More

TogTok

मुख्यविपणयः
right
देश अवलोकन
चाड्-देशः आफ्रिकादेशस्य हृदये स्थितः भूपरिवेष्टितः देशः अस्ति । अस्य उत्तरदिशि लीबियादेशः, पूर्वदिशि सूडानदेशः, दक्षिणदिशि मध्याफ्रिकागणराज्यं, दक्षिणपश्चिमदिशि कैमरूनदेशः, नाइजीरियादेशः च, पश्चिमदिशि नाइजरदेशाः च सन्ति । प्रायः १२८ लक्षं वर्गकिलोमीटर् क्षेत्रफलं कृत्वा आफ्रिकामहाद्वीपे पञ्चमबृहत्तमदेशः इति स्थानं प्राप्नोति । चाड्-देशस्य जनसंख्या प्रायः १६ मिलियनं जनाः इति अनुमानितम् अस्ति । अस्य राजधानी, बृहत्तमं नगरं च एन्'ड्जामेना अस्ति । आधिकारिकभाषाः फ्रेंचभाषा, अरबीभाषा च सन्ति, यदा तु चाड्-देशस्य अन्तः १२० तः अधिकाः देशीभाषाः अपि विभिन्नजातीयैः भाष्यन्ते । चाड्-देशस्य अर्थव्यवस्था कृषिः, तैलस्य उत्पादनं, पशुपालनं च बहुधा अवलम्बते । बहुसंख्यकाः जनाः निर्वाहकृषिं कुर्वन्ति, निर्यातार्थं बाजरा, ज्वार, कुक्कुट, मूंगफली, कपास इत्यादीनां सस्यानां कृषिं कुर्वन्ति । तैलस्य अन्वेषणेन चाड्-देशस्य महत्त्वपूर्णं राजस्वं प्राप्तम्; तथापि आर्थिकवैषम्यं उच्चदारिद्र्यदरेण सह एकं आव्हानं वर्तते। चाडः विविधसांस्कृतिकविरासतां दर्पयति यत्र सारा-बगिर्मियनाः सर्वाधिकाः सन्ति तदनन्तरं अरब चाडियनाः अन्ये च यथा कनेम्बु/कनुरी/बोर्नु,म्बौम,माबा,मसालित्,तेडा,जाघवा,अचोली,कोटोको,बेदुइन,फुल्बे - Fula,Fang,and many more.Chadian संस्कृतिः पारम्परिक संगीत,नृत्य,उत्सव,ऐतिहासिकस्थलानि,यथा Meroë एकं प्राचीनं नगरं यूनेस्को विश्वविरासतां स्थलं घोषितम्।शिल्पकारपरम्पराः सहितं कुम्भकारः,टोकरी-बुनाई,विशेषतः कपड़ा-निर्माणं,तथा च रजत- smithing add charm to Chadian handicrafts.Chad's wide diversity reflects in culinary delights across regions with लोकप्रियव्यञ्जनानि यथा बाजरा दलिया,"dégué" (खट्टा दुग्ध),कुक्कुटं वा गोमांसस्य स्टू,midji Bouzou (मत्स्यव्यञ्जनम्),तथा मूंगफलीचटनी व्यापकरूपेण स्वादु भवति। समृद्धसांस्कृतिकविरासतां विद्यमानमपि,देशे राजनैतिक-अस्थिरता, सशस्त्रसङ्घर्षाः, नित्यं अनावृष्टिः च इत्यादीनां आव्हानानां सामना कृतः अस्ति । चाड्-सरोवरक्षेत्रे बोको-हरम-सङ्घटनेन स्थापिताः सततं सुरक्षाविषयाः स्थिरतां प्रभावितवन्तः, बहवः जनाः विस्थापिताः च अभवन् । चाड् संयुक्तराष्ट्रसङ्घः, आफ्रिकासङ्घः, इस्लामिकसहकारसङ्गठनम् इत्यादीनां विविधानाम् अन्तर्राष्ट्रीयसङ्गठनानां सदस्यः अस्ति । अन्तर्राष्ट्रीयसंस्थाभिः सह साझेदारीद्वारा, सहराष्ट्रैः सह कूटनीतिकसम्बन्धेन च देशः स्वस्य विकासचुनौत्यं सम्बोधयितुं प्रयतते । सारांशतः, चाड् मध्य आफ्रिकादेशस्य भूपरिवेष्टितः देशः अस्ति यः विशालजातीयविविधतायाः, कृषिनिर्भरस्य अर्थव्यवस्थायाः, विविधसांस्कृतिकविरासतस्य,राजनैतिक-अस्थिरतायाः, दरिद्रता-निवारणस्य च इत्यादीनां सततं चुनौतीनां कृते प्रसिद्धः अस्ति
राष्ट्रीय मुद्रा
चाड्-देशस्य मुद्रा-स्थितिः अत्यन्तं रोचकः अस्ति । चाड्-देशस्य आधिकारिकमुद्रा मध्य-आफ्रिका-देशस्य CFA-फ्रैङ्क् अस्ति, यस्य उपयोगः १९४५ तमे वर्षात् भवति ।तस्य संक्षिप्तनाम XAF इति, मध्य-आफ्रिका-देशस्य अन्येषु कतिपयेषु देशेषु अपि अस्य उपयोगः भवति सीएफए फ्रैङ्क् यूरो-देशेन सह सम्बद्धा मुद्रा अस्ति, अर्थात् यूरो-देशेन सह तस्य विनिमय-दरः स्थिरः एव तिष्ठति । एतेन यूरो-रूप्यकाणां मुद्रारूपेण उपयोगं कुर्वन्तः देशैः सह व्यापारः, वित्तीयव्यवहारः च सुलभः भवति । परन्तु तस्य स्थिरतायाः अभावेऽपि सीएफए-फ्रैङ्कस्य मूल्यस्य, चाड्-देशस्य अर्थव्यवस्थायां तस्य प्रभावस्य च चिन्ता अभवत् । केचन तर्कयन्ति यत् प्रमुखवैश्विकमुद्रायां बद्धः भवितुं आर्थिकस्वायत्ततां सीमितं करोति, स्थानीयविकासप्रयत्नेषु बाधां च जनयति । चाड्-देशः स्वस्य मुद्रास्थितेः विषये कतिपयानां आव्हानानां सामनां करोति । अस्य अर्थव्यवस्था तैलस्य उत्पादनस्य निर्यातस्य च उपरि बहुधा अवलम्बते, अतः अन्तर्राष्ट्रीयविपण्येषु तैलस्य मूल्येषु उतार-चढावस्य कृते अयं दुर्बलः अस्ति । एषा दुर्बलता राष्ट्रियमुद्रायाः अपि अस्थिरतायाः अनुवादं करोति । अपि च, चाड्-देशः सीएफए-फ्रैङ्कस्य उपयोगं निरन्तरं कर्तव्यः वा न वा इति विषये बहसः अभवत् अथवा देशरूपेण तस्य विशिष्टाभिः आवश्यकताभिः लक्ष्यैः च सह उत्तमरीत्या सङ्गतिं कृत्वा भिन्ना मौद्रिकव्यवस्थां स्वीकुर्यात् वा इति विषये बहसाः अभवन् सारांशेन चाड्-देशः मध्य-आफ्रिका-देशस्य सीएफए-फ्रैङ्क्-इत्यस्य आधिकारिकमुद्रारूपेण उपयोगं करोति । यद्यपि एतत् यूरो-सम्बद्धस्य कारणेन स्थिरतां प्रदाति तथापि चाडस्य तैलनिर्यातस्य उपरि निर्भरतां आर्थिकस्वायत्ततायाः परितः चिन्ता च दृष्ट्वा सम्भाव्यपरिवर्तनानां विकल्पानां वा विषये चर्चाः प्रचलन्ति
विनिमय दर
चाड्-देशस्य कानूनीमुद्रा मध्य-आफ्रिका-देशस्य CFA-फ्रैङ्क् (XAF) अस्ति । प्रमुखविश्वमुद्राणां विरुद्धं विनिमयदराणां विषये अत्र अनुमानितमूल्यानि सन्ति । १ USD = ५७० XAF १ यूरो = ६५५ एक्सएएफ १ जीबीपी = ७५५ एक्सएएफ १ जेपीवाई = ५.२ एक्सएएफ कृपया ज्ञातव्यं यत् एते विनिमयदराः विपण्यस्थित्यानुसारं किञ्चित् भिन्नाः भवितुम् अर्हन्ति ।
महत्त्वपूर्ण अवकाश दिवस
चाड्-देशः मध्य-आफ्रिका-देशस्य भूपरिवेष्टितः देशः अस्ति, यः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । एतेषु उत्सवेषु चाडिया-जनानाम् सांस्कृतिकविरासतां परम्पराणां च महती अन्वेषणं भवति । चाड्-देशस्य एकः महत्त्वपूर्णः उत्सवः अस्ति स्वातन्त्र्यदिवसः, यः अगस्तमासस्य ११ दिनाङ्के आचर्यते । अयं राष्ट्रिय-अवकाशः चाड्-देशस्य फ्रान्स्-देशात् स्वातन्त्र्यस्य स्मरणं करोति, यत् १९६० तमे वर्षे प्राप्तम् ।