More

TogTok

मुख्यविपणयः
right
देश अवलोकन
एण्टिगुआ एण्ड् बार्बुडा इति लघुद्वयद्वीपराष्ट्रं कैरिबियनसागरे स्थितम् अस्ति । अस्मिन् मुख्यद्वीपद्वयं भवति - एण्टिगुआ, बार्बुडा च, अनेके लघुद्वीपाः च सन्ति । प्रायः ४४० वर्गकिलोमीटर् क्षेत्रफलं व्याप्य एण्टिगुआ-नगरं द्वयोः द्वीपयोः बृहत्तरः अस्ति, अधिकांशव्यापारिक-सरकारी-क्रियाकलापानाम् केन्द्ररूपेण च कार्यं करोति अपरपक्षे बार्बुडा-नगरे न्यूनजनसंख्या अस्ति, अद्भुतसमुद्रतटैः, वन्यजीवसंरक्षणैः च अधिकं आरामदायकं वातावरणं प्राप्यते । प्रायः एकलक्षजनसंख्यायुक्ते एण्टिगुआ-बार्बुडा-देशयोः निवासिनः तुल्यकालिकरूपेण अल्पाः एव सन्ति । आधिकारिकभाषा आङ्ग्लभाषा अस्ति, यया स्थानीयजनानाम् पर्यटकानां च संचारस्य सुविधा भवति । १९८१ तमे वर्षे नवम्बर्-मासस्य प्रथमे दिने अयं देशः ब्रिटिश-शासनात् स्वातन्त्र्यं प्राप्तवान्, ततः राज्ञी एलिजाबेथ्-द्वितीयः राज्यप्रमुखः इति कृत्वा संवैधानिकराजतन्त्रं जातम् । परन्तु सा स्वनियोजितस्य गवर्नर् जनरल् इत्यस्य माध्यमेन स्वशक्तिं प्रयुङ्क्ते । एण्टिगुआ-देशस्य अर्थव्यवस्था पर्यटनस्य, अपतटीयबैङ्कसेवानां च उपरि बहुधा अवलम्बते । स्फटिक-स्पष्ट-फीरोजा-जलेन पूरिताः प्राचीनाः श्वेत-वालुका-समुद्रतटाः विश्रामं वा स्नोर्केलिंग् वा नौकायानम् इत्यादीनि जलक्रियाकलापं वा इच्छन्तः विश्वस्य आगन्तुकान् आकर्षयन्ति पर्यटनस्य अतिरिक्तं तेषां अर्थव्यवस्थायां कृषिः महत्त्वपूर्णां भूमिकां निर्वहति । देशे कपासः, फलानि (अनानाससहिताः), शाकानि (टमाटर इत्यादयः), इक्षुः, बकमांसम् इत्यादीनि पशुपालनानि वा दुग्धजन्यपदार्थानि इत्यादीनि सस्यानि उत्पाद्यन्ते एण्टिगुआ-नगरस्य जनाः प्रतिग्रीष्मकाले आयोजितानां कार्निवल-सदृशानां सङ्गीत-महोत्सवानां माध्यमेन स्वस्य जीवन्तं संस्कृतिं आनन्दयन्ति यत्र सोका मोनार्क् अथवा मास्करेड् (मार्डी ग्रास्-शैल्याः परेड) इति नाम्ना प्रसिद्धाः कैलिप्सो-सङ्गीतप्रतियोगिताः भवन्ति सारांशेन एण्टिगुआ-बार्बुडा-देशयोः सांस्कृतिक-उत्सवानां पार्श्वे सुन्दराणि उष्णकटिबंधीय-दृश्यानि प्रददति ये तस्य समृद्ध-इतिहासस्य प्रकाशनं कुर्वन्ति, तथैव पर्यटन-कृषि-आदिभिः क्षेत्रैः च तस्याः जनसंख्यायाः आजीविकायाः ​​समर्थनार्थं बलं प्राप्नुवन्ति
राष्ट्रीय मुद्रा
एण्टिगुआ-बार्बुडा-देशः कैरिबियन-प्रदेशे स्थितः देशः अस्ति । एण्टिगुआ-बार्बुडा-देशयोः आधिकारिकमुद्रा पूर्वीयकैरिबियन-डॉलर् (EC$) अस्ति । पूर्वीयकैरिबियन-डॉलरस्य उपयोगः पूर्वी-कैरिबियन-क्षेत्रे अन्यैः सप्त-देशैः अपि भवति, यत् पूर्व-कैरिबियन-राज्यानां संगठनम् (OECS) इति नाम्ना प्रसिद्धम् अस्ति । एतेषु देशेषु डोमिनिका, ग्रेनेडा, सेण्ट् किट्स् एण्ड् नेविस्, सेण्ट् लुसिया, सेण्ट् विन्सेन्ट्, ग्रेनेडिन्स् च सन्ति । मुद्रा नियतविनिमयदरव्यवस्थायाः अन्तर्गतं कार्यं करोति यत्र संयुक्तराज्यसंस्थायाः डॉलरस्य 1 USD = 2.70 EC$ इति पेग् भवति । अस्य अर्थः अस्ति यत् आदानप्रदानस्य प्रत्येकं अमेरिकी-डॉलरस्य कृते भवन्तः प्रायः २.७० पूर्वी-कैरिबियन-डॉलर्-रूप्यकाणि प्राप्नुवन्ति । मुद्रायाः नोटाः ५, १० ,२० ,५० ,१०० डॉलररूप्यकेषु आगच्छन्ति । मुद्राः १ सेण्ट्, २ सेण्ट्, ५ सेण्ट्, १० सेण्ट्, २५ सेण्ट् च इति मूल्येषु उपलभ्यन्ते । एण्टिगुआ-बार्बुडा-देशयोः केन्द्रीयबैङ्कः तस्याः मुद्रायाः निर्गमनस्य नियमनस्य च दायित्वं धारयति । पूर्वीयकैरिबियन-केन्द्रीयबैङ्कः (ECCB) पूर्वीयकैरिबियन-डॉलरस्य उपयोगेन सर्वेषां सदस्यराज्यानां कृते साधारणकेन्द्रीयबैङ्करूपेण कार्यं करोति । सुन्दरसमुद्रतटैः रिसोर्टैः च आधारितं सशक्तं पर्यटन-उद्योगं युक्तं लोकप्रियं पर्यटनस्थलं इति नाम्ना एण्टिगुआ-बार्बुडा-देशयोः मुख्यतया नगद-क्रेडिट्-कार्डयोः उपयोगेन लेनदेनं भवति लघुविक्रेतृणां वा प्रतिष्ठानानां वा कृते अल्पमात्रायां स्थानीयमुद्रायाः वहनं सल्लाहः भवति ये कार्डं न स्वीकुर्वन्ति। सारांशतः, २. - एण्टिगुआ-बार्बुडा-देशयोः आधिकारिकमुद्रा पूर्वीयकैरिबियन-डॉलर् अस्ति । - USD तः EC$ पर्यन्तं विनिमयदरः प्रायः $1 = EC$2.70 इति निर्धारितः अस्ति । - नोट्स् $5-$100 डॉलर मूल्येषु उपलभ्यन्ते यदा मुद्राः विभिन्नेषु लघुमूल्येषु आगच्छन्ति। - क्रेडिट् कार्ड् भुगतानस्य पार्श्वे नकदव्यवहारस्य उपयोगः सामान्यतया भवति ।
विनिमय दर
एण्टिगुआ-बार्बुडा-देशयोः आधिकारिकमुद्रा पूर्वीयकैरिबियन-डॉलर् (XCD) अस्ति । केषाञ्चन प्रमुखमुद्राणां सह विनिमयदराणि निम्नलिखितरूपेण सन्ति । १ अमेरिकी डॉलर (USD) = २.७० पूर्वी कैरिबियन डॉलर (XCD) १ यूरो (EUR) = ३.०० पूर्वी कैरिबियन डॉलर (XCD) २. १ ब्रिटिश पाउण्ड् (GBP) = ३.६५ पूर्वी कैरिबियन डॉलर (XCD) । १ कनाडा डॉलर (CAD) = २.०० पूर्वी कैरिबियन डॉलर (XCD) कृपया ज्ञातव्यं यत् एते विनिमयदराः अनुमानिताः सन्ति, वर्तमानविपण्यस्थित्यानुसारं किञ्चित् भिन्नाः भवितुम् अर्हन्ति ।
महत्त्वपूर्ण अवकाश दिवस
एण्टिगुआ-बार्बुडा-देशयोः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । तेषु महत्त्वपूर्णेषु अन्यतमः स्वातन्त्र्यदिवसः अस्ति, यः नवम्बर्-मासस्य प्रथमे दिने आचर्यते । अस्मिन् दिने १९८१ तमे वर्षे ब्रिटिश-उपनिवेशशासनात् देशस्य स्वातन्त्र्यस्य स्मरणं भवति ।अस्मिन् उत्सवे सामान्यतया परेडः, सांस्कृतिकप्रदर्शनानि, आतिशबाजीप्रदर्शनानि च सन्ति अन्यः उल्लेखनीयः अवकाशः कार्निवलः अस्ति, यः जुलैमासस्य अन्ते अगस्तमासस्य आरम्भे वा भवति । अयं जीवन्तः रङ्गिणी च उत्सवः दशदिनानि यावत् भवति, तत्र अद्भुतानि वेषभूषाः, संगीतं, नृत्यं, वीथिपार्टिः च भवन्ति । अत्र एण्टिगुआ-बार्बुडा-देशयोः समृद्धं सांस्कृतिकविरासतां प्रदर्शयति, स्थानीयजनाः पर्यटकाः च आकर्षयन्ति । एण्टिगुआ-बार्बुडा-देशयोः अपि श्रमिकदिवसस्य महत्त्वं वर्तते । मे-मासस्य चतुर्थे दिनाङ्के अवलोकितं एतत् श्रमिकानाम् अधिकारानां, उपलब्धीनां च सम्मानं करोति । अस्मिन् दिने श्रमिकाणां समाजे योगदानं स्वीकृत्य विविधाः कार्यक्रमाः आयोज्यन्ते । गुडफ्राइडे, ईस्टर सोमवासरः च देशे सर्वत्र गम्भीरतापूर्वकं आचरिताः धार्मिकाः अवकाशाः सन्ति । गुडफ्राइडे येशुमसीहस्य क्रूसे स्थापनस्य स्मरणं भवति, ईस्टरसोमवासरे तु तस्य पुनरुत्थानस्य स्मरणं भवति। एतेषु दिनेषु बहवः जनाः चर्चसेवासु गच्छन्ति अन्ये तु पारिवारिकसमागमेषु वा पतङ्ग-उड्डयनपरम्परासु भागं गृह्णन्ति । अतिरिक्त महत्त्वपूर्ण अवकाशदिनानि सन्ति क्रिसमसदिवसः (डिसेम्बर् २५) यदा परिवाराः उपहारस्य आदानप्रदानार्थं एकत्र आगच्छन्ति; नववर्षस्य दिवसः (जनवरी-मासस्य प्रथमदिनम्) यः नूतन-आरम्भस्य प्रतीकः अस्ति; दासतानिवृत्तेः वार्षिकोत्सवः मुक्तिदिवसः (अगस्तमासस्य प्रथमदिनाङ्कः); एण्टिगुआ नौकायानसप्ताहः प्रतिवर्षं एप्रिलमासस्य अन्ते/मेमासस्य आरम्भे एव आयोजितः भवति यत्र विश्वस्य नाविकाः आकर्षयन्ति । एते उत्सव-अवसराः एण्टिगुआ-संस्कृतेः विविधान् पक्षान् प्रदर्शयन्ति यत्र तस्य जीवन्तं सङ्गीतदृश्यं भवति यत्र कैलिप्सो, सोका-सङ्गीतं सजीवतालैः सह प्रधानं भवति यत् तस्य जनानां कृते कैरिबियन-भावना-लक्षणं प्रतिबिम्बयति समग्रतया, एण्टिगुआ एण्ड् बार्बुडा स्वइतिहासस्य अपि च विविधसंस्कृतेः च अनेकानाम् उत्सवस्य आयोजनानां माध्यमेन उत्सवं कुर्वन्ति ये स्थानीयजनानाम् आगन्तुकानां च कृते समानरूपेण आनन्दं जनयन्ति
विदेशव्यापारस्य स्थितिः
