इजरायलस्य स्टार्टअपस्य च मध्ये साझेदारीविकासे केन्द्रीक्रियते। जालपुटम् : https://startupnationcentral.org/ 6. BioJerusalem - BioMed & Life Sciences Cluster Jerusalem Region: जीवनविज्ञानक्षेत्रे शिक्षाशास्त्रस्य, स्वास्थ्यसेवाप्रदातृणां, स्टार्ट-अपस्य, उद्योगस्य खिलाडिनां च मध्ये सहकार्यं प्रवर्धयति। जालपुटम् : http://biojerusalem.org/en/about-us.html 7. इजरायल होटेल एसोसिएशन (IHA): पर्यटनमूलसंरचनाविकासं प्रवर्धयन्तः सम्पूर्णे इजरायले होटेलानां प्रतिनिधित्वं करोति। जालपुटम् : http://www.iha-hotels.com/ 8.पर्यावरणसङ्गठनसङ्घः (EOU) : इजरायले पर्यावरणसङ्घटनानाम् प्रतिनिधित्वं कुर्वन् एकः छत्रसङ्गठनः। वेबसाइट्:http://en.eou.org.il/ 9.The Society for Protection on Nature in Isreal(SPNI) :प्रकृतिसंरक्षणस्य,वन्यजीवानां,विलुप्तप्रायजातीनां च संरक्षणार्थं कार्यं करोति। वेबसाइट्:http://natureisrael.org/ एते केवलं कतिचन उदाहरणानि सन्ति यतः इजरायलस्य औद्योगिकपारिस्थितिकीतन्त्रस्य अन्तः विविधतां प्रदर्शयन्तः स्वच्छप्रौद्योगिकी, कृषिप्रौद्योगिकी (agritech), साइबरसुरक्षा, एयरोस्पेस् अभियांत्रिकी इत्यादिषु क्षेत्रेषु केन्द्रिताः अन्ये असंख्याकाः विशेषाः उद्योगसङ्घाः सन्ति कृपया ज्ञातव्यं यत् उल्लिखितानि URL-परिवर्तनानि भवितुम् अर्हन्ति अतः भविष्ये यदि लिङ्क् निष्क्रियं भवति तर्हि विशिष्टसङ्घस्य अथवा संस्थायाः अन्वेषणं अनुशंसितम्

व्यापारिकव्यापारजालस्थलानि

समृद्धेन नवीनतायाः, स्टार्टअप-पारिस्थितिकीतन्त्रस्य च कृते प्रसिद्धस्य इजरायल्-देशस्य अनेकाः प्रमुखाः आर्थिक-व्यापार-जालपुटाः सन्ति । एते मञ्चाः देशस्य अर्थव्यवस्था, निवेशस्य अवसराः, व्यापारिकवातावरणं, निर्यातं च विषये बहुमूल्यं अन्वेषणं प्रददति । अत्र केचन उल्लेखनीयाः सन्ति- १. 1. इजरायले निवेशं कुर्वन्तु (www.investinisrael.gov.il): इजरायले व्यावसायिकावकाशान् अन्वेष्टुं इच्छन्तीनां विदेशीयनिवेशकानां कृते एषा आधिकारिकसरकारीजालस्थलं व्यापकसंसाधनरूपेण कार्यं करोति। अत्र विभिन्नक्षेत्राणां सूचनाः, निवेशप्रोत्साहनं, सफलताकथाः, व्यावहारिकमार्गदर्शकाः च प्राप्यन्ते । 2. इलिटा - इजरायल उन्नतप्रौद्योगिकी उद्योगाः (www.il-ita.org.il): इलिटा इजरायलस्य उच्चप्रौद्योगिकी-जीवनविज्ञान-उद्योगानाम् प्रतिनिधित्वं कुर्वती एकः संस्था अस्ति । तेषां जालपुटे सदस्यकम्पनीनां अवलोकनं, उद्योगसमाचार-अद्यतनं, घटना-पञ्चाङ्गं, बाजार-अनुसन्धान-रिपोर्ट् इत्यादीनां उपयोगी-संसाधनानाम् अवलोकनं भवति । 3. इजरायलस्य निर्मातासङ्घः (www.industry.org.il): इजरायलस्य निर्मातासङ्घः इजरायलस्य औद्योगिकसंयंत्राणां उद्यमानाञ्च कृते प्रतिनिधिसङ्गठनम् अस्ति यथा विनिर्माण-उत्पादन-प्रौद्योगिकी, खाद्य-पेय-उद्योगाः इत्यादयः विविधक्षेत्रेषु। 4. निर्यातसंस्था (www.export.gov.il/en): निर्यात-अन्तर्राष्ट्रीयसहकारसंस्थायाः आधिकारिकजालस्थले इजरायलतः वैश्विकबाजारेषु निर्यातस्य विषये महत्त्वपूर्णसूचनाः प्रदत्ताः सन्ति। अस्मिन् निर्यातविनियमानाम् & अनुज्ञापत्रस्य आवश्यकतानां विषये विवरणं तथा च क्षेत्रविशिष्टमार्गदर्शिकाः समाविष्टाः सन्ति। 5. स्टार्ट-अप नेशन सेण्ट्रल् (https://startupsmap.com/): स्टार्ट-अप नेशन सेण्ट्रल् एकः गैर-लाभकारी संस्था अस्ति, यः साइबरसुरक्षा, एग्रीटेक् इत्यादिषु बहुषु उद्योगेषु इजरायल-प्रौद्योगिकी-नवाचारैः सह अन्तर्राष्ट्रीय-व्यापारान् संयोजयितुं समर्पितः अस्ति, तेषां वेबसाइट् सम्पर्कसूचना सह इजरायलस्य स्टार्टअप्स प्रदर्शयन् व्यापकदत्तांशकोशरूपेण कार्यं करोति। 6. Calcalistech (https://www.calistech.com/home/0), डिजिटल मीडिया नवीनता सहितक्षेत्रेषु व्यावसायिकसौदानां उद्यमशीलतापर्यन्तं नवीनतमानां टेक्-सम्बद्धानां समाचारानां कवरीकरणे केन्द्रितः आसीत् 7.Globes Online(https://en.globes.co.il/en/), राष्ट्रव्यापीं विश्वव्यापीं च धनविषयेषु निबद्धानां वित्तीयवार्तानां कवरं करोति 8.जेरुसलेम-पोस्ट्-व्यापार-विभागः(https://m.jpost.com/business), इजरायल-देशात् विदेशेषु च नवीनतमव्यापारवार्ताः दर्शयति एतानि जालपुटानि अन्येषां मध्ये इजरायलस्य आर्थिकव्यापारपरिदृश्यस्य अन्वेषणार्थं रुचिं विद्यमानस्य कस्यचित् कृते बहुमूल्यसंसाधनरूपेण कार्यं कुर्वन्ति । निवेशनिर्णयस्य पूर्वं आधिकारिकसरकारीस्रोतानां जाँचः वा व्यावसायिकैः सह परामर्शः वा सर्वदा अनुशंसितः भवति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