अस्मिन् दिने देशे सर्वत्र परेड, सङ्गीतप्रदर्शनम्, पारम्परिकनृत्यम्, आतिशबाजीप्रदर्शनानि च सन्ति एषः समयः यदा चाडियनाः स्वस्य सार्वभौमत्वस्य सम्मानार्थं एकत्र आगच्छन्ति, स्वराष्ट्रस्य प्रगतेः चिन्तनं च कुर्वन्ति । चाड्देशे आचर्यते अन्यः उल्लेखनीयः उत्सवः ईद-अल्-फितरः अथवा तबस्की इति । मुस्लिमप्रधानदेशः इति नाम्ना चाडियादेशिनः प्रतिवर्षं रमजानमासस्य अन्ते एतान् धार्मिकान् अवकाशान् आचरितुं विश्वव्यापीरूपेण मुसलमानैः सह सम्मिलिताः भवन्ति । ईद-अल्-फितर-समये एकमासस्य उपवासस्य अनन्तरं एकत्र उपवासं भङ्गयितुं परिवाराः एकत्रिताः भवन्ति । जनाः नूतनवस्त्राणि धारयन्ति, विशेषप्रार्थनार्थं मस्जिदं गच्छन्ति तदनन्तरं मटनं वा गोमांसम् इत्यादिभिः पारम्परिकैः व्यञ्जनैः भोजं कुर्वन्ति । म्बोरो महोत्सवः पूर्वीयचाड्-देशस्य सारा-जातीयसमूहस्य कृते अद्वितीयः अन्यः उत्सव-उत्सवः अस्ति । प्रतिवर्षं फलानां कटनीसमये (फेब्रुवरी-एप्रिल-मासयोः मध्ये) आयोजितः अयं कार्यक्रमः कृषिक्षेत्रे भविष्यस्य समृद्धेः सफलतायाः च प्रार्थनां कुर्वन् प्रचुरसस्यानां कृते कृतज्ञतां प्रकटयति उत्सवे रङ्गिणः शोभायात्राः सन्ति यत्र प्रतिभागिनः काष्ठेन वा तृणेन वा निर्मितं जटिलं मुखौटं धारयन्ति ये विविधान् आत्मान् प्रतिनिधित्वं कुर्वन्ति येषां प्रतिनिधित्वं कीटानां वा प्रतिकूलमौसमस्य वा सस्यानां रक्षणं भवति इति विश्वासः भवति अन्तिमे, एन'डजामेना अन्तर्राष्ट्रीयसांस्कृतिकसप्ताहः १९७६ तमे वर्षे आरम्भात् प्रतिवर्षं जुलाईमासस्य मध्यभागात् आरभ्य स्थानीयजनाः पर्यटकाः च समानरूपेण आकर्षयति।अयं जीवन्तं आयोजनं सङ्गीतसङ्गीतसमारोहस्य माध्यमेन चाडियनसंस्कृतेः प्रदर्शनं करोति यत्र बालाफोन्स् (जाइलोफोन-सदृशानि वाद्ययन्त्राणि) इत्यादीनां पारम्परिकवाद्ययन्त्राणां प्रदर्शनं भवति विभिन्नजातीयसमूहानां विशिष्टशैल्याः प्रदर्शनं कृत्वा नृत्यप्रदर्शनानि। एते महत्त्वपूर्णाः उत्सवाः चाडस्य समृद्धस्य सांस्कृतिकस्य टेपेस्ट्री इत्यस्य विभिन्नपक्षं प्रकाशयन्ति तथा च तस्य विविधजनसङ्ख्यायां एकतां पोषयन्ति । ते न केवलं मनोरञ्जनं कुर्वन्ति अपितु अस्य आकर्षकराष्ट्रस्य तस्य जनानां च विषये अधिकं ज्ञातुं अवसररूपेण अपि कार्यं कुर्वन्ति ।
विदेशव्यापारस्य स्थितिः
चाड्-देशः मध्य-आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । विकासशीलराष्ट्रत्वेन तस्य अर्थव्यवस्था तैलस्य उत्पादनस्य निर्यातस्य च उपरि बहुधा अवलम्बते । परन्तु व्यापारस्य दृष्ट्या देशस्य विविधाः आव्हानाः सन्ति । अन्तिमेषु वर्षेषु चाड्-देशस्य निर्यातक्षेत्रे पेट्रोलियम-उत्पादानाम् आधिपत्यं वर्तते । देशस्य निर्यातराजस्वस्य अधिकांशं तैलं भवति, अतः अस्य प्राकृतिकसंसाधनस्य उपरि अत्यन्तं निर्भरं भवति । तैलस्य कृते चाड्-देशस्य मुख्यव्यापारसाझेदाराः चीनदेशः, भारतः, अमेरिकादेशः च सन्ति । तैलस्य अतिरिक्तं चाड्-देशः अन्ये अपि वस्तूनि यथा कपासः, पशुपालनं च निर्यातयति । कपासः देशस्य कृते महत्त्वपूर्णं नगदसस्यं वर्तते, तस्य कृषिक्षेत्रे योगदानं च ददाति । परन्तु स्थानीयतया कपासस्य प्रसंस्करणे सीमितसंरचनानां संसाधनानाञ्च कारणात् चाड् प्रायः कैमरून इत्यादिभ्यः समीपस्थेभ्यः देशेभ्यः कच्चा कपासं विक्रयति अथवा प्रत्यक्षतया विदेशेषु निर्यातं करोति आयातपक्षे चाड्-देशः यन्त्राणि, वाहनानि, इन्धन-उत्पादाः, खाद्यपदार्थाः (तण्डुलसहिताः), औषधानि, वस्त्राणि च इत्यादिषु मालेषु बहुधा अवलम्बते एते आयाताः अर्थव्यवस्थायाः विभिन्नक्षेत्राणां स्थापनार्थं साहाय्यं कुर्वन्ति परन्तु महत्त्वपूर्णव्यापारघाताः अपि सृज्यन्ते । चाड्-देशस्य व्यापारस्य समक्षं विद्यमानाः आव्हानाः अन्तर्भवन्ति यत् तस्य भूपरिवेष्टितत्वात् अपर्याप्तयानसंरचना अस्ति । एतेन अन्तर्राष्ट्रीयविपण्यपर्यन्तं प्रवेशः सीमितः भवति, आयातनिर्यातयोः मालयोः परिवहनव्ययः वर्धते । तदतिरिक्तं चाड्-देशस्य अन्तः अविकसित-उद्योगानाम् परिणामेण मूलभूत-उपभोक्तृ-वस्तूनाम् आयातस्य उपरि बहुधा निर्भरता भवति । अपि च,, वैश्विकतैलमूल्यानां उतार-चढावस्य प्रभावः चाडियनव्यापारराजस्वस्य उपरि भवति यतः एतत् अस्य वस्तुनः निर्यात-उपार्जनस्य उपरि बहुधा निर्भरं भवति।एषा दुर्बलता आर्थिकस्थिरतायाः जोखिमं जनयति, तथा च निष्कर्षण-उद्योगेभ्यः परं तेषां अर्थव्यवस्थायाः विविधतां प्रकाशयति। निष्कर्षतः,चाडस्य व्यापारस्य स्थितिः अन्यक्षेत्रेषु सीमितविविधतायाः सह पेट्रोलियमनिर्यातस्य निर्भरतायाः कारणेन बहुधा प्रभाविता अस्ति येन सम्भाव्यजोखिमाः सन्ति।मूलसंरचनानां सुधारणेन,स्थानीयउद्योगस्य समर्थनेन,कृषिसदृशानां गैर-तैलसम्बद्धक्षेत्राणां प्रवर्धनेन च,देशः समग्रतया वर्धयितुं लक्ष्यं कर्तुं शक्नोति व्यापार स्थायित्व
बाजार विकास सम्भावना
मध्य आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः चाड्-देशस्य अन्तर्राष्ट्रीयव्यापारस्य, विपण्यविकासस्य च महत्त्वपूर्णा अप्रयुक्ता सम्भावना अस्ति । सीमितमूलसंरचना, मुख्यतया कृषि अर्थव्यवस्था इत्यादीनां विविधचुनौत्यस्य अभावेऽपि चाडसर्वकारः विदेशीयनिवेशं सक्रियरूपेण प्रोत्साहयति, आर्थिकविविधीकरणं च प्रवर्धयति स्म चाड्-देशस्य व्यापार-विपण्य-क्षमतायां योगदानं दत्तवन्तः एकः प्रमुखः कारकः प्राकृतिक-सम्पदां प्रचुरता अस्ति । देशः तैलस्य विशालसञ्चयेन धन्यः अस्ति, यत् तस्य निर्यात-उपार्जनस्य बहुभागं भवति । एतत् संसाधनसम्पदं विदेशीयकम्पनीनां कृते पेट्रोलियम अन्वेषणं, उत्पादनं, तत्सम्बद्धसेवा च कर्तुं अवसरान् सृजति । तैलस्य अतिरिक्तं चाड्-देशे यूरेनियम-सुवर्णम् इत्यादयः अन्ये बहुमूल्याः प्राकृतिकाः संसाधनाः सन्ति । एतेषां खनिजानाम् अन्वेषणं शोषणं च खननक्षेत्रेषु निवेशस्य अवसरान् इच्छन्तीनां विदेशीयसंस्थानां कृते सम्भावनाः प्रददाति । अपि च, चाड्-देशस्य भौगोलिकस्थानं मध्य-आफ्रिका-देशस्य अन्तः बहुविध-क्षेत्रीय-विपण्येषु प्रवेशं ददाति । अस्य सीमाः नाइजीरिया-कैमरून-देशैः सह षट्-देशैः सह साझाः सन्ति – क्षेत्रीयव्यापारस्य प्रमुखाः खिलाडयः । एषा सामीप्यः आर्थिकवृद्धिं उत्तेजितुं उद्दिश्य सीमापारव्यापारसाझेदारीणां सम्भावनाः प्रस्तुतं करोति । यद्यपि वर्तमानस्य आधारभूतसंरचनायाः स्थितिः चाड्-देशे विपण्यविकासाय चुनौतीं जनयति तथापि मार्गनिर्माणपरियोजनासु बहुधा निवेशं कृत्वा परिवहनसंपर्कस्य उन्नयनार्थं सर्वकारः कार्यं कुर्वन् अस्ति परिवहनजालवर्धनेन न केवलं घरेलुवाणिज्यस्य सुविधा भविष्यति अपितु नाइजर अथवा सूडान इत्यादीनां भूपरिवेष्टितदेशानां मध्ये कुशलगलियाराः निर्माय अन्तर्राष्ट्रीयव्यापारसम्बद्धानां सुदृढीकरणं भविष्यति। कृषिक्षेत्रे चाड्देशे विदेशीयनिवेशस्य व्यापारवृद्धेः च आशाजनकाः सम्भावनाः सन्ति । चारी नदी बेसिनस्य पार्श्वे उर्वरभूमिः कृषिक्रियाकलापानाम् समर्थनं करोति, सस्यकृषौ अथवा पशुपालनक्षेत्रेषु विस्तारं इच्छन्तीनां कृषिव्यापाराणां कृते अवसराः