एण्टिगुआ एण्ड् बार्बुडा इति लघुराष्ट्रं कैरिबियनक्षेत्रे स्थितम् अस्ति । देशस्य व्यापारनिर्भरः अर्थव्यवस्था अस्ति, यत्र निर्यातस्य आयातस्य च समग्ररूपेण आर्थिकवृद्धौ महती भूमिका अस्ति । निर्यातस्य दृष्ट्या एण्टिगुआ-बार्बुडा-देशयोः मुख्यतया पर्यटनम्, वित्तीयसेवाः, अन्तर्राष्ट्रीयशिक्षा इत्यादिषु सेवाउद्योगेषु केन्द्रितम् अस्ति । पर्यटनं निर्यात-उपार्जने योगदानं ददाति प्रमुखः क्षेत्रः अस्ति, यत्र विश्वस्य आगन्तुकाः सुन्दरसमुद्रतटानां, रिसोर्ट्-स्थानानां च आनन्दं लब्धुं आकर्षयन्ति । देशः अपतटीयवित्तीयसेवाः अपि प्रदाति ये विदेशीयविनिमयस्य अर्जने महत्त्वपूर्णं योगदानं ददति । तदतिरिक्तं एण्टिगुआ-बार्बुडा-देशः विभिन्नैः छात्रवृत्तिकार्यक्रमैः अन्तर्राष्ट्रीयछात्रान् आकर्षयन् स्वस्य शिक्षाक्षेत्रस्य प्रचारं कुर्वन् अस्ति । अपरपक्षे एण्टिगुआ-बार्बुडा-देशयोः खाद्यपदार्थाः, पेट्रोलियम-उत्पादाः, निर्मितवस्तूनि, यन्त्राणि, परिवहन-उपकरणं च इत्यादीनां वस्तूनाम् आयातस्य उपरि बहुधा निर्भरं भवति सीमितकृषिसम्पदां औद्योगिकक्षमता च विद्यमानं लघुद्वीपराष्ट्रत्वेन तस्य पर्याप्तमात्रायां आवश्यकवस्तूनाम् आयातस्य आवश्यकता वर्तते । देशे व्यापारक्रियाकलापानाम् कुशलतापूर्वकं सुविधां कर्तुं एण्टिगुआ-बार्बुडा-देशः कैरिबियनसमुदायः (CARICOM) सहितस्य अनेकक्षेत्रीयसङ्गठनानां सदस्यः अस्ति तथा च एतेषां संस्थानां अन्तः मुक्तव्यापारसम्झौतानां विषये चर्चासु सक्रियरूपेण भागं गृह्णाति CARIBCAN सम्झौतेन कनाडा इत्यादिभिः अन्यैः देशैः सह द्विपक्षीयव्यापारसम्झौतेषु अपि सक्रियः भागीदारः अस्ति । परन्तु क्षेत्रीयसङ्गठनानां साहाय्येन अथवा द्विपक्षीयसम्झौतानां लाभेन व्यापारक्रियाकलापानाम् आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च प्रवर्धयितुं प्रयत्नानाम् अभावेऽपि; एण्टिगुआ-बार्बुडा-देशयोः व्यापारविकासाय आव्हानानि वर्तन्ते । एतेषु भौगोलिकबाधायाः कारणेन सीमितविपण्यपरिवेषणं तथा च तूफानसदृशानां बाह्य-आघातानां दुर्बलता अपि अन्तर्भवति ये निर्यातं (पर्यटनं) & आयात-आपूर्तिशृङ्खलां च बाधितुं शक्नुवन्ति उपसंहारः २. एण्टिगुआ-बार्बुडा-देशयोः अर्थव्यवस्था पर्यटन-वित्त-सदृशेषु सेवा-आधारितक्षेत्रेषु बहुधा निर्भरं भवति । यदा तस्य निर्यातराजस्वं बहुधा एतेभ्यः क्षेत्रेभ्यः अन्तर्राष्ट्रीयशिक्षाप्रवर्धनेन सह आगच्छति; निर्यातं आयातं च आपूर्तिशृङ्खलां प्रभावितं कुर्वन्तः भौगोलिकदुर्बलताभिः सह आवश्यकवस्तूनाम् आयातनिर्भरतायाः कारणेन निरन्तरं चुनौतीनां सामनां कुर्वन् अस्ति।
बाजार विकास सम्भावना
कैरिबियनदेशस्य लघुद्वीपराष्ट्रस्य एण्टिगुआ-बार्बुडा-देशयोः विदेशव्यापारविपण्यस्य विकासस्य महती सम्भावना वर्तते । प्रथमं, एण्टिगुआ-बार्बुडा-देशयोः सामरिकं भौगोलिकं स्थानं अन्तर्राष्ट्रीयव्यापारस्य आदर्शकेन्द्रं भवति । प्रमुखनौकायानमार्गेषु अस्य समीपता, सुविकसितबन्दरगाहमूलसंरचना च कुशलतया आयातनिर्यातक्रियाकलापं सक्षमं करोति । उत्तरदक्षिण-अमेरिकायोः मध्ये अयं देशः रणनीतिकरूपेण स्थितः अस्ति, येन एतेषु विपण्येषु प्रवेशद्वाररूपेण कार्यं कर्तुं शक्यते । द्वितीयं, एण्टिगुआ-बार्बुडा-देशयोः निर्यातवस्तूनाम् विविधश्रेणी अस्ति, या अन्तर्राष्ट्रीयक्रेतृणां कृते आकर्षकः भवितुम् अर्हति । इक्षु-फल-शाक-मसालादि-कृषि-उत्पादानाम् अयं देशः प्रसिद्धः अस्ति । अस्य पर्यटन-उद्योगः अपि समृद्धः अस्ति यः आतिथ्य-मनोरञ्जन-विनोद-क्रियाकलापैः सम्बद्धानां सेवानां निर्यातस्य अवसरान् प्रददाति अपि च, एण्टिगुआ-बार्बुडा-देशयोः सूचनाप्रौद्योगिकी (IT) सेवाः, वित्तीयसेवाः इत्यादीनां क्षेत्राणां माध्यमेन आर्थिकविविधीकरणं सक्रियरूपेण अनुसृतं वर्तते अस्य सुशिक्षितकार्यबलम् एतेषु क्षेत्रेषु कुशलश्रमं प्रदाति ये विदेशीयनिवेशं आकर्षयितुं शक्नुवन्ति तथा च सॉफ्टवेयरविकासे अथवा वित्तीयउत्पादेषु निर्यातं वर्धयितुं शक्नुवन्ति। तदतिरिक्तं एण्टिगुआ-बार्बुडा-देशयोः विभिन्नव्यापारसम्झौतानां माध्यमेन अनेकानाम् प्रमुखबाजाराणां प्राधान्यप्रवेशस्य लाभः भवति । यथा, देशः CARICOM (Caribbean Community) इत्यस्य सदस्यः अस्ति, यः अन्यैः कैरिबियनराष्ट्रैः सह प्राधान्यव्यापारव्यवस्थां प्रदाति । अपि च,स्थायिपारिस्थितिकीपर्यटनं देशे अस्य दृश्यसौन्दर्यस्य कारणेन वर्धमानः क्षेत्रः अस्ति । एतस्य क्षमतायाः सदुपयोगेन स्थानीयरूपेण निर्मितस्य हस्तशिल्पस्य अथवा एण्टिगुआ संस्कृतिस्य अद्वितीयस्य जैविकस्य उत्पादस्य माङ्गं वर्धयितुं शक्यते।एते आला उत्पादाः विदेशेषु उच्चस्तरीयबाजारेषु सफलतां प्राप्तुं क्षमता अस्ति यत्र उपभोक्तारः स्थायिसमयघटिकानां कृते प्रीमियममूल्यानि दातुं इच्छन्ति,एतादृशघटिका निर्मिताः पुरातनभवनात् पुनः प्राप्तकाष्ठात्,तूफानानां समये कटितवृक्षाः इत्यादयः.which compliments indigenous crafts bore out all natural resources . निष्कर्षतः, एंटीगुआएण्ड बारबुआ के रणनीतिक स्थान, उत्पादों के लिए श्रेणी, तथा विकास क्षमता स्थायित्व में पर्यावरण पर्यटन और गैर पारम्परिक क्षेत्रों के स्थिति विदेशी व्यापार बाजार विकास में सफलता प्राप्त करने के लिए अच्छी स्थिति। एतेषां सामर्थ्यानां पूंजीकरणं कृत्वा देशः विदेशीयनिवेशान् आकर्षयितुं, निर्यातस्य विस्तारं कर्तुं, रोजगारस्य अवसरान् सृजितुं, आर्थिकवृद्धिं च वर्धयितुं शक्नोति
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा एण्टिगुआ-बार्बुडा-नगरयोः विपण्यां निर्यातार्थं उत्पादानाम् चयनस्य विषयः आगच्छति तदा विचारणीयाः कतिपयानि प्रमुखकारकाणि सन्ति । कैरिबियनक्षेत्रे स्थितः अयं देशः विभिन्नानां उत्पादवर्गाणां अवसरान् प्रस्तुतं करोति ये स्थानीयजनानाम् पर्यटकानाञ्च आवश्यकतां पूरयन्ति । अत्र केचन सुझावाः सन्ति यत् तेषां विदेशव्यापारविपण्यस्य कृते उष्णविक्रयवस्तूनि कथं चिन्वन्तु इति। 1. पर्यटनसम्बद्धाः उत्पादाः : एण्टिगुआ-बार्बुडा-देशयोः आयस्य महत्त्वपूर्णः स्रोतः इति पर्यटनस्य उपरि बहुधा निर्भरं भवति । अतः अस्मिन् उद्योगे सम्बद्धानां उत्पादानाम् चयनं लाभप्रदं भवितुम् अर्हति । रिसोर्ट-वस्त्रं, समुद्रतट-उपकरणं (यथा तौलिया, छत्रं), सूर्यरक्षा-उत्पादाः, स्थानीय-विषयैः सह स्मृतिचिह्नानि, स्थानीय-हस्तशिल्पानि च निर्यातयितुं विचारयन्तु । 2. कारीगरी-उत्पादाः : एण्टिगुआ-बार्बुडा-देशयोः संस्कृतिः, धरोहरं च पारम्परिकशिल्पानां शिल्पसामग्रीणां च माध्यमेन समृद्धतया प्रदर्शिता अस्ति । स्थानीयरूपेण निर्मिताः आभूषणाः (शैल-अथवा स्थानीय-रत्न-सदृशानां सामग्रीनां उपयोगेन), देशस्य परिदृश्यैः अथवा ऐतिहासिक-तत्त्वैः प्रेरितानां अद्वितीय-निर्माणानां विशेषतां विद्यमानाः हस्तनिर्मिताः कुम्भकाराः वा मिट्टी-कृतयः एकप्रकारस्य निधिं इच्छन्तः पर्यटकाः आकर्षयितुं शक्नुवन्ति 3. कृषिवस्तूनि : एण्टिगुआ-बार्बुडा-देशयोः उर्वरभूमिः अस्ति यया कतिपयानां सस्यानां सफलकृषिः भवति, येषां निर्यातं विदेशेषु कर्तुं शक्यते । लोकप्रियकृषिनिर्यातेषु विदेशीयफलानि (आम्रः, अनानासः), कॉफीबीन्स्, मसालाः (जाफलकाः) अथवा उष्णकटिबंधीयपुष्पाणि इत्यादीनि जैविकानि उत्पादनानि सन्ति । 4. रमस्य उत्पादाः : रमस्य उत्पादनं एण्टिगुआ-देशस्य इतिहासे गभीरं जडं वर्तते; एवं प्रसिद्धानि कैरिबियन-स्पिरिट्-इत्येतत् इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते रमस्य विभिन्नप्रकारस्य निर्यातः अतीव आकर्षकः भविष्यति । उच्चगुणवत्तायुक्तानां रम-ब्राण्ड्-उत्पादनार्थं प्रसिद्धैः स्थानीय-भट्टीभिः सह सहकार्यं कर्तुं विचारयन्तु । 5. पर्यावरण-अनुकूल-उत्पादाः : यथा यथा विश्वव्यापीरूपेण स्थायि-प्रथानां महत्त्वं प्राप्यते, तथैव पर्यावरण-अनुकूल-उत्पादानाम् चयनं कर्तुं विचारयन्तु ये अस्याः प्रवृत्तेः अनुरूपाः सन्ति, तथा च पर्यटकानाम् आकर्षणं कुर्वन्ति ये स्व-भ्रमणस्य समये स्वस्य पर्यावरण-प्रभावं न्यूनीकर्तुं रुचिं लभन्ते अथवा पुनः उपयोगी-वस्तूनि इव प्रकृति-संरक्षण-सम्बद्धानि स्थायि-स्मारिकाः पुनः आनयन्ति | वेणुना पुनः प्रयुक्तसामग्रीणा वा निर्मितम् । अन्ततः, एण्टिगुआ-बार्बुडा-देशयोः अन्तः भवतः लक्षितदर्शकानां कृते विशिष्टं विपण्यसंशोधनं करणं सर्वाधिकं आकर्षकं उत्पादं चयनार्थं बहुमूल्यं अन्वेषणं प्रदास्यति। स्थानीयजनानाम् पर्यटकानाञ्च प्राधान्यं स्वीकृत्य भवान् सुविज्ञनिर्णयान् कर्तुं शक्नोति ये तेषां आवश्यकतानां पूर्तिं कुर्वन्ति तथा च अस्मिन् जीवन्तदेशे स्वस्य विदेशव्यापारस्य अवसरान् अधिकतमं कुर्वन्ति