इजरायलस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति, तेषु कतिचन स्वस्व-URL-सहिताः अत्र सन्ति: 1. इजरायलनिर्यातसंस्था : इजरायलनिर्यातसंस्थायाः आधिकारिकजालस्थले व्यापारदत्तांशप्रश्नसेवा प्रदत्ता अस्ति । भवान् एतत् अत्र प्राप्तुं शक्नोति: https://www.export.gov.il/en. 2. केन्द्रीयसांख्यिकीयब्यूरो (CBS): इजरायले व्यापारदत्तांशसहितानाम् विभिन्नानां सांख्यिकीनां संग्रहणं प्रकाशनं च CBS इत्यस्य दायित्वम् अस्ति । भवन्तः CBS जालपुटे व्यापारसांख्यिकीयविभागं द्रष्टुं शक्नुवन्ति: http://www.cbs.gov.il/eng. 3. इजरायलस्य अर्थव्यवस्थामन्त्रालयः : अर्थव्यवस्थामन्त्रालयः आयातनिर्यातानां आँकडानां सहितं व्यापारसम्बद्धसूचनाः अपि प्रदाति भवान् तेषां जालपुटं द्रष्टुं शक्नोति: https://www.economy.gov.il/English/Pages/HomePage.aspx । 4. इजरायलस्य वाणिज्यसङ्घः : इजरायलस्य केचन क्षेत्रीयवाणिज्यसङ्घाः स्वजालस्थलेषु व्यापारदत्तांशसेवाः प्रदास्यन्ति । प्रत्येकस्य कक्षस्य स्वकीयः मञ्चः वा एतादृशसूचनाः प्राप्तुं बाह्यस्रोतैः सह लिङ्क् वा भवितुम् अर्हति । 5. विश्वव्यापारसङ्गठनस्य (WTO) व्यापारनीतिसमीक्षाप्रतिवेदनानि : एषः इजरायलविशिष्टः संसाधनः नास्ति अपितु इजरायलस्य हाले प्रतिवेदनानि सहितं विश्वव्यापीदेशैः अनुसृतानां व्यापारनीतिप्रथानां विषये व्यापकसूचनाः प्रदाति। भवान् विश्वव्यापारसंस्थायाः आधिकारिकजालस्थले विशिष्टानि प्रतिवेदनानि अन्वेष्टुं शक्नोति: https://www.wto.org/ । भवतः विशिष्टापेक्षानुसारं इजरायलस्य व्यापारदत्तांशस्य विषये समीचीनाः अद्यतनसूचनाः एकत्रितुं उपरि उल्लिखितानां एतेषु जालपुटेषु गन्तुं अनुशंसितम् अस्ति।