विद्यन्ते परन्तु एतत् स्वीकुर्वितुं महत्त्वपूर्णं यत् अस्य विशालक्षमतायाः अभावेऽपि चाडस्य पूर्णबाह्यविपण्यसंभावनानां साकारीकरणात् पूर्वं एतादृशाः बाधाः सन्ति येषां सम्बोधनस्य आवश्यकता वर्तते। एतेषु समीपस्थक्षेत्रेषु व्यत्यस्तसङ्घर्षेषु राजनैतिकस्थिरतायाः चिन्ता वा व्यावसायिकवातावरणस्य अन्तः नियामक-अटङ्काः इत्यादयः विषयाः सन्ति निष्कर्षतः,chad possess significant unexplored potentialin terms if they can overcome challenges such as infrastructure deficits ,political instability matters,chad मध्य अफ्रीकायां देशः अन्तर्राष्ट्रीयव्यापारस्य कृते आकर्षकगन्तव्यस्थानरूपेण उद्भवितुं शक्नोति तथा च विदेशीयकम्पनीनां कृते नूतनव्यापारस्य अन्वेषणार्थं आकर्षकः अवसरः venturesविशेषतः खननम्, कृषिः, तैल-अन्वेषणम् इत्यादिषु क्षेत्रेषु विपण्यविकासस्य विविधः दृष्टिकोणः चाड्-देशस्य आर्थिकक्षमतायाः सदुपयोगाय द्वारं उद्घाटयितुं शक्नोति
विपण्यां उष्णविक्रयणानि उत्पादानि
चाड्-देशे विदेशव्यापार-विपण्यस्य कृते उष्ण-विक्रय-उत्पादानाम् चयनं कुर्वन् अनेकेषां कारकानाम् अवलोकनं करणीयम् । एतेषु विपण्यमागधा, किफायतीत्वं, सांस्कृतिकसान्दर्भिकता, उत्पादस्य गुणवत्ता च सन्ति । एतेषां कारकानाम् विश्लेषणेन अस्मिन् विपण्ये केषां उत्पादानाम् सफलतायाः सम्भावना अधिका इति निर्धारयितुं शक्यते । प्रथमं चाड्-देशस्य विपण्यमागधां अवगन्तुं महत्त्वपूर्णम् अस्ति । उपभोक्तृणां प्राधान्यानां आवश्यकतानां च शोधं सम्भाव्यं आलम्बनं वा क्षेत्रं वा चिन्तयितुं साहाय्यं कर्तुं शक्नोति यत्र कतिपयानां उत्पादानाम् अत्यधिकमागधा भवति । यथा, चाड्-देशस्य जलवायुं जीवनशैलीं च विचार्य सौर-सञ्चालित-यन्त्राणि वा कृषि-उपकरणं वा इत्यादीनि वस्तूनि लोकप्रिय-विकल्पाः भवितुम् अर्हन्ति । विदेशव्यापारविपण्यस्य कृते उत्पादानाम् चयनं कुर्वन् किफायतीता अन्यः महत्त्वपूर्णः पक्षः अस्ति यस्य विषये विचारः करणीयः । ये उत्पादाः बहुसंख्यकग्राहकानाम् कृते किफायती भवन्ति तेषां सफलतायाः सम्भावना अधिका भविष्यति। मूल्यनिर्धारणप्रवृत्तीनां अन्वेषणं प्रतिस्पर्धात्मकप्रस्तावानां मूल्याङ्कनं च चयनितवस्तूनाम् उपयुक्तमूल्यपरिधिनिर्धारणे सहायकं भविष्यति। चाडस्य विपण्यस्य कृते उत्पादानाम् चयनं कुर्वन् सांस्कृतिकसान्दर्भिकता अपि महत्त्वपूर्णा भवति । स्थानीयरीतिरिवाजाः, परम्पराः, प्राधान्यानि च अवगत्य व्यवसायाः तदनुसारं स्वस्य प्रस्तावस्य अनुकूलनं कर्तुं शक्नुवन्ति । चाडियनसंस्कृतेः शोधकार्य्ये समयं निवेशयित्वा चयनितवस्तूनि उपभोक्तृभिः सह भावनात्मकस्तरस्य प्रतिध्वनिं कुर्वन्ति इति सुनिश्चित्य सहायकं भवति। अन्तिमे, कस्मिन् अपि विदेशीयव्यापारविपण्ये सफलतां प्राप्तुं उत्पादस्य गुणवत्ता महत्त्वपूर्णां भूमिकां निर्वहति । उच्चगुणवत्तायुक्तवस्तूनाम् अर्पणं प्राथमिकताम् अत्यावश्यकं यतः एतेन कालान्तरे ग्राहकसन्तुष्टिः निष्ठा च पोष्यते । निष्कर्षतः चाड्-देशस्य विदेशव्यापार-विपण्यस्य कृते उष्ण-विक्रय-उत्पादानाम् चयनं कुर्वन् : १. १) विपण्यमागधायां सम्यक् शोधं कुर्वन्तु। २) मूल्यनिर्धारणप्रवृत्तिः अवगत्य किफायतीत्वं विचारयन्तु। ३) स्थानीय रीतिरिवाजानां अनुकूलनं कृत्वा सांस्कृतिकसान्दर्भिकताम् समावेशयितुं। ४) उच्चगुणवत्तायुक्तवस्तूनि अर्पयितुं प्राथमिकताम् अददात्। एतेषां मार्गदर्शिकानां अनुसरणं कृत्वा व्यवसायाः चाड्-देशस्य विदेशव्यापार-विपण्ये चयनित-वस्तूनाम् सफलतया विक्रयणस्य सम्भावनाम् वर्धयितुं शक्नुवन्ति ।
ग्राहकलक्षणं वर्ज्यं च
चाड्-देशः मध्य-आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । यथा कस्यापि देशस्य, अस्य स्वकीयाः अद्वितीयाः ग्राहकलक्षणाः वर्जनाश्च सन्ति । चाड्देशे ग्राहकाः व्यक्तिगतसम्बन्धानां, सम्बन्धानां च मूल्यं ददति । सफलव्यापारव्यवहारार्थं ग्राहकैः सह सम्बन्धस्य निर्माणं महत्त्वपूर्णम् अस्ति। ग्राहकानाम् व्यवहारकाले परिचिततायाः मैत्रीपूर्णतायाः च स्तरस्य अपेक्षा सामान्यं भवति, अतः व्यक्तिगतसम्बन्धं स्थापयितुं समयं स्वीकृत्य तेषां विश्वासं निष्ठां च अर्जयितुं बहु दूरं गन्तुं शक्यते चाड्-संस्कृतौ वृद्धानां, अधिकारिणां च सम्मानः अतीव गण्यते । ग्राहकाः प्रायः सेवाप्रदातृभिः विक्रेतृभिः वा तेषां व्यवहारे महत् ध्यानं ददति । वृद्धग्राहकैः सह अथवा अधिकारपदेषु स्थितैः सह व्यवहारे शिष्टता, आदरः च ग्राहकसेवायाः महत्त्वपूर्णाः पक्षाः सन्ति । चाडियनग्राहकानाम् अन्यत् महत्त्वपूर्णं लक्षणं तेषां सम्मुखसञ्चारस्य प्राधान्यम् अस्ति । ते केवलं ईमेल-पत्रेषु वा दूरभाषेषु वा अवलम्बितुं न अपितु प्रत्यक्ष-अन्तर्क्रियायाः प्रशंसाम् कुर्वन्ति । व्यावसायिकविषयेषु चर्चां कर्तुं व्यक्तिगतसमागमं वा भ्रमणं वा कर्तुं समयं स्वीकृत्य व्यवसायानां तेषां ग्राहकानाञ्च सम्बन्धं बहु वर्धयितुं शक्नोति। यदा वर्जनां विषयः आगच्छति तदा चाड्-देशे व्यापारं कुर्वन् सांस्कृतिक-मान्यतानां, संवेदनशीलतायाः च विषये मनः स्थापयितुं महत्त्वपूर्णम् अस्ति । राजनीतिः, धर्मः, जातीयभेदः, अथवा ग्राहकानाम् आक्षेपं वा असुविधां वा जनयितुं शक्नुवन्ति इति संवेदनशीलविषयेषु चर्चां परिहरन्तु अपि च, चाड्-नगरस्य व्यापारसंस्कृतौ समयपालनस्य मूल्यं वर्तते । किमपि वैधकारणं विना विलम्बः ग्राहकैः सह भवतः सम्बन्धे नकारात्मकः प्रभावं कर्तुं शक्नोति यतः तेषां समयस्य प्रति अनादरः इति द्रष्टुं शक्यते । अन्तिमे परम्पराणां रीतिरिवाजानां च सम्मानं प्रदर्शयितुं चाडियनग्राहकैः सह भवतः अन्तरक्रियासु सकारात्मकं योगदानं भविष्यति। मूलभूतशिष्टाचारं यथा जनान् सम्यक् अभिवादनं कर्तुं (कस्यचित् मिलने "Bonjour" इत्यस्य उपयोगेन तदनन्तरं "Monsieur/Madame" इत्यस्य उपयोगः), समुचितवेषसंहिताः (रूढिवादी औपचारिकवेषः) दर्शयितुं, स्थानीयरीतिरिवाजानां विषये जागरूकः भवितुं च स्थानीयसंस्कृतेः प्रति भवतः सम्मानं प्रदर्शयिष्यति। निष्कर्षतः, सम्बन्धनिर्माणप्रयासेषु जडग्राहकलक्षणानाम् अवगमनं, सांस्कृतिकमूल्यानां यथा वृद्धानां/अधिकारिणां/साक्षात्कारसञ्चारस्य सम्मानः, संवेदनशीलविषयाणां परिहारः, समयपालनस्य प्रदर्शनं च इत्यादीनां वर्जनां अवलोकनं च सफलव्यापारपरस्परक्रियासु प्रमुखकारकाः सन्ति चाडियनग्राहकाः।