ग्राहकलक्षणं वर्ज्यं च
एण्टिगुआ-बार्बुडा-देशः कैरिबियन-देशे स्थितं लघु-युग्मद्वीप-राष्ट्रम् अस्ति । प्रायः एकलक्षजनसंख्यायुक्तः अयं देशः अद्भुतसमुद्रतटैः, जीवन्तसंस्कृतेः, उष्णसत्कारस्य च कृते प्रसिद्धः अस्ति । यदा एण्टिगुआ-बार्बुडा-देशयोः ग्राहकलक्षणस्य विषयः आगच्छति तदा एकः उल्लेखनीयः पक्षः तेषां मैत्रीपूर्णः स्वागतयोग्यः च स्वभावः अस्ति । आगन्तुकाः स्ववाससमये सहजतां अनुभवन्ति, आनन्ददायकं अनुभवं च प्राप्नुवन्ति इति स्थानीयजनाः महत् गर्वं कुर्वन्ति । ते प्रायः पर्यटकानाम् सहायतां मार्गदर्शनं वा दातुं सज्जाः भवन्ति, येन ते गृहे एव अनुभूयन्ते । एण्टिगुआ-बार्बुडा-नगरयोः अन्यत् महत्त्वपूर्णं ग्राहकलक्षणं पर्यटनस्य प्रशंसा अस्ति । देशस्य अर्थव्यवस्थायां पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति, अतः स्थानीयजनाः सामान्यतया पर्यटकानां प्रति सकारात्मकं दृष्टिकोणं धारयन्ति, उत्तमं सेवां दातुं च प्रयतन्ते ते सन्तुष्टयात्रिकाणां पुनः पुनः भ्रमणस्य, मुखवाणीयाः अनुशंसायाः च महत्त्वं अवगच्छन्ति । ग्राहकनिषेधस्य अथवा सांस्कृतिकसंवेदनशीलतायाः दृष्ट्या एतत् अवगन्तुं महत्त्वपूर्णं यत् एण्टिगुआ-समाजः विनयस्य सम्मानस्य च मूल्यं ददाति। आगन्तुकाः सार्वजनिकस्थानेषु अतिशयेन उच्चैः कोलाहलं वा कर्तुं निवृत्ताः भवेयुः यतः एषः अशिष्टव्यवहारः इति गण्यते । तदतिरिक्तं धार्मिकस्थलेषु गच्छन् वा स्थानीयसांस्कृतिककार्यक्रमेषु भागं गृह्णन् स्थानीयरीतिरिवाजानां सम्मानात् विनयशीलवेषं धारयितुं महत्त्वपूर्णम् अस्ति। समुद्रतटेषु वा रिसोर्टेषु वा समुद्रतटवस्त्रं स्वीकार्यं भवति चेदपि तेभ्यः क्षेत्रेभ्यः दूरं सति आच्छादनं सर्वोत्तमम् । अपि च आगन्तुकाः राजनीतिः धर्मादिसंवेदनशीलविषयाणां चर्चां परिहरन्तु, यावत् स्थानीयजनैः एव आमन्त्रितं न भवति । यद्यपि एण्टिगुआन-जनाः सामान्यतया मुक्त-बुद्धि-व्यक्तिः सन्ति ये विविध-दृष्टिकोणानां प्रशंसाम् कुर्वन्ति तथापि एतेषां विषयाणां सन्दर्भं विना उपस्थापनेन असुविधा वा दुर्बोधता वा भवितुम् अर्हति समग्रतया, यावत् यावत् आगन्तुकाः एण्टिगुआ-देशे यत् प्रस्तावितं तस्य आनन्दं लभन्ते - यथा आश्चर्यजनकाः समुद्रतटाः, लवणमत्स्यं & लॉबस्टर-व्यञ्जनानि च समाविष्टानि स्वादिष्टानि भोजनानि - तावत् यावत् यावत् यावत् आगन्तुकाः अस्य सुन्दरस्य द्वीपराष्ट्रस्य सर्वं आविष्कारं कृत्वा स्मरणीयः अनुभवः भविष्यति अर्पयितुं !
सीमाशुल्क प्रबन्धन प्रणाली
एण्टिगुआ-बार्बुडा-देशः पूर्वे कैरिबियनसागरे स्थितः देशः अस्ति । देशस्य स्वकीयाः रीतिरिवाजाः, आप्रवासनविनियमाः च सन्ति येषां विषये आगन्तुकानां प्रवेशात् पूर्वं अवश्यमेव अवगताः भवेयुः । एण्टिगुआ-बार्बुडा-देशयोः सीमाशुल्कप्रबन्धनव्यवस्था सामान्यतया कुशलं भवति, अन्तर्राष्ट्रीयमानकानां अनुसरणं च करोति । विमानस्थानकं समुद्रबन्दरं वा आगत्य सर्वेषां यात्रिकाणां सीमाशुल्कनियन्त्रणद्वारा गन्तव्यम् । आगन्तुकाः वैधं पासपोर्टं, पूरितानि अवतरणपत्राणि, प्रासंगिकानि यात्रादस्तावेजानि च आप्रवासन-अधिकारिणः समक्षं प्रस्तुतं कुर्वन्तु । एण्टिगुआ-बार्बुडा-देशयोः प्रवेशः निषिद्धः अस्ति, तेषु अवैधमादकद्रव्याणि, अग्निबाणं, गोलाबारूदं, विस्फोटकं, समुचितं अनुज्ञापत्रं विना जीविताः वनस्पतयः वा पशवः, नकली मुद्रा वा बौद्धिकसम्पत्त्याः अधिकारस्य उल्लङ्घनं कुर्वन्तः मालाः सन्ति आगन्तुकानां कृते यात्रायाः पूर्वं एतेषां नियमानाम् परिचयः महत्त्वपूर्णः यत् कस्यापि कानूनीजटिलतायाः परिहाराय भवति । शुल्कमुक्तवस्तूनि देशे आनेतुं शक्यन्ते इति अपि प्रतिबन्धाः सन्ति । १८ वर्षाणाम् अधिकवयस्कः प्रत्येकं आगन्तुकः २०० सिगरेट् वा ५० सिगारं वा २५० ग्रामं तम्बाकूशुल्कमुक्तं वा आनेतुं शक्नोति । एकलीटरात् अधिकं न भवति इति मद्यपानं अपि शुल्कमुक्तं आयातुं शक्यते । यदि भवान् एतेभ्यः अधिकं सीमां वहितुं योजनां करोति तर्हि आगमनसमये स्वस्य मालस्य घोषणां कर्तुं प्रशस्तम् । आगन्तुकाः अवगन्तुं अर्हन्ति यत् एण्टिगुआ-बार्बुडा-नगरात् प्रस्थानसमये पर्यावरण-लेवी इत्यादीनि अतिरिक्तशुल्कानि भवितुम् अर्हन्ति । प्रस्थानकरसम्बद्धविशिष्टविवरणार्थं विमानसेवाभिः वा यात्राएजेण्टैः वा सर्वदा पृच्छितुं शक्यते । समग्रतया एण्टिगुआ-बार्बुडा-देशयोः भ्रमणं कुर्वन्तः यात्रिकाः प्रवेशसमये सीमाशुल्कनियन्त्रणे अधिकारिभिः निरीक्षणार्थं सर्वाणि आवश्यकानि यात्रादस्तावेजानि सज्जानि सन्ति इति सुनिश्चितं कुर्वन्तु नियमानाम् प्रतिबन्धानां च अवगमनेन अस्य सुन्दरस्य कैरिबियनराष्ट्रस्य भ्रमणकाले सुचारुः अनुभवः सुनिश्चितः भविष्यति ।
आयातकरनीतयः
कैरिबियनदेशे स्थितस्य लघुयुग्मद्वीपराष्ट्रस्य एण्टिगुआ-बार्बुडा-देशयोः आयातशुल्कनीतिः तुल्यकालिकरूपेण सरलः अस्ति । देशः आयातितवस्तूनाम् वर्गीकरणानुसारं भिन्नदरेण सीमाशुल्कं आरोपयति । अधिकांशस्य आयातितवस्तूनाम् कृते एण्टिगुआ-बार्बुडा-देशयोः उत्पादस्य मूल्यस्य आधारेण एड् वैलोरेम्-शुल्कं प्रयोज्यते । एतेषां शुल्कानां दराः ०% तः ३५% पर्यन्तं भवन्ति, यत्र औसतशुल्कदरः २०% परिमितं भवति । केचन विशिष्टाः उत्पादाः अधिकानि दरं आकर्षयितुं शक्नुवन्ति; यथा, तम्बाकू, मद्यं च प्रायः स्वास्थ्यसम्बद्धचिन्तानां कारणात् अधिककरस्य सामनां कुर्वन्ति । केचन मालाः अपि सन्ति ये सर्वथा सीमाशुल्कात् मुक्ताः सन्ति । एतेषु मूलभूताः खाद्यपदार्थाः, चिकित्सासामग्री, निर्माणार्थं प्रयुक्ताः कच्चामालः, कृषियन्त्राणि च इत्यादीनि आवश्यकवस्तूनि सन्ति । अस्याः छूटस्य उद्देश्यं व्ययस्य न्यूनीकरणेन आर्थिकविकासस्य प्रवर्धनेन च स्थानीयोद्योगानाम् समर्थनं कर्तुं वर्तते । अपि च, एण्टिगुआ-बार्बुडा-देशः कैरिबियनसमुदायस्य (CARICOM) भागः अस्ति, यः क्षेत्रीयव्यापारखण्डः अस्ति यः स्वसदस्यराज्येभ्यः प्राधान्यं ददाति । CARICOM इत्यस्य साधारणबाह्यशुल्कस्य (CET) अन्तर्गतं, यत् CARICOM देशानाम् अन्तः अन्तर्क्षेत्रीयव्यापारं प्रवर्धयति, अन्येभ्यः CARICOM राष्ट्रेभ्यः उत्पन्नाः केचन मालाः एण्टिगुआ-बार्बुडा-देशयोः प्रवेशे न्यूनीकृतं वा शून्यशुल्कं वा भोक्तुं शक्नुवन्ति आयातकाः एतदपि अवगन्तुं अर्हन्ति यत् सीमाशुल्कस्य अतिरिक्तं आयातितवस्तूनाम् उपरि १५% दरेन मूल्यवर्धितकरः (VAT) इत्यादयः अन्ये शुल्काः अपि भवितुम् अर्हन्ति अतः आयातकार्यक्रमेषु प्रवृत्तानां व्यवसायानां वा व्यक्तिनां वा आयातस्य योजनायां एतेषां अतिरिक्तव्ययस्य विचारः अत्यावश्यकः । समग्रतया एण्टिगुआ-बार्बुडा-देशयोः आयातशुल्कनीतीनां उद्देश्यं भवति यत् छूटद्वारा स्थानीय-उद्योगानाम् समर्थनस्य मध्ये संतुलनं स्थापयितुं शक्यते, तथापि सीमाशुल्कस्य माध्यमेन राजस्वं जनयितुं शक्यते
निर्यातकरनीतयः