B2b मञ्चाः

इजरायल्-देशः स्टार्टअप-राष्ट्रत्वेन, विभिन्न-उद्योगानाम् आवश्यकतां पूरयन्तः अनेकाः मञ्चाः सन्ति, यत्र समृद्धः B2B (Business-to-Business) इति पारिस्थितिकीतन्त्रम् अस्ति । इजरायलदेशे केचन उल्लेखनीयाः B2B मञ्चाः तेषां वेबसाइट् URL इत्यनेन सह अत्र सन्ति: 1. वैश्विकस्रोताः इजरायल् (https://www.globalsources.com/il) इदं मञ्चं इलेक्ट्रॉनिक्स, फैशन, उपहारं, गृहउत्पादं च समाविष्टं विविध-उद्योगेषु वैश्विक-क्रेतृभिः सह इजरायल-आपूर्तिकर्तृभिः सह सम्बद्धं करोति । 2. अलीबाबा इजरायल (https://www.alibaba.com/countrysearch/IL) विश्वव्यापीषु बृहत्तमेषु B2B मञ्चेषु अन्यतमः अलीबाबा इत्यस्य इजरायलस्य आपूर्तिकर्तानां कृते समर्पितः विभागः अपि अस्ति । एतत् बहुक्षेत्रेषु उत्पादानाम् सेवानां च विस्तृतश्रेणीं प्रदाति । 3. इजरायलस्य निर्यातः (https://israelexporter.com/) एतत् मञ्चं कृषि, प्रौद्योगिकी, औद्योगिकसाधनम्, इत्यादिषु विविधक्षेत्रेषु इजरायलनिर्यातकैः सह वैश्विकआयातकान् सम्बद्ध्य अन्तर्राष्ट्रीयव्यापारसहकार्यस्य सुविधां करोति 4. इजरायले निर्मितम् (https://made-in-israel.b2b-exchange.co.il/) इजरायलस्य निर्मातारः उत्पादाः च वैश्विकरूपेण प्रचारयितुं विशेषज्ञः अस्ति, मेड इन इजरायल् देशस्य औद्योगिकक्षेत्रात् उच्चगुणवत्तायुक्तवस्तूनाम् स्रोतः प्राप्तुं इच्छन्तीनां व्यवसायानां संयोजने सहायकं भवति 5. स्टार्ट-अप राष्ट्र अन्वेषकः (https://finder.start-upnationcentral.org/) इजरायलदेशस्य अभिनवस्टार्टअप-प्रौद्योगिकीभिः सह सहकार्यस्य अवसरान् इच्छन्तः वैश्विकसाझेदाराः संयोजयितुं उद्दिश्य स्टार्ट-अप-राष्ट्र-केन्द्रीय-संस्थायाः अग्रणीः। 6. TechEN – इजरायलस्य निर्मातासङ्घस्य प्रौद्योगिकीनिर्यातजालम् (https://technologyexportnetwork.org.il/) इजरायले उच्चप्रौद्योगिकीक्षेत्रस्य अन्तः प्रमुखकम्पनीभिः सह उन्नतप्रौद्योगिकीसमाधानं अन्विष्यमाणानां अन्तर्राष्ट्रीयग्राहकानाम् संयोजने केन्द्रितम् 7. शालोमट्रेड (http://shalomtrade.com/israeli-suppliers) . एकः ऑनलाइन-बाजारः यः इजरायल-कम्पनीभ्यः उत्पादानाम्/सेवानां सहकार्यं वा स्रोतः वा कर्तुम् इच्छन्तीनां विश्वस्य व्यवसायानां कृते एकस्य मञ्चस्य अन्तर्गतं विभिन्न-उद्योगानाम् निर्यातकान् एकत्र आनयति 8.व्यापार-नक्शा-इजरायल( https: / / www.businessmap.co.il / business_category / b2b-platform /en) इजरायल-व्यापाराणां व्यापकनिर्देशिका, यत्र आपूर्तिकर्ताः, निर्मातारः, सेवाप्रदातारः इत्यादयः सन्ति, उद्योगैः वर्गीकृताः । कृपया ज्ञातव्यं यत् एते मञ्चाः कालान्तरे परिवर्तनं वा विकासं वा कर्तुं शक्नुवन्ति यथा यथा नूतनाः B2B मञ्चाः उद्भवन्ति। कस्यापि व्यावसायिकव्यवहारस्य पूर्वं मञ्चस्य विश्वसनीयतां प्रासंगिकतां च शोधं कृत्वा सुनिश्चितं कर्तुं सर्वदा अनुशंसितम् अस्ति।
//