सीमाशुल्क प्रबन्धन प्रणाली
चाड्देशे सीमाशुल्कप्रबन्धनव्यवस्था तथा नोट्स् मध्य आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः चाड्-देशे मालस्य प्रवाहस्य नियमनार्थं, राष्ट्रियकायदानानां नियमानाञ्च अनुपालनं सुनिश्चित्य सुस्थापिता सीमाशुल्कप्रबन्धनव्यवस्था अस्ति चाड्-देशे प्रवेशे वा निर्गमने वा सीमाशुल्कप्रक्रियाणां विषये अनेके उल्लेखनीयाः बिन्दवः सन्ति येषां विषये आगन्तुकाः अवगताः भवेयुः । 1. दस्तावेजाः : आगन्तुकानां कृते आवश्यकानि यात्रादस्तावेजानि यथा वैधराहत्यपत्राणि यत्र न्यूनातिन्यूनं षड्मासानां वैधता अवशिष्टा भवति। तदतिरिक्तं यात्रिकाणां राष्ट्रियतायाः अथवा भ्रमणस्य उद्देश्यस्य विशिष्टानां वीजानां आवश्यकता भवितुम् अर्हति । पूर्वमेव आवश्यकतानां जाँचः करणीयः । 2. प्रतिबन्धितवस्तूनि : सुरक्षाचिन्तानां वा राष्ट्रियविनियमानाम् कारणेन चाड्देशे कतिपयानां वस्तूनाम् आयातः निषिद्धः अथवा प्रतिबन्धितः अस्ति। उदाहरणानि सन्ति अग्निबाणाः, औषधानि, नकली-उत्पादाः, अन्तर्राष्ट्रीय-सम्मेलनैः रक्षिताः वन्यजीव-उत्पादाः (यथा हस्तिदन्तम्), सांस्कृतिकदृष्ट्या महत्त्वपूर्णाः कलाकृतयः च 3. मुद्राविनियमाः : यात्रिकाः चाड्देशे प्रवेशे वा तस्मात् निर्गमने वा 5 मिलियन CFA फ्रैङ्क् (अथवा तस्य समकक्षं) अधिकां राशिं घोषयितुं अर्हन्ति। 4. मालघोषणा : अस्थायी उपयोगाय वा व्यापारप्रयोजनार्थं इलेक्ट्रॉनिक्स वा गहना इत्यादीनां बहुमूल्यं वस्तु वहति चेत् चाडप्रवेशकाले विस्तृतं मालघोषणाप्रपत्रं पूरयितुं आवश्यकम्। 5. निरीक्षणं निष्कासनप्रक्रिया च : प्रवेशद्वारेषु (विमानस्थानकेषु/भूमिसीमासु) आगमनसमये यात्रिकाणां सामानस्य सीमाशुल्काधिकारिभिः नियमितनिरीक्षणस्य अधीनः भवितुम् अर्हति यस्य उद्देश्यं तस्करीक्रियाकलापं निवारयितुं शुल्कस्य सम्यक् भुक्तिं प्रवर्तयितुं च भवति। 6. शुल्कभुक्तिः : विश्व सीमाशुल्कसङ्गठनेन (WCO) नियोजितसमन्वयितप्रणालीसंहितावर्गीकरणमानकानां अनुसारं चाडदेशे आनयितानां कतिपयानां मालानाम् उपरि आयातशुल्कं तस्य प्रकृतेः मूल्यस्य च आधारेण आरोपितं भवति। आयातितवस्तूनाम् प्रकारस्य परिमाणस्य च आधारेण शुल्कदराणि भिन्नानि भवन्ति । 7. अस्थायी आयातः : ये आगन्तुकाः चाडदेशे स्वस्य निवासकाले व्यक्तिगतप्रयोगाय अस्थायीरूपेण मालम् आनयन्ति ते चाडदेशे आगमनात् पूर्वं स्वामित्वं सिद्धयन्तः चालानम् इत्यादीनि आवश्यकानि समर्थनदस्तावेजानि प्रस्तुत्य अस्थायी आयातानुमतिपत्राणि प्राप्तुं शक्नुवन्ति। 8.निषिद्धनिर्यातः : तथैव चाडियाप्रदेशेभ्यः कतिपयानि वस्तूनि बहिः न नेतुं शक्यन्ते, यथा महत्त्वपूर्णराष्ट्रीयमहत्त्वस्य सांस्कृतिकाः ऐतिहासिकाः च कलाकृतयः। 9. कृषिजन्यपदार्थाः : कीटानां वा रोगानाम् प्रसारं निवारयितुं आगन्तुकानां सल्लाहः दत्तः यत् ते चाड्देशे प्रवेशे यत्किमपि कृषिजन्यपदार्थाः वहन्ति इति घोषयन्तु। तत् न कृत्वा दण्डः भवितुम् अर्हति । 10. सीमाशुल्क-अधिकारिभिः सह सहकार्यम् : आगन्तुकाः सीमाशुल्क-अधिकारिभिः सह पूर्णतया सहकार्यं कुर्वन्तु, निष्कासन-प्रक्रियायां तेषां निर्देशानां अनुसरणं च कुर्वन्तु। घूसं दातुं वा नियमानाम् अवहेलनां दर्शयितुं वा यत्किमपि प्रयत्नः भवति तस्य परिणामः कानूनीपरिणामः भवितुम् अर्हति । यात्रिकाणां कृते चाड-देशं गन्तुं पूर्वं एतैः सीमाशुल्क-प्रबन्धन-प्रक्रियाभिः मार्गदर्शिकैः च परिचिताः भवितुम् अत्यावश्यकम्, येन स्थानीयकायदानानां नियमानाञ्च अनुपालने सुचारुतया प्रवेश-निर्गमन-प्रक्रिया सम्भवति
आयातकरनीतयः
मध्य आफ्रिकादेशे स्थितस्य चाड्-देशस्य आयातकरनीतिः निम्नलिखितरूपेण सारांशतः वक्तुं शक्यते । चाड्-देशे आयात-कर-व्यवस्था तुल्यकालिकरूपेण जटिला अस्ति, यस्याः उद्देश्यं घरेलु-उद्योगानाम् रक्षणं, सर्वकाराय राजस्वं च जनयितुं वर्तते । देशः विभिन्नेषु आयातितवस्तूनाम् उपरि विशिष्टं मूल्यशुल्कं च आरोपयति । विशिष्टशुल्कं प्रतिमापनस्य एककं नियतराशिः भवति, यथा भारः वा आयतनं वा, यदा तु मूल्यशुल्कस्य गणना मालस्य मूल्यस्य प्रतिशतरूपेण भवति देशे आनयितस्य उत्पादस्य प्रकारस्य आधारेण आयातकरस्य दराः भिन्नाः भवन्ति । खाद्यप्रधानवस्तूनि, औषधानि, कृषिनिवेशाः इत्यादयः मूलभूतवस्तूनि प्रायः चाडियनग्राहकानाम् कृते तेषां किफायतीत्वं उपलब्धतां च सुनिश्चित्य न्यूनानि वा शून्यशुल्कानि आकर्षयन्ति अपरपक्षे, उच्चस्तरीय-इलेक्ट्रॉनिक्स-वाहन-इत्यादीनां विलासिता-वस्तूनाम् सामान्यतया उच्च-कर-दरस्य सामना भवति यत् तेषां उपभोगं निरुत्साहयितुं स्थानीय-विकल्पानां समर्थनं च भवति चाड्-देशः प्रशासनिकशुल्कस्य मूल्यवर्धितकरस्य (वैट्) च माध्यमेन आयातेषु अतिरिक्तशुल्कं अपि प्रयोजयति । एतानि शुल्कानि समग्रकरराजस्वे योगदानं ददति तथा च स्थानीय उत्पादकानां मध्ये निष्पक्षप्रतिस्पर्धां प्रवर्तयितुं गुणवत्तानियन्त्रणपरिपाटनद्वारा जनस्वास्थ्यस्य रक्षणं च लक्ष्यते। ज्ञातव्यं यत् चाड् कतिपयानां क्षेत्रीयव्यापारसम्झौतानां भागः अस्ति यथा मध्य-आफ्रिका-राज्यानां आर्थिकसमुदायः (ECCAS) अथवा CEMAC (मध्य-आफ्रिका-आर्थिक-मौद्रिक-समुदायः) इत्यादीनां क्षेत्रीय-आर्थिक-समूहानां एते सम्झौताः सदस्यदेशानां कृते प्राधान्यव्यवहारं वा न्यूनीकृतशुल्कदराणि वा प्रदातुं आयातकरं प्रभावितुं शक्नुवन्ति। समग्रतया चाडस्य आयातकरनीतिः सर्वकारस्य प्रयासस्य प्रतिनिधित्वं करोति यत् राजस्वसृजनस्य आवश्यकताभिः सह व्यापारसुविधालक्ष्याणां मध्ये सन्तुलनं स्थापयितुं शक्यते तथा च घरेलुउद्योगानाम् अनुचितप्रतिस्पर्धायाः रक्षणं भवति।
निर्यातकरनीतयः