कैरिबियनक्षेत्रे स्थितस्य एण्टिगुआ-बार्बुडा-देशयोः निर्यातवस्तूनाम् करव्यवस्था अस्ति । निर्यातितवस्तूनाम् उपरि राजस्वं प्राप्तुं व्यापारक्रियाकलापस्य नियमनार्थं च सर्वकारः विविधप्रकारस्य करं आरोपयति । एण्टिगुआ-बार्बुडा-देशयोः निर्यातकरस्य मुख्य उद्देश्यं सर्वकारस्य आयं जनयितुं भवति । देशः स्वतटतः निर्यातितेषु विशिष्टेषु उत्पादेषु करं प्रयोजयति । निर्यातितस्य उत्पादस्य प्रकृतेः आधारेण एते कराः भिन्नाः भवन्ति । निर्यातवस्तूनाम् उपरि आरोपिताः करदराः द्रव्यस्य वर्गीकरणानुसारं भिन्नाः भवन्ति । यथा, कदलीफलं, शर्करा, रम इत्यादयः कृषिवस्तूनि वस्त्रं वा इलेक्ट्रॉनिक्स इत्यादीनां निर्मितानाम् उत्पादानाम् अपेक्षया भिन्नानि करदराणि आकर्षितुं शक्नुवन्ति तदतिरिक्तं कतिपयान् उद्योगान् नियन्त्रयितुं वा स्थानीयविपणानाम् बाह्यप्रतिस्पर्धायाः रक्षणार्थं विशिष्टविनियमाः प्रयुक्ताः भवेयुः । एतादृशेषु सन्दर्भेषु अत्यधिकं निर्यातं निरुत्साहयितुं वा घरेलु उपभोगं प्रवर्धयितुं वा अधिकं करं आरोपयितुं शक्यते । एतत् महत्त्वपूर्णं यत् एण्टिगुआ-बार्बुडा-देशयोः प्रचलितानां सर्वकारीयनीतीनां आर्थिकस्थितीनां च अनुसारं कालान्तरे एते निर्यातकराः परिवर्तयितुं शक्नुवन्ति अतः निर्यातकानां कृते व्यापारक्रियाकलापं कर्तुं पूर्वं वर्तमानविधानैः सह अद्यतनं भवितुं, सम्बन्धितप्रधिकारिभिः सह परामर्शं कर्तुं च अत्यावश्यकम्। समग्रतया एण्टिगुआ, बार्बुडा च अन्तर्राष्ट्रीयव्यापारप्रवाहस्य नियमनं कुर्वन् राजस्वं प्राप्तुं स्वस्य आर्थिकरणनीत्याः भागरूपेण निर्यातकरं गृह्णाति । निर्यातितवस्तूनाम् प्रकारस्य आधारेण विशिष्टकरनीतयः भिन्नाः भवन्ति, यत्र विपण्यस्थितेः अथवा सर्वकारेण स्थापितानां नियामकरूपरेखाणां अनुसारं सम्भाव्यसमायोजनं भवति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
एण्टिगुआ-बार्बुडा-देशः पूर्वीयकैरिबियनसागरे स्थितः लघुः कैरिबियनदेशः अस्ति । देशस्य अर्थव्यवस्था बहुधा पर्यटनस्य उपरि आश्रिता अस्ति, परन्तु निर्यातस्य विविधकार्याणि अपि कुर्वन्ति । निर्यातस्य गुणवत्तां मानकं च सुनिश्चित्य एण्टिगुआ-बार्बुडा-देशयोः निर्यातप्रमाणीकरणप्रक्रिया स्थापिता अस्ति । एण्टिगुआ-बार्बुडा-देशयोः निर्यातप्रमाणीकरणं अन्तर्राष्ट्रीयव्यापारविनियमानाम् अनुसरणं करोति यत् निर्यातितानि उत्पादनानि विशिष्टानि आवश्यकतानि पूरयन्ति इति गारण्टीं ददाति । अस्याः प्रमाणीकरणप्रक्रियायाः उद्देश्यं उपभोक्तृणां घरेलु-अन्तर्राष्ट्रीय-स्तरयोः रक्षणं, अन्यैः देशैः सह सुचारुव्यापारसम्बन्धस्य सुविधा च भवति । एण्टिगुआ-बार्बुडा-देशयोः सर्वकारेण निर्यातस्य प्रभावीरूपेण नियमनार्थं अनेकाः उपायाः कार्यान्विताः सन्ति । एतेषु उपायेषु कृषिउत्पादानाम् स्वच्छता-पादप-स्वच्छता-विनियमानाम् अनुपालनं सुनिश्चितं करणं, निर्मितवस्तूनाम् तकनीकीमानकानां पालनम्, सीमाशुल्क-आवश्यकतानां अनुरूपता, उपभोक्तृ-उत्पादानाम् लेबल-प्रतिबन्धानां पूर्तिः इत्यादयः सन्ति एण्टिगुआ-बार्बुडा-देशयोः निर्यातप्रमाणपत्रं प्राप्तुं व्यवसायैः प्रयोज्यविनियमानाम् अनुपालनं प्रदर्शयन्तः प्रासंगिकदस्तावेजाः प्रस्तुताः भवेयुः । अस्मिन् उत्पादसुरक्षापरीक्षणस्य प्रमाणं प्रदातुं वा विशिष्टगुणवत्तानियन्त्रणमापदण्डान् पूरयितुं वा समावेशः भवितुम् अर्हति । तदतिरिक्तं निर्यातकानां निर्यातात् पूर्वं स्वस्य मालस्य पञ्जीकरणं समुचितप्रधिकारिभिः वा आवश्यकानि अनुज्ञापत्राणि प्राप्तुं वा आवश्यकता भवितुम् अर्हति । निर्यातप्रमाणपत्रं भवति चेत् न केवलं उत्पादः गुणवत्तामानकान् पूरयति इति दर्शयति अपितु अन्तर्राष्ट्रीयविपण्येषु संचालितव्यापाराणां विश्वसनीयतां वर्धयति। एतत् विदेशीयक्रेतृणां मध्ये विश्वासस्य निर्माणे सहायकं भवति येषां कृते एण्टिगुआ-बार्बुडा-देशात् आयातानां मालस्य उत्पत्तिः, सुरक्षा, अनुरूपता वा इति विषये आश्वासनस्य आवश्यकता भवितुम् अर्हति निष्कर्षतः, एण्टिगुआ-बार्बुडा-देशयोः उत्पादाः अन्तर्राष्ट्रीयमानकान् पूरयन्ति इति सुनिश्चित्य निर्यातप्रमाणपत्रं प्राप्तुं अत्यावश्यकं भवति, अन्यैः देशैः सह व्यापारसम्बन्धानां सुविधां च भवति एषा प्रक्रिया कृषिः अथवा निर्माणम् इत्यादिषु विभिन्नक्षेत्रेषु आवश्यकानां नियामकानाम् आवश्यकतानां अनुपालनेन व्यवसायान् स्वस्य विपण्यपरिधिं विस्तारयितुं समर्थयति
अनुशंसित रसद
पूर्वीयकैरिबियनदेशे स्थितं लघुयुग्मद्वीपराष्ट्रं एण्टिगुआ-बार्बुडा-देशं व्यावसायिकानां व्यक्तिनां च कृते विविधानि रसद-अनुशंसाः प्रदाति अत्र विचारणीयाः केचन प्रमुखाः पक्षाः सन्ति । 1. बन्दरगाहाः : एण्टिगुआ-बार्बुडा-नगरयोः मुख्यौ बन्दरगाहौ स्तः ये घरेलु-अन्तर्राष्ट्रीय-नौकायान-आवश्यकतानां पूर्तिं कुर्वन्ति । एण्टिगुआ-नगरस्य सेण्ट्-जोन्-बन्दरगाहः मालवाहनस्य प्राथमिकद्वारम् अस्ति, यत्र कंटेनर-पोतानां, बल्क-वाहकानां च निवासः भवति । विविधप्रकारस्य मालस्य प्रभावीरूपेण संचालनार्थं क्रेन, गोदाम, भण्डारणयार्ड इत्यादिभिः आधुनिकसुविधाभिः सुसज्जितम् अस्ति । 2. वायुमालवाहनम् : समय-संवेदनशील-शिपमेण्ट् अथवा नाशवन्त-वस्तूनाम् कृते हवाई-माल-वाहनं व्यवहार्यः विकल्पः भवितुम् अर्हति । एण्टिगुआ-नगरस्य V.C Bird इति अन्तर्राष्ट्रीयविमानस्थानकं अस्मिन् क्षेत्रे प्रमुखं विमाननकेन्द्ररूपेण कार्यं करोति, यत् उत्तर-अमेरिका, यूरोप्, अन्येषां कैरिबियनद्वीपानां च सम्पर्कं प्रदाति 3. सीमाशुल्कप्रक्रियाः : एण्टिगुआ-बार्बुडा-देशेभ्यः/तः मालस्य आयातं निर्यातं वा कुर्वन् सीमाशुल्कविनियमानाम् अनुपालनं महत्त्वपूर्णम् अस्ति। वाणिज्यिकचालान, पैकिंगसूची, उत्पत्तिप्रमाणपत्रं (यदि प्रयोज्यम्), अनुज्ञापत्राणि/अनुज्ञापत्राणि (प्रतिबन्धितवस्तूनाम्) इत्यादिभिः प्रासंगिकदस्तावेजीकरणस्य आवश्यकताभिः परिचिताः भवन्तु। 4.. मालवाहकाः: एकां प्रतिष्ठितमालवाहनकम्पनीं नियोजयित्वा एण्टिगुआ-बार्बुडा-देशयोः भवतः रसद-सञ्चालनस्य महतीं सुविधां कर्तुं शक्नोति।\ ते परिवहनस्य विभिन्नानां मार्गानाम् (समुद्र/वायु/भूमिः) मध्ये समन्वयस्य पालनं करिष्यन्ति, भवतः पक्षतः सीमाशुल्क-निकासी-व्यवस्थां करिष्यन्ति, \ आवश्यकतानुसारं मालवाहकबीमां सम्पादयति,\ गोदामसेवाः इत्यादीनि प्रदातुं\\ अस्य क्षेत्रस्य अन्तः संचालिताः वा सेवां ददति वा केचन सुप्रसिद्धाः अन्तर्राष्ट्रीयमालवाहकाः अग्रेसराः सन्ति DHL Global Forwarding\ , Panalpina\ , Kuehne + Nagel\ , Expeditors\ , इत्यादयः। 5.. स्थानीयपरिवहनप्रदातारः: बन्दरगाहं वा विमानस्थानकं वा आगमनानन्तरं देशस्य अन्तः निर्विघ्नवितरणं सुनिश्चित्य,\ भवतः विश्वसनीयस्थानीयपरिवहनप्रदातृणां आवश्यकता भवितुम् अर्हति।\ अनेकाः ट्रकिंगकम्पनयः उभयद्वीपेषु विभिन्नस्थानेषु मार्गपरिवहनसेवाः प्रदातुं घरेलुरूपेण संचालिताः सन्ति।\ उदाहरणानि सन्ति जॉली ट्रकिंग कम्पनी लिमिटेड,\ सी एंड एस परिवहन सेवाएँ,\ बारबुडा एक्सप्रेस,\ एवं एंटीगुआ टैक्सी सहकारी समिति लिमिटेड। 6.. गोदामम् : यदि भवतः व्यवसायाय एण्टिगुआ-बार्बुडा-देशयोः भण्डारण-सुविधानां आवश्यकता वर्तते तर्हि अनेके गोदाम-विकल्पाः उपलभ्यन्ते।\ एताः सुविधाः विभिन्न-आकारस्य मालस्य कृते अल्पकालिक-दीर्घकालीन-भण्डारण-समाधानं प्रददति।\ केचन उल्लेखनीयाः गोदाम-कम्पनयः वेस्ट्-इण्डीज-देशाः सन्ति ट्रांसशिपमेण्ट्\ (सेण्ट् जॉन्स् बन्दरगाहस्य समीपे स्थितम्), एनएमसी मच डामरसंयंत्रं,\ तथा औद्योगिकविकासनिगमलिमिटेड गोदाम\ (बन्धितगोदामस्य प्रस्तावः)। 7.. वितरणकेन्द्राणि: भवतः विशिष्टापेक्षाणाम् आधारेण एण्टिगुआ-बार्बुडा-देशयोः वितरणकेन्द्रस्य स्थापना भवतः रसद-सञ्चालनं वर्धयितुं शक्नोति।\ एतादृशाः केन्द्राणि कुशलतया इन्वेण्ट्री, पैकेजिंग्, ऑर्डर-पूर्तिं प्रबन्धयितुं शक्नुवन्ति, तथैव पुनः-पैकेजिंग् अथवा labeling.\ व्यवहार्यविकल्पानां अन्वेषणार्थं स्थानीयव्यापारपरामर्शदातृभिः सह चर्चां कुर्वन्तु। यद्यपि एताः अनुशंसाः एण्टिगुआ-बार्बुडा-देशयोः रसदस्य महत्त्वपूर्णपक्षं कवरयन्ति तथापि देशस्य अन्तः स्वस्य उद्योगस्य वा अभिप्रेतक्रियाकलापस्य वा विशिष्टानां विशिष्टानां आवश्यकतानां कृते अग्रे शोधं कर्तुं वा स्थानीयविशेषज्ञैः सह परामर्शं कर्तुं वा अनुशंसितम् अस्ति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