मध्य आफ्रिकादेशस्य भूपरिवेष्टितः देशः चाड्-देशेन स्वस्य मालस्य व्यापारस्य नियमनार्थं निर्यातकरनीतीः विविधाः कार्यान्विताः सन्ति । एतेषां नीतीनां उद्देश्यं आर्थिकस्थिरतां सुनिश्चित्य स्थानीयोद्योगानाम् प्रोत्साहनं भवति । चाड्-देशस्य प्रमुखेषु निर्यातकर-उपायेषु अन्यतमः अस्ति कतिपयेषु उत्पादेषु सीमाशुल्कस्य आरोपणम् । एते शुल्काः देशस्य सीमातः निर्गच्छन्तीषु मालेषु प्रयुक्ताः भवन्ति, निर्यातितस्य उत्पादस्य प्रकारस्य आधारेण च भिन्नाः भवन्ति । चाड्-देशस्य प्रमुखनिर्यातेषु अन्यतमं कच्चे तैलम् इत्यादीनि उत्पादानि अन्येषां वस्तूनाम् अपेक्षया अधिकं सीमाशुल्कं आकर्षयितुं शक्नुवन्ति । तदतिरिक्तं चाड्-देशेन कतिपयेषु वस्तूषु विशिष्टनिर्यातकरः अपि प्रवर्तते । यथा, कपासः पशुपालनम् इत्यादीनां कृषिजन्यपदार्थानाम् निर्यातकाले अतिरिक्तशुल्कं भवितुं शक्नोति । अस्याः करनीतेः उद्देश्यं मूल्यवर्धितप्रक्रियाकरणं प्रवर्धयितुं स्थानीयमूल्यनिर्माणं विना संसाधनानाम् कच्चनिर्यासं निरुत्साहयितुं च अस्ति । अपि च, चाड्देशः निर्यातितवस्तूनाम् परिवहनसम्बद्धं करं, रसदं च प्रवर्तयति । व्यापारप्रवेशार्थं समीपस्थदेशानां बन्दरगाहेषु बहुधा निर्भरः भूपरिवेष्टितः देशः इति नाम्ना निर्यातार्थं स्वसीमानां पारं वस्तूनि परिवहनार्थं पारगमनशुल्कं वा मार्गशुल्कं वा इत्यादीनि शुल्कानि आरोपयति इदं महत्त्वपूर्णं यत् एताः करनीतीः समये समये सर्वकारीयविनियमानाम् अनुसारं विकसित आर्थिकपरिस्थित्यानुसारं च भिन्नाः भवितुम् अर्हन्ति। अतः निर्यातकाः चाड्-देशेन सह सीमापारव्यापारं कर्तुं पूर्वं आधिकारिकसरकारीस्रोतानां वा व्यावसायिकसल्लाहकारानाम् परामर्शं कृत्वा नवीनतमसूचनाभिः सह अद्यतनाः भवन्तु। निष्कर्षे चाड्-देशः सीमाशुल्कं, कृषिजन्यवस्तूनाम् उपरि विशिष्टकरं, निर्यातसम्बद्धं करं च कार्यान्वयति एतेषां उपायानां उद्देश्यं बाह्यव्यापारस्य प्रभावीरूपेण प्रबन्धनं भवति तथा च देशस्य अन्तः स्थायि आर्थिकवृद्धिं प्रोत्साहयितुं कृषिः, संसाधनप्रक्रियाकरणादिषु प्रमुखक्षेत्रेषु मूल्यवर्धनं च प्रवर्धयितुं भवति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
चाड्-देशः मध्य-आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । विविधप्राकृतिकसम्पदां क्षमतायाश्च सह चाड्-देशस्य निर्यातस्य गुणवत्तां प्रामाणिकतां च सुनिश्चित्य अनेकाः निर्यातप्रमाणपत्राणि सन्ति । चाड्-देशस्य प्रमुखनिर्यातप्रमाणपत्रेषु अन्यतमं उत्पत्तिप्रमाणपत्रम् अस्ति । अयं दस्तावेजः प्रमाणरूपेण कार्यं करोति यत् चाड्-देशात् निर्यातिताः मालाः देशे एव उत्पादिताः, निर्मिताः, संसाधिताः वा आसन् । उत्पत्तिप्रमाणपत्रं एतदपि सत्यापयति यत् मालः स्थानीयसामग्रीआवश्यकता, मूल्यवर्धनं, प्रयोज्यविनियमानाम् अनुपालनं च इत्यादीनां विशिष्टमापदण्डानां पूर्तिं करोति। उत्पत्तिप्रमाणपत्रस्य अतिरिक्तं चाड्-देशे विविध-उद्योगानाम् कृते विशिष्टानि निर्यात-प्रमाणपत्राणि अपि सन्ति । यथा, कृषिउत्पादानाम् अन्तर्राष्ट्रीयवनस्पतिसंरक्षणसम्मेलनम् (IPPC) इत्यादिभिः अन्तर्राष्ट्रीयसङ्गठनैः निर्धारितस्य पादपस्वच्छतामानकानां पालनम् अवश्यं करणीयम् । IPPC प्रमाणीकरणेन फलानि, शाकानि, धान्यानि इत्यादीनि उत्पादनानि कीटरोगाणां च मुक्ताः भवन्ति इति सुनिश्चितं भवति । अपि च, चाड्-देशस्य तैल-उद्योगे कच्चे तैलस्य अथवा पेट्रोलियम-उत्पादानाम् निर्यात-अनुज्ञापत्रस्य आवश्यकता वर्तते । एषा अनुज्ञापत्रं ऊर्जासंसाधनसम्बद्धानां अन्तर्राष्ट्रीयव्यापारविनियमानाम् अनुपालनं सुनिश्चितं करोति । एतत् प्रमाणपत्रं प्राप्य चाडदेशस्य तैलनिर्यातारः पुष्टयन्ति यत् तेषां प्रेषणं समुचितप्रक्रियाणां अनुसरणं करोति, कानूनी च अस्ति । चाड्-देशः उत्तरदायी-पर्यावरण-प्रथानां माध्यमेन स्थायि-विकासस्य अपि प्राथमिकताम् अददात् । फलतः, ​​कतिपयानि निर्यातप्रमाणपत्राणि पर्यावरण-अनुकूल-वस्तूनि यथा स्थायि-स्रोत-काष्ठानि अथवा कपास-वेणु-सदृशैः जैविक-सामग्रीभिः निर्मिताः पर्यावरण-अनुकूल-वस्त्रेषु केन्द्रीभवन्ति समग्रतया एते विविधाः निर्यातप्रमाणपत्राणि अन्तर्राष्ट्रीयव्यापारविनियमानाम् अनुपालनं सुनिश्चित्य स्वनिर्यासे उच्चमानकानां निर्वाहार्थं चाडस्य प्रतिबद्धतां प्रकाशयन्ति। एते उपायाः न केवलं उत्पादस्य गुणवत्तां निर्वाहयितुं योगदानं ददति अपितु चाडियानिर्यातकानां तेषां वैश्विकव्यापारसाझेदारानाञ्च मध्ये पारदर्शितां विश्वासं च प्रवर्धयन्ति।
अनुशंसित रसद
चाड्-देशः मध्य-आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति, यः रसदस्य परिवहनस्य च कृते अद्वितीयाः आव्हानाः उपस्थापयति । परन्तु देशस्य अन्तः कुशलविश्वसनीयानां रसदसेवानां कृते अनेकाः विकल्पाः उपलभ्यन्ते । चाड्-देशे सर्वाधिकं अनुशंसित-रसद-प्रदातृषु अन्यतमः DHL इति । क्षेत्रे तेषां विस्तृतजालस्य अनुभवस्य च कारणेन डीएचएलः गोदामम्, सीमाशुल्कनिष्कासनं, मालवाहनपरिवहनं, द्रुतवितरणं च इत्यादीनां सेवानां विस्तृतश्रेणीं प्रदाति तेषां वैश्विकविशेषज्ञता सुचारुरूपेण संचालनं समये वितरणं च सुनिश्चितं करोति। चाड्-देशे कार्यं कुर्वती अन्यत् प्रतिष्ठितं रसद-कम्पनी Maersk इति अस्ति । कंटेनरशिपिङ्ग तथा एकीकृतआपूर्तिशृङ्खलासमाधानस्य विशेषज्ञतायाः कृते प्रसिद्धः, Maersk समुद्रमालवाहन, हवाईमालवाहन, आन्तरिकपरिवहन, सीमाशुल्कनिष्कासनस्य तथा च नाशवन्तमालस्य अथवा परियोजनामालनियन्त्रणम् इत्यादीनां विशेषोद्योगसमाधानं सहितं अन्तः अन्तः रसदसमर्थनं प्रदाति चाड्-देशस्य अन्तः एव स्थानीय-रसद-समाधानं अन्विष्यमाणानां कम्पनीनां कृते सोकोट्रांस-समूहस्य अत्यन्तं अनुशंसितम् अस्ति । देशस्य चुनौतीपूर्णभूभागस्य नियामकवातावरणस्य च अन्तः संचालनस्य वर्षाणाम् अनुभवेन सह; ते मार्गपरिवहनं (तापमाननियन्त्रितपरिवहनं सहितम्), गोदाम/भण्डारणसुविधाः तथा च चाड्-देशे मालस्य द्रुतगतिः सुनिश्चित्य क्लियरिंग् & अग्रेषणम् इत्यादीनां अनुरूपसेवाः प्रदास्यन्ति एतेषां अन्तर्राष्ट्रीयनिगमानाम् उपस्थितेः अतिरिक्तं; La Poste Tchadienne (Chadian Post) इत्यनेन प्रदत्तायाः स्थानीयडाकसेवायाः अपि उपयोगं कर्तुं शक्यते । यद्यपि मुख्यतया घरेलुमेलवितरणं प्रति केन्द्रितम्; ते ईएमएस अथवा टीएनटी इत्यादिभिः प्रमुखैः कूरियर-कम्पनीभिः सह साझेदारीद्वारा अन्तर्राष्ट्रीय-एक्सप्रेस्-मेल-सेवा अपि प्रदास्यन्ति । यथासर्वदा भवान् कस्य लॉजिस्टिक प्रदाता चयनं करोति इति परवाहं न कृत्वा, कस्यापि सौदान् अन्तिमरूपेण निर्धारयितुं पूर्वं, ट्रैकिंग/ट्रैसिंग क्षमता इत्यादीनां पार्श्वे मूल्यनिर्धारणसंरचनानां & पारदर्शिता इत्यादीनां कारकानाम् विचारः अत्यावश्यकः अस्ति। भूयस्; यतः ग्रीष्ममासेषु असह्यतापः भवति तस्मात् विशेषतया सत्यापितव्यं यत् संवेदनशीलवस्तूनाम् पारगमनकाले तापमाननियन्त्रणस्य आवश्यकता भवति वा; विशेषतः यदि नियमितवर्गीकरणेषु पूर्वनिर्धारितरूपेण एतस्य विशेषतायाः अभावः भवति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