एण्टिगुआ एण्ड् बार्बुडा इति कैरिबियनक्षेत्रे स्थितः लघुदेशः । अस्य आकारस्य अभावेऽपि अस्य अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च सन्ति ये अस्य आर्थिकविकासे योगदानं ददति । एण्टिगुआ-बार्बुडा-देशयोः कृते एकः महत्त्वपूर्णः अन्तर्राष्ट्रीयक्रयणमार्गः पर्यटनम् अस्ति । पर्यटनस्थलत्वेन अयं देशः विश्वस्य सर्वेभ्यः यात्रिकान् आकर्षयति । एतेन स्थानीयव्यापाराणां कृते खुदराव्यापारे, आतिथ्यसेवासु, अन्येषु च सम्बद्धेषु क्षेत्रेषु संलग्नतायाः अवसरः प्राप्यते । पर्यटन-उद्योगः अन्तर्राष्ट्रीयक्रेतृभ्यः स्थानीयहस्तशिल्पं, वस्त्रं, कलाकृतिः, खाद्यपदार्थाः इत्यादीनां उत्पादानाम् स्रोतः प्राप्तुं मञ्चं प्रदाति । एण्टिगुआ-बार्बुडा-देशयोः कृते अन्यः महत्त्वपूर्णः अन्तर्राष्ट्रीयक्रयणमार्गः कृषिः अस्ति । देशः इक्षुः, शाकानि, फलानि (सिट्रस्-फलानि च), मसालानि (अदरकं इत्यादयः) इत्यादीनि विविधानि कृषिपदार्थानि निर्यातयति । एतानि वस्तूनि वैश्विकरूपेण क्रेतृभिः अन्विष्यन्ते ये उच्चगुणवत्तायुक्तानि उष्णकटिबंधीयपदार्थानि अन्विषन्ति । एण्टिगुआ-बार्बुडा-देशयोः व्यापारप्रदर्शनानां प्रदर्शनीनां च दृष्ट्या ये अन्तर्राष्ट्रीयरूपेण तस्य उत्पादानाम् प्रदर्शनं कुर्वन्ति, एकः उल्लेखनीयः कार्यक्रमः प्रतिवर्षं एप्रिल/मेमासे आयोजितः वार्षिकनौकायानसप्ताहस्य रेगाटा अस्ति अस्मिन् कार्यक्रमे विश्वस्य नाविकाः आकर्षयन्ति ये दौडयोः भागं गृह्णन्ति, स्थले च अनेकानाम् उत्सवानां आनन्दं लभन्ते । सप्ताहव्यापीकार्यक्रमे स्थापितेषु विक्रेताबूथेषु स्थानीयशिल्पिनां कृते स्वशिल्पप्रदर्शनस्य अवसरः अपि प्राप्यते । एण्टिगुआ चार्टर् यॉट् शो अन्यत् महत्त्वपूर्णं प्रदर्शनी अस्ति यत् कैरिबियनक्षेत्रे चार्टर् कृते उपलभ्यमानानाम् विलासपूर्णानां नौकानां विषये केन्द्रितम् अस्ति । एतत् नौकादलालान्, चार्टर्-बेडानां स्वामिनः, स्थले विलासितानां रिसोर्ट्/होटेलानां संचालकानाम् अथवा स्वयं नौकानां संचालकानाम् एकस्य मञ्चस्य अन्तर्गतं एकत्र आनयति यत्र ते एतानि विलासितानि जहाजानि भाडेन ग्रहीतुं इच्छुकैः सम्भाव्यग्राहकैः सह संजालं कर्तुं शक्नुवन्ति। एण्टिगुआ वाणिज्यिकप्रदर्शनी (ANTIGEX) एकस्य मञ्चस्य कार्यं करोति यत्र व्यवसायाः स्थानीय उपभोक्तृभ्यः अपि च अस्मिन् वार्षिककार्यक्रमे उपस्थिताः अन्तर्राष्ट्रीयक्रेतृभ्यः/विशेषज्ञान्/एक्सपो-गन्तुकेभ्यः अपि स्वस्य उत्पादानाम् प्रदर्शनं कर्तुं शक्नुवन्ति। तदतिरिक्तं, CARICOM (Caribbean Community) इत्यनेन आयोजिताः सदृशाः क्षेत्रीयव्यापारप्रदर्शनानि सन्ति येषु एण्टिगुआ-बार्बुडा-देशयोः व्यवसायाः अन्यकैरिबियनदेशानां क्रेतृभिः सह अन्तरक्रियां कर्तुं शक्नुवन्ति एते शो लाभप्रदाः सन्ति यतः ते क्षेत्रीयव्यापारसहकार्यं पोषयन्ति तथा च कैरिबियनक्षेत्रस्य अन्तः निर्मितवस्तूनाम् रुचिं विद्यमानानाम् सम्भाव्यानाम् अन्तर्राष्ट्रीयक्रेतृणां कृते संपर्कं प्रदास्यन्ति। निष्कर्षतः, एण्टिगुआ-बार्बुडा-देशयोः लघुदेशत्वेन अन्तर्राष्ट्रीयक्रयणस्य व्यापारप्रदर्शनस्य च अनेकाः मार्गाः सन्ति ये तस्य आर्थिकविकासे योगदानं ददति एतेषु पर्यटनं, कृषिः, नौकायानसप्ताहस्य रेगाटा-कार्यक्रमाः, विलासिता-नौका-प्रदर्शनानि, एण्टिगेक्-व्यापारिक-प्रदर्शनी (स्थानीय-बाजारस्य सेवां कुर्वन्), CARICOM-द्वारा आयोजिताः क्षेत्रीय-व्यापार-प्रदर्शनानि च सन्ति एते मञ्चाः स्थानीयव्यापाराणां कृते अन्तर्राष्ट्रीयक्रेतृभिः सह संलग्नतां प्राप्तुं वैश्विकस्तरस्य स्वस्य उत्पादानाम् प्रदर्शनार्थं च बहुमूल्यं अवसरं प्रददति।
एण्टिगुआ एण्ड् बार्बुडा इति लघुदेशः कैरिबियनदेशे स्थितः अस्ति । यद्यपि अस्य स्वकीयाः विशिष्टानि अन्वेषणयन्त्राणि नास्ति तथापि एण्टिगुआ-बार्बुडा-देशयोः निवासिनः प्रायः स्वस्य ऑनलाइन-अन्वेषणार्थं लोकप्रियवैश्विक-अन्वेषणयन्त्राणां उपयोगं कुर्वन्ति । एण्टिगुआ-बार्बुडा-देशयोः सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि अत्र सन्ति : 1. गूगल (www.google.com) - गूगलः वैश्विकरूपेण सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति तथा च जालपुटस्य परिणामाः, चित्राणि, समाचारलेखाः, विडियो, मानचित्रम्, इत्यादीनि विशेषतानां व्यापकश्रेणीं प्रदाति 2. Bing (www.bing.com) - Bing इति अन्यत् लोकप्रियं अन्वेषणयन्त्रं यत् चित्रसन्धानं, विडियो पूर्वावलोकनं, अनुवादसाधनं, समाचार-अद्यतनं इत्यादीनि अतिरिक्त-विशेषताभिः सह जाल-परिणामान् प्रदाति 3. Yahoo Search (search.yahoo.com) - Yahoo Search इत्यनेन Google तथा Bing इत्येतयोः समानानि कार्यक्षमतानि जालसन्धानस्य विविधविकल्पाः अपि च Yahoo Mail इत्यस्य माध्यमेन ईमेलसेवाः प्रदाति। 4. DuckDuckGo (duckduckgo.com) - DuckDuckGo अन्येषु अन्वेषणयन्त्रेषु विशिष्टं भवति यतोहि विश्वसनीयं जालपुटं ब्राउजिंग् परिणामं प्रदातुं व्यक्तिगतसूचनाः अनुसरणं वा संग्रहणं वा न कृत्वा उपयोक्तृगोपनीयतासंरक्षणं प्रति ध्यानं ददाति। 5. Yandex (yandex.com) - Yandex इति रूसी-आधारितं अन्वेषण-इञ्जिनं यत् जालपुट-अन्वेषणं सहितं विविधाः सेवाः प्रदाति परन्तु अन्येषु क्षेत्रेषु यथा ईमेल-सेवाः (Yandex.Mail), मानचित्रण-समाधानं (Yandex.Maps), ऑनलाइन इत्यादिषु अपि केन्द्रीभूतानि सन्ति शॉपिंग प्लेटफॉर्म (Yandex.Market), इत्यादि। यद्यपि एते एण्टिगुआ-बार्बुडा-देशयोः केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति, यतः तेषां विश्वव्यापी लोकप्रियतायाः, सम्पूर्णे अन्तर्जाल-अन्तर्गत-संरचनायाः सुलभता च अस्ति; व्यक्तिः विशेषसामग्रीणां वा सेवानां वा स्वस्य प्राधान्यानां वा आवश्यकतानां वा आधारेण अन्यक्षेत्रविशिष्टानि अथवा आलाप-उन्मुखानि अन्वेषणयन्त्राणि अपि चयनं कर्तुं शक्नुवन्ति ।

प्रमुख पीता पृष्ठ

एण्टिगुआ एण्ड् बार्बुडा इति पूर्वदिशि कैरिबियनसागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । अस्य परिमाणस्य अभावेऽपि देशे विविधसेवाभिः उद्योगैः च सह समृद्धः व्यापारसमुदायः अस्ति । अत्र एण्टिगुआ-बार्बुडा-देशयोः केचन मुख्याः पीतपृष्ठनिर्देशिकाः तेषां जालपुटैः सह सन्ति । 1. एण्टिगुआ व्यापार निर्देशिका - www.antiguaypd.com एषा व्यापकनिर्देशिका विभिन्नक्षेत्रेषु व्यवसायान् यथा होटलानि, भोजनालयाः, खुदराभण्डाराः, परिवहनसेवाः, स्वास्थ्यसेवाप्रदातारः, इत्यादीनि च समाविष्टानि सन्ति । 2. एण्टिगुआ नाइस लिमिटेड - www.antiguanice.com एण्टिगुआ नाइस एकं ऑनलाइन मञ्चं प्रदाति यत् एण्टिगुआ तथा बार्बुडा इत्येतयोः जीवनस्य विविधपक्षं दर्शयति यत्र दुकानानां, भोजनालयानाम्, जलक्रीडासञ्चालकानां, अचलसम्पत् एजेन्सीनां, अन्येषां सेवाप्रदातृणां च व्यावसायिकसूचीः सन्ति 3. एंटीलीज पीले पृष्ठ - www.antillesyp.com/antiguabarbuda एण्टिगुआ, बार्बुडा च सहितं बहुविधं कैरिबियनदेशं कवरं कृत्वा, एषा निर्देशिका मोटरवाहनसेवाः, वित्तीयसंस्थाः, निर्माणकम्पनयः पर्यटनसम्बद्धानि क्रियाकलापाः यथा दर्शनीयस्थलभ्रमणं वा नौकाचार्टर् इत्यादीनां क्षेत्रेषु विस्तृतव्यापाराणां प्रवेशं प्रदाति 4. डिस्कवर एंटीगुआ एण्ड बारबुडा पीले पृष्ठ - yellowpages.discoverantiguabarbuda.com इयं स्थानीयपीतपृष्ठनिर्देशिका मुख्यतया देशस्य अन्तः एव संचालितव्यापारेषु केन्द्रीभूता अस्ति यत्र भोजनविकल्पात् आरभ्य शॉपिंगकेन्द्रपर्यन्तं वित्तीयसंस्थाः यावत् सूचीनां श्रेणी प्रदाति 5. येलो मीडिया समूहः - antigua-yellow-pages.info/domain/ . येलो मीडिया समूहः कैरिबियनक्षेत्रस्य अनेकदेशानां कृते ऑनलाइननिर्देशिकाः प्रदाति । तेषां वेबसाइट् आतिथ्यं वा व्यावसायिकसेवा इत्यादिषु विभिन्नक्षेत्रेषु अनेकस्थानीयव्यापाराणां सम्पर्कसूचना प्रदाति। एते एण्टिगुआ-बार्बुडा-देशयोः व्यवसायानां विषये सूचनां प्राप्तुं उपलभ्यमानानां पीतपृष्ठनिर्देशिकानां कतिचन उदाहरणानि सन्ति । कृपया ज्ञातव्यं यत् उपलब्धता अथवा सटीकता कालान्तरे भिन्ना भवितुम् अर्हति; अद्यतनतमानां सूचनानां कृते एतानि जालपुटानि प्रत्यक्षतया पश्यितुं सर्वदा सल्लाहः भवति।

प्रमुख वाणिज्य मञ्च

एण्टिगुआ एण्ड् बार्बुडा इति कैरिबियनदेशस्य लघुद्वीपराष्ट्रं यत् अन्तिमेषु वर्षेषु ई-वाणिज्यम् आलिंगयति । यद्यपि देशे बृहत्तरदेशानां इव ऑनलाइन-शॉपिङ्ग्-विकल्पाः न सन्ति तथापि अत्र कतिपयानि उल्लेखनीयाः ई-वाणिज्य-मञ्चाः सन्ति । अत्र केचन मुख्याः सन्ति- १. 1. ShopAntigua.com: एतत् एण्टिगुआ-बार्बुडा-देशयोः आधारितं ऑनलाइन-बाजारस्थानं यत् स्थानीयव्यापाराणां कारीगरानाञ्च उत्पादानाम् विस्तृतश्रेणीं प्रदाति। वस्त्रं, उपसाधनं च आरभ्य कलाकृतिः, गृहसज्जा च सर्वं द्रष्टुं शक्यते । ShopAntigua.com इत्यस्य जालपुटं www.shopantigua.com इति अस्ति । 2. द्वीपजीवनं एण्टिगुआ: अयं मञ्चः द्वीपजीवनेन सह विशेषरूपेण सम्बद्धानां उच्चगुणवत्तायुक्तानां उत्पादानाम्, यथा समुद्रतटस्य परिधानं, अवकाशस्य साजसज्जा, कैरिबियनजीवनशैल्याः प्रेरितं गृहसज्जा च प्रदातुं केन्द्रितः अस्ति। तेषां जालपुटं www.islandlivingantigua.com इत्यत्र द्रष्टुं शक्नुवन्ति । 3. जुमिया : यद्यपि एण्टिगुआ-बार्बुडा-देशयोः विशिष्टं नास्ति तथापि जुमिया अनेकेषु आफ्रिकादेशेषु संचालितानाम् बृहत्तमेषु ई-वाणिज्य-मञ्चेषु अन्यतमः अस्ति, यत्र बार्बाडोस्-जमैका-इत्यादीनां कैरिबियन-क्षेत्राणां च अनेकाः क्षेत्राणि सन्ति एतेषु क्षेत्रेषु विश्वसनीयशिपिङ्गसेवाभिः सह इलेक्ट्रॉनिक्सतः फैशनवस्तूनि यावत् उत्पादानाम् विस्तृतं चयनं किफायतीमूल्येन प्रदाति www.jumia.com इत्यस्य माध्यमेन तेषां मञ्चं प्राप्तुं शक्नुवन्ति। 4. अमेजन : विश्वस्य बृहत्तमेषु ऑनलाइन-बाजारेषु अन्यतमः इति नाम्ना अमेजनः एण्टिगुआ-बार्बुडा-देशयोः अपि कार्यं करोति, यत् स्वस्य मञ्चे (www.amazon.com) विभिन्नविक्रेतृणां माध्यमेन अन्तर्राष्ट्रीयरूपेण वा क्षेत्रीयरूपेण वा क्रयणार्थं उत्पादानाम् एकं विस्तृतं चयनं प्रदाति इदं महत्त्वपूर्णं यत् यद्यपि एते मञ्चाः एण्टिगुआ-बार्बुडा-देशयोः अन्तः ऑनलाइन-शॉपिङ्ग्-अवकाशान् प्रदास्यन्ति; भवतः स्थानस्य आधारेण शिपिंग-रसदस्य कारणेन वितरणसमयाः भिन्नाः भवितुम् अर्हन्ति । एते केवलं एण्टिगुआ-बार्बुडा-देशयोः उपलभ्यमानानां प्रमुखानां ई-वाणिज्य-मञ्चानां केचन उदाहरणानि सन्ति ये भवतः ऑनलाइन-शॉपिङ्ग्-आवश्यकतानां कृते अन्वेषणस्य योग्याः सन्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