चाड्-देशः मध्य-आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । यद्यपि अस्य सामना अनेकाः विकासचुनौत्ययः सन्ति तथापि अन्तर्राष्ट्रीयक्रेतृणां कृते आकर्षकं गन्तव्यं जातम् अस्ति तथा च प्रमुखविकासमार्गान् व्यापारप्रदर्शनानि च स्थापयितुं प्रयत्नाः कृताः चाड्-देशस्य कृते महत्त्वपूर्णेषु अन्तर्राष्ट्रीयक्रयणमार्गेषु अन्यतमम् अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC) अस्ति । प्रशिक्षणं, तकनीकीसमर्थनं, विपण्यसंशोधनं च दत्त्वा निर्यातक्षमतायां सुधारं कर्तुं आईटीसी चाड्-देशेन सह निकटतया कार्यं कुर्वन् अस्ति । ITC इत्यस्य निर्यातगुणवत्ताप्रबन्धनकार्यक्रमस्य माध्यमेन चाडदेशस्य उत्पादकाः अन्तर्राष्ट्रीयमानकानां पूर्तये वैश्विकबाजारेषु प्रवेशे च बहुमूल्यं ज्ञानं प्राप्तवन्तः। ITC इत्यस्य अतिरिक्तं चाड्-देशः मध्य-आफ्रिका-राज्यानां आर्थिक-समुदायः (ECCAS), मध्य-आफ्रिका-आर्थिक-मौद्रिक-समुदायः (CEMAC) इत्यादिभ्यः विविध-क्षेत्रीय-व्यापार-खण्डेभ्यः अपि लाभं प्राप्नोति एतेषां संस्थानां व्यापारबाधानां उन्मूलनं, निवेशस्य अवसरानां प्रवर्धनं, सदस्यदेशानां मध्ये आर्थिकसहकार्यस्य पोषणं च इत्यादीनां उपक्रमानाम् माध्यमेन अन्तरक्षेत्रीयव्यापारवर्धनार्थं योगदानं कृतम् अस्ति चाड्-देशे अनेके वार्षिक-अन्तर्राष्ट्रीय-व्यापार-मेलाः अपि भवन्ति येषु विश्वस्य प्रमुखाः क्रेतारः आकर्षयन्ति । एकः उल्लेखनीयः कार्यक्रमः "FIA - Salon International de l'Industrie Tchadienne" (चाड-उद्योगस्य अन्तर्राष्ट्रीयव्यापारमेला) अस्ति, यः चाडस्य औद्योगिकक्षमतां प्रदर्शयितुं मञ्चरूपेण कार्यं करोति एतत् कृषि, खनन, ऊर्जा, आधारभूतसंरचनाविकासादिक्षेत्रेषु स्थानीयनिर्मातृन्, आयातकान्/निर्यातकान्, निवेशकान्, प्रमुखहितधारकान् च एकत्र आनयति चाड्-देशे आयोजितः अन्यः महत्त्वपूर्णः व्यापारमेला "SALITEX" (Salon de l'Industrie Textile et Habillement du Tchad) इति अस्ति, यः विशेषतया वस्त्र-वस्त्र-उद्योगेषु केन्द्रितः अस्ति एषः कार्यक्रमः चाडदेशस्य वस्त्रनिर्मातृभ्यः गुणवत्तापूर्णवस्त्रं परिधानं च इच्छन्तैः सम्भाव्यक्रेतृभिः सह सम्बद्धतां प्राप्तुं अवसरं प्रदाति। अपि च,"AGRIHUB Salon International l'Agriculture et de l'Elevage au Tchad" कृषिजन्यपदार्थेषु पशुपालनक्षेत्रेषु च केन्द्रितम् अस्ति यत्र क्षेत्रीयक्रीडकाः अपि च वैश्विकआयातकाः कृषिः पशुपालनं च सम्बद्धव्यापारावकाशानां अन्वेषणे भागं गृह्णन्ति। एतेषां वार्षिकव्यापारमेलानां अतिरिक्तं विश्वव्यापारसङ्गठनम् (WTO), आफ्रिकाविकासबैङ्कः (AfDB) इत्यादिभिः अन्तर्राष्ट्रीयसङ्गठनैः सह संलग्नतायाः लाभः अपि चाड्-देशः प्राप्नोति एताः संस्थाः चाडस्य व्यापारक्षमतां सुधारयितुम्, वैश्विकविपण्यैः सह सम्बद्धं कर्तुं च वित्तपोषणं, तकनीकीसहायतां, नीतिपरामर्शं च ददति । निष्कर्षतः, विविधविकासात्मकचुनौत्यस्य सामना कुर्वन् चाड्-देशः आईटीसी-क्षेत्रीयव्यापारखण्डादिसङ्गठनानां माध्यमेन महत्त्वपूर्णान् अन्तर्राष्ट्रीयक्रयणमार्गान् स्थापयितुं सफलः अभवत् देशे अनेके व्यापारमेला अपि भवन्ति ये उद्योगः, वस्त्र/परिधानं, कृषि/पशुपालनम् इत्यादिषु क्षेत्रेषु अवसरान् इच्छन्तः अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति एतेषु मार्गेषु सक्रियरूपेण भागं गृहीत्वा विश्वव्यापारसंस्थायाः, AfDB इत्यादिभिः वैश्विकसङ्गठनैः सह संलग्नः भूत्वा चाडस्य उद्देश्यं स्वस्य व्यापारक्षमतां अधिकं वर्धयितुं वर्तते।
चाड्-देशः मध्य-आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । यथा यथा चाड्-देशे अन्तर्जाल-प्रवेशः वर्धते तथा तथा तस्य उपयोक्तृषु अनेके लोकप्रियाः अन्वेषणयन्त्राणि लोकप्रियतां प्राप्तवन्तः । चाड्-देशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति- १. 1. गूगल - निःसंदेहं विश्वे सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रं, गूगलस्य उपयोगः चाड्-देशे अपि बहुधा भवति । सामान्यसन्धानात् आरभ्य विशिष्टसूचनाः अथवा जालपुटानि अन्वेष्टुं यावत् गूगलं www.google.com इत्यत्र प्राप्तुं शक्यते । 2. याहू - याहू सर्च इत्येतत् चाड्देशे अन्यत् सामान्यतया प्रयुक्तं अन्वेषणयन्त्रम् अस्ति । अन्वेषणपरिणामप्रदानेन सह याहू अन्यसेवाः अपि प्रदाति यथा वार्ता, ईमेल, वित्तं, इत्यादीनि । www.yahoo.com इत्यत्र अस्य दर्शनं कर्तुं शक्यते । 3. Bing - Bing इति माइक्रोसॉफ्ट-स्वामित्वं प्राप्तं अन्वेषणयन्त्रं यत् वैश्विकरूपेण लोकप्रियतां प्राप्तवान् अस्ति तथा च चाड्-देशे अपि ऑनलाइन-अन्वेषणार्थं बहुधा उपयुज्यते । एतत् यात्रासूचना, चित्रसन्धानम् इत्यादीनां अतिरिक्तविशेषतानां सह जालपरिणामान् प्रदाति । Bing www.bing.com इत्यत्र द्रष्टुं शक्यते । 4. Qwant - Qwant इति गोपनीयता-केन्द्रितं अन्वेषण-इञ्जिनं यत् वैश्विकरूपेण आँकडासुरक्षा-गोपनीयता-विषयेषु चिन्तितानां उपयोक्तृणां मध्ये स्वस्य उपयोगे वृद्धिं दृष्टवती, यत्र चाड्-देशस्य जनाः अपि सन्ति उपयोक्तारः www.qwant.com इत्यत्र Qwant इत्यस्य सेवां प्राप्तुं शक्नुवन्ति । ५ . DuckDuckGo- Qwant इत्यस्य सदृशं, DuckDuckGo लक्षितविज्ञापनप्रयोजनार्थं व्यक्तिगतसूचनाः अनुसरणं न कृत्वा अथवा उपयोक्तृदत्तांशं न संग्रह्य उपयोक्तृगोपनीयतायाः उपरि प्रबलं बलं ददाति अस्मिन् विश्वव्यापीरूपेण समर्पिताः अनुयायिनः प्राप्ताः, www.duckduckgo.com इत्यत्र चाडियन-उपयोक्तृभिः अस्य प्रवेशः कर्तुं शक्यते । एते केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति येषां उपरि जनाः चाड्-देशस्य सीमातः अन्तर्जालं ब्राउज् कुर्वन्तः विविधप्रयोजनार्थं अवलम्बन्ते ।