एण्टिगुआ एण्ड् बार्बुडा इति लघुद्वीपराष्ट्रं कैरिबियनदेशे स्थितम् अस्ति । यद्यपि अत्र बृहत्तरदेशानां इव विस्तृताः सामाजिकमाध्यममञ्चाः न सन्ति तथापि अद्यापि अनेके लोकप्रियाः मञ्चाः सन्ति येषां उपयोगं एण्टिगुआ-बार्बुडा-देशयोः जनाः परस्परं विश्वं च सम्बद्धं कर्तुं उपयुञ्जते एण्टिगुआ-बार्बुडा-देशयोः सामान्यतया प्रयुक्ताः केचन सामाजिकमाध्यममञ्चाः अत्र सन्ति । 1. फेसबुक (www.facebook.com): फेसबुकः निःसंदेहं विश्वे सर्वाधिकं लोकप्रियसामाजिकसंजालस्थलेषु अन्यतमः अस्ति, यत्र एण्टिगुआ, बार्बुडा च सन्ति । एतत् उपयोक्तृभ्यः प्रोफाइल् निर्मातुं, अपडेट्, फोटो, विडियो च साझां कर्तुं, मित्रैः सह सम्बद्धं कर्तुं वा समूहेषु सम्मिलितुं वा समर्थयति । 2. इन्स्टाग्राम (www.instagram.com): एण्टिगुआ-बार्बुडा-देशयोः निवासिनः मध्ये इन्स्टाग्रामस्य व्यापकरूपेण उपयोगः भवति यत् तेषां दृश्यसामग्री यथा फोटो, लघु-वीडियो च साझा भवति । उपयोक्तारः अन्येषां प्रोफाइलं, पोस्ट् इव, टिप्पणीं त्यक्तुं, प्रत्यक्षसन्देशान् अपि प्रेषयितुं शक्नुवन्ति । 3. ट्विटर (www.twitter.com): एण्टिगुआन्स्, बार्बुडान्स् च सहितं विश्वे कोटिकोटिजनाः उपयुज्यमानस्य माइक्रोब्लॉगिंग् साइट् इत्यस्य रूपेण; ट्विट्टर् इत्यत्र उपयोक्तारः २८० अक्षरेषु सीमिताः "ट्वीट्" इति पोस्ट् निर्मातुं शक्नुवन्ति । एतत् वार्ता, क्रीडाकार्यक्रमः, व्यक्तिगतरुचिः इत्यादिषु विविधविषयेषु वास्तविकसमये अद्यतनं प्रदाति । 4. स्नैपचैट् (www.snapchat.com): स्नैपचैट् अस्थायी फोटो अथवा विडियोद्वारा क्षणं साझां कर्तुं अद्वितीयं मार्गं प्रदाति यत् 24 घण्टानां अन्तः प्राप्तकर्तृभिः दृष्ट्वा अन्तर्धानं भवति। अस्य देशस्य बहवः जनाः मजेदार-छिद्रक-अथवा स्टिकर्-उपयोगेन स्वमित्रेभ्यः तत्क्षण-सन्देश-प्रसारणार्थं एतत् मञ्चं उपयुञ्जते । 5.WhatsApp( www.whatsapp.com) : WhatsApp एकः व्यापकरूपेण लोकप्रियः सन्देशप्रसारण-अनुप्रयोगः अस्ति यस्य उपयोगः वैश्विकरूपेण अपि च एण्टिगुआ-बार्बुडा-देशयोः उपयोगः भवति यतः तस्य उपयोगस्य सुगमता तथा च अन्तर्जाल-सम्बद्धतायाः माध्यमेन निःशुल्क-पाठ-/कॉल-विशेषताः सन्ति 6.LinkedIn( www.linkedin.com) : LinkedIn एकस्य व्यावसायिकसंजालमञ्चस्य रूपेण कार्यं करोति यत्र व्यक्तिः स्वस्य प्रोफाइलपृष्ठेषु स्वकौशलं/अनुभवं प्रदर्शयितुं शक्नोति तथा च अन्यैः सह सम्बद्धः भवति ये विभिन्नेषु उद्योगेषु समानव्यावसायिकरुचिं साझां कुर्वन्ति। एतानि एण्टिगुआ-बार्बुडा-देशयोः जनाः उपयुज्यमानानाम् सामाजिकमाध्यममञ्चानां केचन उदाहरणानि एव । मनसि धारयतु यत् कालान्तरे कतिपयानां मञ्चानां लोकप्रियता परिवर्तयितुं शक्नोति, नूतनाः मञ्चाः अपि उद्भवितुं शक्नुवन्ति । नित्यं विकसितस्य सामाजिकमाध्यमस्य परिदृश्यस्य विषये अद्यतनं भवितुं सर्वदा उत्तमः विचारः भवति।

प्रमुख उद्योग संघ

एण्टिगुआ-बार्बुडा-देशः पूर्वी-कैरिबियन-देशे स्थितः देशः अस्ति । अस्य विविधाः उद्योगसङ्घाः सन्ति ये अर्थव्यवस्थायाः विभिन्नक्षेत्राणां प्रवर्धनं समर्थनं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । अत्र एण्टिगुआ-बार्बुडा-देशयोः केचन प्राथमिक-उद्योग-सङ्घाः तेषां जालपुटैः सह सन्ति । 1. एण्टिगुआ होटल्स् एण्ड् टूरिस्ट् एसोसिएशन (AHTA) - एएचटीए होटल्, रिसोर्ट्, गेस्टहाउस्, रेस्टोरन्ट्, टूर ऑपरेटर्, अन्येषां पर्यटनसम्बद्धव्यापाराणां हितस्य प्रतिनिधित्वं करोति जालपुटम् : http://www.antiguahotels.org/ 2. एण्टिगुआ एण्ड् बार्बुडा वाणिज्य-उद्योगसङ्घः (ABCCI) - एबीसीसीआई इत्यस्य उद्देश्यं अस्ति यत् एण्टिगुआ-बार्बुडा-देशेषु व्यापाराणां कृते संजालस्य अवसरान् निर्माय व्यापारं निवेशं च प्रवर्तयितुं शक्नोति। जालपुटम् : https://abcci.org/ 3. वित्तीयसेवानियामकआयोगः (FSRC) - FSRC वित्तीयसेवाप्रदातृणां यथा बैंकाः, बीमाकम्पनयः, न्यासकम्पनयः, निवेशसंस्थाः च नियन्त्रयितुं उत्तरदायी भवति। जालपुटम् : https://fsrc.gov.ag/ 4. एण्टिगुआ एण्ड् बार्बुडा उद्यानसङ्घः (ABHS) - एबीएचएस स्थायिकृषिप्रथानां प्रोत्साहनार्थं उद्यानप्रतियोगितानां, वनस्पतिप्रदर्शनानां, शैक्षिककार्यक्रमानाम् इत्यादीनां सहितं उद्यानक्रियाकलापानाम् प्रचारं करोति। जालपुटम् : उपलब्धं जालपुटं न प्राप्तम्। 5. एण्टिगुआ मैन्युफैक्चरिंग एसोसिएशन (एएमए) - एएमए खाद्यप्रसंस्करण, वस्त्र, निर्माणसामग्रीनिर्माण इत्यादिषु विभिन्नेषु उद्योगेषु सम्बद्धानां निर्मातृणां प्रतिनिधित्वं करोति, यस्य उद्देश्यं प्रतिस्पर्धां वर्धयितुं च भवति। जालपुटम् : उपलब्धं जालपुटं न प्राप्तम्। 6. ई-शासनव्यावसायिकानां सूचनाप्रौद्योगिकीसङ्घः (ITAGP) - ITAGP ई-शासनपरिकल्पनासु सम्बद्धानां व्यावसायिकानां कृते प्रशिक्षणकार्यक्रमं प्रदातुं सर्वकारीयक्षेत्रस्य अन्तः सूचनाप्रौद्योगिकीप्रथानां उन्नतिं कर्तुं केन्द्रीक्रियते। जालपुटम् : http://www.itaagp.ag/ 7. ग्रेटर सेण्ट् जॉन्स् बिजनेस एसोसिएशन (GSJBA) - GSJBA इत्यस्य उद्देश्यं नेटवर्किंग इवेण्ट् इत्यस्य माध्यमेन स्थानीयव्यापाराणां मध्ये सहकार्यस्य सुविधां कृत्वा ग्रेटर सेण्ट् जॉन्स् क्षेत्रस्य अन्तः आर्थिकविकासं प्रवर्तयितुं वर्तते। जालपुटम् : http://www.gsjba.ag/ कृपया ज्ञातव्यं यत् केषाञ्चन उद्योगसङ्घस्य आधिकारिकजालस्थलं नास्ति अथवा तेषां ऑनलाइन-उपस्थितिः सीमितः भवितुम् अर्हति । तदतिरिक्तं, एषा सूची सम्पूर्णा न भवितुमर्हति यतः एण्टिगुआ-बार्बुडा-देशयोः अन्ये आलाप-उद्योग-सङ्घटनाः वा संस्थाः वा भवितुम् अर्हन्ति ।