प्रमुख पीता पृष्ठ

क्षम्यतां, परन्तु चाड् देशः नास्ति; वस्तुतः मध्य आफ्रिकादेशे स्थितं भूपरिवेष्टितं राष्ट्रम् अस्ति । तथापि इदं प्रतीयते यत् भवान् चाड् इति कस्यचित् नाम वा उपनाम वा इति निर्दिशति स्यात्। यदि तत् अस्ति तर्हि कृपया अतिरिक्तं सन्दर्भं ददातु अथवा भवतः प्रश्नं स्पष्टीकरोतु येन अहं भवतः अधिकतया सहायतां कर्तुं शक्नोमि।

प्रमुख वाणिज्य मञ्च

चाड्-देशः मध्य-आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । अद्यापि ई-वाणिज्यस्य दृष्ट्या अस्य विकासः भवति, सम्प्रति च, देशे कतिपयानि प्रमुखाणि ई-वाणिज्य-मञ्चानि प्रचलन्ति । अत्र चाड्-देशस्य केचन मुख्याः ई-वाणिज्य-मञ्चाः तेषां जालपुटैः सह सन्ति- 1. जुमिया (www.jumia.td): जुमिया आफ्रिकादेशस्य बृहत्तमेषु लोकप्रियेषु च ऑनलाइन-विपण्यस्थानेषु अन्यतमम् अस्ति । ते इलेक्ट्रॉनिक्स, फैशन, सौन्दर्य, उपकरणानि, गृहसामग्रीपर्यन्तं विविधानि उत्पादनानि प्रदास्यन्ति । 2. Shoprite (www.shoprite.td): Shoprite इति प्रसिद्धा सुपरमार्केटशृङ्खला अस्ति या चाड्-देशे ऑनलाइन-भण्डारं अपि संचालयति । ते वितरणार्थं किराणां, गृहसामग्रीणां च विस्तृतं श्रेणीं प्रयच्छन्ति । 3. अफ्रीमालिन् (www.afrimalin.com/td): अफ्रीमालिन् एकः ऑनलाइन वर्गीकृतमञ्चः अस्ति यः उपयोक्तृभ्यः नूतनानि वा प्रयुक्तानि वा वस्तूनि यथा कार, इलेक्ट्रॉनिक्स, फर्निचर, इत्यादीनि क्रेतुं विक्रेतुं च अनुमतिं ददाति। 4. Libreshot (www.libreshot.com/chad): Libreshot एकः ऑनलाइन शॉपिंग मञ्चः अस्ति यः मुख्यतया स्मार्टफोन, लैपटॉप, कैमरा, सहायकसामग्री इत्यादिषु इलेक्ट्रॉनिक्सषु केन्द्रितः अस्ति तथा च सम्पूर्णे चाड्-देशे वितरणं प्रदाति 5. Chadaffaires (www.chadaffaires.com): Chadaffaires इत्येतत् चाडदेशे ग्राहकानाम् कृते वस्त्रात् आरभ्य इलेक्ट्रॉनिक्सपर्यन्तं विविधानि उत्पादनानि प्रतिस्पर्धात्मकमूल्येन प्रदाति। इदं ज्ञातव्यं यत् एतेषां मञ्चानां उपलब्धता कालान्तरे ई-वाणिज्य-परिदृश्यस्य अन्तः परिवर्तनस्य अथवा चाड-विपण्यस्य विशिष्ट-स्थितीनां सह सम्बद्धस्य क्षेत्रीय-बाजार-गतिशीलतायाः कारणेन भिन्ना भवितुम् अर्हति कृपया ज्ञातव्यं यत् यथा यथा नूतनाः मञ्चाः उद्भवन्ति अथवा विद्यमानाः मञ्चाः विपण्यप्रवृत्तेः माङ्गल्याः च आधारेण विकसिताः भवन्ति तथा तथा कालान्तरे एषा सूचना परिवर्तयितुं शक्नोति। तदतिरिक्तं चाड-अन्तर्गतं उपस्थितग्राहकानाम् कृते विशेषतया भोजनं कुर्वतां सक्रिय-ई-वाणिज्य-जालस्थलानां विषये सटीक-संसाधन-विशिष्ट-सर्च-इञ्जिन-माध्यमेन स्थानीयतया वा जाँचं कर्तुं सर्वोत्तम-अभ्यासः भविष्यति

प्रमुखाः सामाजिकमाध्यममञ्चाः

चाड्-देशः मध्य-आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः अस्ति । विकासशीलराष्ट्रत्वेन अन्यदेशानां तुलने अस्य अन्तर्जालप्रवेशस्य दरः तुल्यकालिकरूपेण न्यूनः अस्ति । परन्तु आव्हानानां अभावेऽपि चाड्-देशे केचन सामाजिकमाध्यममञ्चाः सन्ति ये तस्य जनसङ्ख्यायां लोकप्रियाः सन्ति । अत्र तेषु कतिचन स्वस्वजालस्थल-URL-सहितं सन्ति । 1. फेसबुक (www.facebook.com): फेसबुकः वैश्विकरूपेण सर्वाधिकं प्रयुक्तः सामाजिकमाध्यममञ्चः अस्ति, यत्र चाड्-देशे अपि अस्ति । एतेन उपयोक्तारः प्रोफाइलं निर्मातुं, मित्रैः परिवारैः सह सम्पर्कं कर्तुं, छायाचित्रं, विडियो च साझां कर्तुं, भिन्न-भिन्न-रुचि-समूहेषु सम्मिलितुं च शक्नुवन्ति । 2. व्हाट्सएप्प (www.whatsapp.com) : व्हाट्सएप्प एकं सन्देशप्रसारणमञ्चं भवति यत् पाठसन्देशैः, ध्वनिकॉलेन, विडियोकॉलेन, तथा च फोटो, दस्तावेजाः इत्यादीनां मल्टीमीडियासञ्चिकानां साझेदारीद्वारा संचारं सक्षमं करोति। अस्य उपयोगस्य सुगमतायाः, किफायतीत्वस्य च कारणेन चाड्-देशे अस्य लोकप्रियता प्राप्ता अस्ति । 3. इन्स्टाग्राम (www.instagram.com): इन्स्टाग्राम उपयोक्तृभ्यः एकं मञ्चं प्रदाति यत् ते स्वस्य अनुयायिभिः सह अथवा व्यापकजनसमूहेन सह छायाचित्रं लघुविडियो च साझां कर्तुं शक्नुवन्ति। उपयोक्तारः तेषां कृते रोचकं वा प्रेरणादायकं वा खातं अनुसरणं कर्तुं शक्नुवन्ति । 4. ट्विटर (www.twitter.com): ट्विटर एकः माइक्रोब्लॉगिंग् साइट् अस्ति यत्र उपयोक्तारः प्रति ट्वीट् 280 अक्षराणां वर्णसीमायाः अन्तः पाठसन्देशैः वा बहुमाध्यमसामग्रीभिः युक्तं लघु अपडेट् अथवा ट्वीट् पोस्ट् कर्तुं शक्नुवन्ति। 5. यूट्यूब (www.youtube.com): यूट्यूब मनोरञ्जनात् शैक्षिकसामग्रीपर्यन्तं विविधविषयेषु उपयोक्तृजनितविडियोनां विस्तृतसङ्ग्रहस्य आतिथ्यं कर्तुं प्रसिद्धम् अस्ति। 6.TikTok(https://www.tiktok.com/zh/ ): TikTok इत्यनेन वैश्विकरूपेण लोकप्रियता प्राप्ता अस्ति यत् लघुरूपस्य मोबाईल-वीडियो-निर्माणस्य, साझेदारी-करणस्य च मञ्चः अस्ति यत्र रचनात्मक-अभिव्यक्ति-विविध-रूपाः यथा ओष्ठ-सिंकिंग् अथवा नृत्य-दिनचर्या इत्यादीनि सन्ति 7.LinkedIn(https://www.linkedin.com/): LinkedIn मुख्यतया व्यावसायिकसंजालस्य विषये केन्द्रितं भवति यत्र व्यक्तिः समानोद्योगानाम् सहकारिभिः सह सम्बद्धतां कुर्वन् स्वस्य करियर-अनुभवं प्रकाशयन् प्रोफाइलं निर्माति। उपरि उल्लिखितानां एतेषां मञ्चानां अतिरिक्तं येषां वैश्विकरूपेण चाडसहितानाम् विभिन्नदेशानां जनानां व्यापकरूपेण उपयोगः भवति- केवलं चाडदेशस्य विशेषाः केचन स्थानीयमञ्चाः भवितुमर्हन्ति परन्तु सीमितसूचनाः दत्ताः, तेषां समीचीनसूचीकरणं चुनौतीपूर्णम् अस्ति। कृपया ज्ञातव्यं यत् एतेषां मञ्चानां उपलब्धता, प्रवेशः च चाड्-देशे व्यक्तिगत-अन्तर्जाल-संपर्कस्य संसाधनानाञ्च आधारेण भिन्नः भवितुम् अर्हति ।