व्यापारिकव्यापारजालस्थलानि

एण्टिगुआ एण्ड् बार्बुडा इति पूर्वदिशि कैरिबियनसागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । देशस्य आर्थिकव्यापारक्रियाकलापयोः समर्पिताः अनेकाः जालपुटाः सन्ति । अत्र केचन उल्लेखनीयाः तेषां URL-सहितं सन्ति । 1. एण्टिगुआ एण्ड बार्बुडा निवेश प्राधिकरण (एबीआईए) - एबीआईए इत्यस्य आधिकारिकजालस्थले एण्टिगुआ एण्ड् बार्बुडा इत्यत्र निवेशस्य अवसरानां, प्रोत्साहनस्य, नियमानाञ्च विषये सूचनाः प्राप्यन्ते। URL: https://www.investantiguabarbuda.org/ इति ग्रन्थः । 2. Antigua & Barbuda Chamber of Commerce and Industry - एषा वेबसाइट् देशे व्यावसायिकसंजालस्य, आयोजनानां, वाणिज्यस्य प्रचारस्य च मञ्चरूपेण कार्यं करोति। यूआरएलः https://antiguachamber.com/ 3. एण्टिगुआ एण्ड बार्बुडा व्यापारविभागः - अयं व्यापारनीतिः, मार्गदर्शिकाः, निर्यात-आयातविनियमाः, बाजारपरिवेशस्थितयः, व्यापारसांख्यिकयः इत्यादीनां विषये सूचनां प्रदाति URL: http://www.antiguitrade.com/ इति । 4. पूर्वी कैरिबियन केन्द्रीयबैङ्क (ECCB) - यद्यपि एण्टिगुआ-बार्बुडा-देशयोः विशिष्टं न किन्तु क्षेत्रीय-आर्थिकक्रियाकलापानाम् कृते प्रासंगिकम्; ईसीसीबी एण्टिगुआ एण्ड् बार्बुडा इत्यादीनां अष्टानां ओईसीएस-देशानां केन्द्रीयबैङ्कः अस्ति । यूआरएलः https://eccb-centralbank.org/ 5. वित्त-निगम-शासन-मन्त्रालयः - अस्य सर्वकारीय-मन्त्रालयस्य जालपुटे देशे आर्थिक-वृद्धिं पोषयितुं सम्बद्धानां राजकोषीय-नीतीनां, बजट-आवंटनानां/घोषणानां च अद्यतन-सूचनाः प्राप्यन्ते URL: http://mof.gov.ag/index.html इति 6. विदेशव्यापारमहानिदेशालयः (DGFT) - निर्यातमार्गदर्शिकाः, बाजारगुप्तचरप्रतिवेदनानि इत्यादीनि आवश्यकसंसाधनं प्रदातुं एण्टिगुआव्यापाराणां कृते विदेशीयव्यापारस्य अवसरान् प्रवर्धयितुं केन्द्रीक्रियते। URL: http://abtradeportal.com/dgft-वेबसाइट्-ऑफ-अंट ... 7. राष्ट्रीयमादकद्रव्यनियन्त्रणधनशोधननीतिकार्यालयः (ONDCP) – यद्यपि एतत् मुख्यतया मादकद्रव्यनियन्त्रणपरिहारैः सह सम्बद्धं भवति परन्तु देशस्य अन्तः अर्थशास्त्रं वा व्यापारक्रियाकलापं वा प्रभावितं कुर्वन्तः धनशोधनचिन्तानां सम्बोधनं अपि करोति यूआरएलः https://ondcp.gov.ag/ कृपया ज्ञातव्यं यत् उपर्युक्ता सूची सम्पूर्णा नास्ति, तथा च एण्टिगुआ-बार्बुडा-देशयोः कतिपयेभ्यः क्षेत्रेभ्यः उद्योगेभ्यः वा विशिष्टानि अतिरिक्तानि जालपुटानि भवितुम् अर्हन्ति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

एण्टिगुआ एण्ड् बार्बुडा इति कैरिबियनदेशः अस्ति यस्मिन् एण्टिगुआ, बार्बुडा च इति द्वौ प्रमुखौ द्वीपौ स्तः । प्रायः एकलक्षजनसंख्यायुक्तः अयं देशः पर्यटन, वित्तीयसेवा, दूरसञ्चार इत्यादिषु विविधक्षेत्रेषु प्रमुखतां प्राप्तवान् यदि भवान् एण्टिगुआ-बार्बुडा-देशयोः सम्बद्धं व्यापारदत्तांशं अन्विष्यति तर्हि अनेकाः जालपुटाः व्यापकसूचनाः प्रददति । अत्र केचन स्रोताः सन्ति येषां उपयोगं भवन्तः स्वस्व-URL-सहितं कर्तुं शक्नुवन्ति । 1. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः : संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः विश्वव्यापीदेशानां विस्तृतान् अन्तर्राष्ट्रीयव्यापारसांख्यिकीयान् प्रदाति । भवन्तः ड्रॉपडाउन मेन्यूतः देशं चयनं कृत्वा अथवा विशिष्टानां उत्पादसङ्केतानां उपयोगेन एण्टिगुआ तथा बार्बुडा इत्येतयोः आयातनिर्यातयोः सूचनां प्राप्तुं शक्नुवन्ति । जालपुटम् : https://comtrade.un.org/data/ 2. विश्वबैङ्कस्य मुक्तदत्तांशः : विश्वबैङ्कस्य मुक्तदत्तांशमञ्चः वैश्विकविकाससम्बद्धानां दत्तांशसमूहानां विस्तृतश्रेणीं प्रदाति, यत्र व्यापारसांख्यिकी अपि अस्ति । "विश्वविकाससूचकाः" इति विभागस्य अन्तर्गतं अथवा विशेषरूपेण देशस्य अन्वेषणं कृत्वा एण्टिगुआ-बार्बुडा-देशयोः मालनिर्यातस्य आयातस्य च सूचनां प्राप्तुं शक्नुवन्ति । जालपुटम् : https://databank.worldbank.org/source/world-development-indicators इति 3. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC): ITC मार्केटविश्लेषणसाधनं प्रदाति येषु एण्टिगुआ, बार्बुडा च समाविष्टानां विभिन्नदेशानां व्यापारसांख्यिकयः समाविष्टाः सन्ति। तेषां Trade Map दत्तांशकोषं प्राप्य भवान् विशिष्टानि उत्पादवर्गाणि अन्वेष्टुं शक्नोति तथा च व्यापारिकसाझेदारानाम् अन्वेषणं प्राप्तुं शक्नोति । जालपुटम् : http://www.trademap.org/ 4. केन्द्रीय सांख्यिकी विभाग - एण्टिगुआ सरकार & बारबुडा : एण्टिगुआ-सर्वकारस्य आधिकारिकजालस्थलं & बारबुडा-देशस्य केन्द्रीयसांख्यिकीयविभागः देशस्य अर्थव्यवस्थायाः विविधपक्षेषु, बाह्यव्यापारस्य आँकडानि च समाविष्टं सांख्यिकीयदत्तांशं प्रदाति । जालपुटम् : http://statistics.gov.ag/ एतेषु वेबसाइट्-स्थानेषु आयातः, निर्यातः, व्यापारिकसाझेदारः, वस्तूनाम् विच्छेदः, एण्टिगुआ-बार्बुडा-देशयोः/तः मालस्य/सेवासु प्रयुक्तानां शुल्कानां विषये विश्वसनीयव्यापारदत्तांशः प्रदातव्यः एतेभ्यः स्रोतेभ्यः प्राप्तं किमपि दत्तांशं व्यापारसांख्यिकीयसंकलनार्थं प्रमाणीकरणार्थं च उत्तरदायीभिः तत्तत्प्राधिकारिभिः अथवा संस्थाभिः सह सत्यापयितुं स्मर्यताम्।

B2b मञ्चाः

एण्टिगुआ-बार्बुडा-देशयोः व्यवसायानां कृते अनेके B2B-मञ्चाः उपलभ्यन्ते । एते मञ्चाः एकं डिजिटलविपण्यस्थानं प्रददति यत्र कम्पनयः परस्परं सम्बद्धाः, व्यापारं, सहकार्यं च कर्तुं शक्नुवन्ति । अत्र एण्टिगुआ-बार्बुडा-देशयोः केचन B2B-मञ्चाः स्वस्व-URL-सहिताः सन्ति । 1. TradeKey (www.tradekey.com): TradeKey एकः वैश्विकः व्यापार-व्यापार-बाजारः अस्ति यः सम्पूर्णविश्वस्य क्रेतारः विक्रेतारश्च संयोजयति। अत्र विभिन्नानां उद्योगानां कृते उपयुक्तानां उत्पादानाम् सेवानां च विस्तृतश्रेणी प्रदत्ता अस्ति । 2. निर्यातकाः.एसजी (www.exporters.sg): निर्यातकाः.एसजी एकः ऑनलाइन मञ्चः अस्ति यः वैश्विकरूपेण निर्मातारः, आपूर्तिकर्ताः, निर्यातकाः, आयातकाः, व्यापारसेवाप्रदातृन् च एकत्र आनयति। एतेन व्यापाराः एण्टिगुआ-बार्बुडा-देशयोः अपि च अन्येषु देशेषु सम्भाव्यसाझेदाराः अन्वेष्टुं शक्नुवन्ति । 3. GlobalMarket Group (www.globalmarket.com): GlobalMarket Group चीनदेशस्य निर्मातृणां विश्वव्यापीनां क्रेतृणां च मध्ये अन्तर्राष्ट्रीयव्यापारस्य कृते एकं ऑनलाइन मञ्चं प्रदाति। अस्मिन् इलेक्ट्रॉनिक्स, यन्त्राणि, वस्त्राणि, फर्निचरम्, इत्यादयः विविधाः उद्योगाः सन्ति । 4. Alibaba.com (www.alibaba.com): Alibaba.com विश्वस्य बृहत्तमेषु B2B मञ्चेषु अन्यतमः अस्ति यः वैश्विकरूपेण कोटिकोटि आपूर्तिकर्तान् क्रेतृभिः सह संयोजयति। एतत् इलेक्ट्रॉनिक्स, वस्त्रं, यन्त्राणां फर्निचरम् इत्यादीनां सहितं विभिन्नवर्गेषु उत्पादानाम् एकां विशालां श्रेणीं प्रदाति, ये एण्टिगुआ-बार्बुडा-देशयोः व्यवसायानां कृते उपयुक्ताः सन्ति 5.TradeIndia(www.tradeindia.com) :TradeIndia भारतीयनिर्मातृणां वैश्विकक्रेतृभिः सह संयोजयन् एकः ऑनलाइनव्यापार-व्यापार-बाजारः अस्ति।इदं विविध-उत्पादैः सम्बद्धानि व्यापक-सूचीं प्रदाति ,सर्वं एकस्मिन् स्थाने 6.Made-in-China( www.made-in-china.com):10 मिलियन तः अधिक उभरते चीनी SMEs पञ्जीकरणं,तथा सर्वोत्तम चीनी आपूर्तिकर्ताओं तक पहुंच प्रदान, मेड-इन-चीन उच्च श्रेणी के उत्पादों तक पहुंच प्रदान करता है,और विशिष्टमागधान् पूरयन्तः विश्वसनीयाः विक्रेतारः . एते B2B मञ्चाः एण्टिगुआ-बार्बुडा-देशयोः व्यवसायानां कृते विश्वस्य सम्भाव्यव्यापारसाझेदारैः सह सम्बद्ध्य स्वजालविस्तारार्थं बहुमूल्यसाधनरूपेण कार्यं कुर्वन्ति ते उत्पादानाम् प्रदर्शनस्य, सम्बन्धस्य निर्माणस्य, अन्तर्राष्ट्रीयव्यापारस्य च सुविधाजनकं मार्गं प्रददति । एतेषु मञ्चेषु व्यवहारं कर्तुं पूर्वं आपूर्तिकर्तानां वा क्रेतृणां वा वैधतां विश्वसनीयतां च सत्यापयितुं सर्वदा सल्लाहः भवति ।
//