प्रमुख उद्योग संघ

मध्य आफ्रिकादेशे स्थितः भूपरिवेष्टितः देशः चाड्-देशे विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति । अत्र चाड्-देशस्य केचन प्रमुखाः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति । 1. चाडियन-वाणिज्य-उद्योग-कृषि-खान-सङ्घस्य संघः (FCCIAM) - एषा संस्था चाड्-देशस्य विभिन्नव्यापारक्षेत्राणां प्रतिनिधित्वं करोति, यत्र वाणिज्यम्, उद्योगः, कृषिः, खननम् च सन्ति तेषां जालपुटं fcciam.org इति । 2. एसोसिएशन आफ् चाडियन ऑयल एक्सप्लोरर्स् (ACOE) - एसीओई एकः एसोसिएशनः अस्ति यः चाड्देशे तेलस्य अन्वेषणं उत्पादनं च सम्बद्धानां कम्पनीनां एकत्रीकरणं करोति। तेषां जालपुटं न प्राप्यते। 3. राष्ट्रीयव्यावसायिकसङ्घसङ्घः (UNAT) - UNAT इति विभिन्नक्षेत्रेभ्यः यथा अभियांत्रिकी, चिकित्सा, कानून, शिक्षा इत्यादीनां व्यावसायिकसङ्घस्य संघः अस्ति तेषां वेबसाइट् सूचना न प्राप्ता। 4. जल-स्वच्छता-सङ्घस्य चाड-सङ्घः (AseaTchad) - अयं संघः शाड-देशे स्वच्छजलस्य स्वच्छता-सुविधानां च प्रवेशं प्रवर्तयितुं सर्वकारीय-एजेन्सीभिः अन्तर्राष्ट्रीय-साझेदारैः च सहकार्यं कृत्वा केन्द्रितः अस्ति दुर्भाग्येन तेषां आधिकारिकजालस्थलस्य विषये कोऽपि सूचना न प्राप्ता । 5. हस्तशिल्पव्यावसायिकानां राष्ट्रियसङ्घः (UNAPMECT) - UNAPMECT पारम्परिकहस्तशिल्पशिल्पिनः प्रदर्शनीनां आयोजनं कृत्वा, तेषां उत्पादानाम् प्रशिक्षणस्य अवसरान् प्रदातुं, विपणनसहायतां च प्रदातुं समर्थयति, प्रचारयति च। दुर्भाग्येन तेषां आधिकारिकजालस्थलस्य विषये कोऽपि सूचना न प्राप्ता । 6. कृषिउत्पादकसङ्गठनानां राष्ट्रियसङ्घः (FENAPAOC) – FENAPAOC देशे सर्वत्र कृषकसङ्गठनानि सहितं कृषिउत्पादकानां हितस्य प्रतिनिधित्वं करोति ये कृषि उत्पादकतायां सुधारं कर्तुं प्रयतन्ते तथा च कृषकाणां कल्याणस्य रक्षणं कुर्वन्ति तथा च आवश्यकतायां सर्वकारीयसमर्थनस्य वकालतम् कुर्वन्ति तथापि अस्मिन् समये कोऽपि वैधजालसङ्केतः न आविष्कृतः । कृपया ज्ञातव्यं यत् केषाञ्चन संघानां परिचालनजालस्थलानि न भवेयुः अथवा चाड-सन्दर्भे एतेषां संस्थानां कृते सीमित-अन्तर्जाल-संपर्कः अथवा ऑनलाइन-उपस्थितिः इत्यादीनां कारकानाम् कारणेन सीमित-अनलाईन-सूचनाः उपलब्धाः भवितुम् अर्हन्ति

व्यापारिकव्यापारजालस्थलानि

चाड् मध्य आफ्रिकादेशस्य भूपरिवेष्टितः देशः अस्ति यस्य अर्थव्यवस्था वर्धमाना अस्ति, व्यापारस्य निवेशस्य च अवसराः सन्ति । चाड्देशे व्यापारं कर्तुं सूचनां दत्तवन्तः अनेकाः आर्थिकव्यापारजालस्थलानि सन्ति । अत्र केचन प्रमुखाः सन्ति- १. 1. वाणिज्य, उद्योग, पर्यटनमन्त्रालयः - एषा आधिकारिकसरकारीजालस्थलं चाड्देशे व्यापारनीतीनां, निवेशस्य अवसरानां, नियमानाञ्च विषये सूचनां प्रदाति। जालपुटम् : http://commerceindustrie-tourisme.td/ 2. चाडियन-वाणिज्य-उद्योग-कृषि-खान-सङ्घः (CCIAM) - सीसीआईएएम-जालस्थलस्य उद्देश्यं कृषि-खनन-उद्योग-इत्यादिषु विविधक्षेत्रेषु संचालितव्यापाराणां समर्थनं प्रदातुं आर्थिकक्रियाकलापानाम् प्रचारः अस्ति जालपुटम् : http://www.cciamtd.org/ 3. चाडियन इन्वेस्टमेण्ट् एजेन्सी (API) - एपीआई चाडदेशस्य विभिन्नक्षेत्रेषु निवेशस्य अवसरानां विषये व्यापकसूचनाः प्रदातुं प्रत्यक्षविदेशीयनिवेशस्य सुविधां करोति। जालपुटम् : http://www.api-tchad.com/ 4. निवेशविकासस्य राष्ट्रिय एजेन्सी (एण्डी) - एण्डी स्वस्य ऑनलाइन मञ्चस्य माध्यमेन ऊर्जा, आधारभूतसंरचनाविकासः, कृषिः इत्यादिषु सामरिकक्षेत्रेषु निवेशं आकर्षयितुं केन्द्रीक्रियते। जालपुटम् : https://andi.td/ 5. अफ्रीकी विकासबैङ्कसमूहस्य (AfDB) देशकार्यालयः - AfDB इत्यस्य चाडदेशकार्यालयः निवेशकानां कृते सूचितनिर्णयनिर्माणस्य सुविधायै ऊर्जा, कृषि इत्यादीनां प्रमुखक्षेत्राणां विषये अन्वेषणात्मकानि आर्थिकप्रतिवेदनानि आँकडानि च प्रदाति। वेबसाइट्: https://www.afdb.org/en/countries/central-africa/chad/chad-country-office इति जालपुटम् एतानि जालपुटानि चाड्देशे व्यापारस्य वा निवेशस्य वा अवसरानां अन्वेषणं कर्तुं रुचिं विद्यमानस्य कस्यचित् कृते बहुमूल्यं संसाधनं प्रददति। तथापि ,कृपया ज्ञातव्यं यत् केचन वेबसाइट् केवलं फ्रेंचभाषा उपलब्धाः भवितुम् अर्हन्ति या चाडस्य आधिकारिकभाषा अस्ति

दत्तांशप्रश्नजालस्थलानां व्यापारः

चाड्-देशस्य कृते बहुविधव्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते, येषु तेषां व्यापारसांख्यिकीयविषये सूचनाः, तत्सम्बद्धसूचकाः च प्राप्यन्ते । अत्र कतिचन उल्लेखनीयाः सन्ति- १. 1. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC) : १. वेबसाइट्: http://www.trademap.org/Country_SelProductCountry_TS.aspx?nvpm=1%7c270%7c%7c%7cTOTAL%7cसभी+उत्पादाः ITC मञ्चः आयातनिर्यातस्य आँकडानि, शीर्षव्यापारसाझेदाराः, व्यापारिताः प्रमुखाः उत्पादाः, चाडस्य आर्थिकसूचकाः च समाविष्टाः व्यापकव्यापारदत्तांशं प्रदाति 2. विश्व एकीकृतव्यापारसमाधान (WITS): 1.1. वेबसाइट्: https://wits.worldbank.org/CountryProfile/en/CHD WITS इति विश्वबैङ्कस्य एकः उपक्रमः अस्ति यः व्यापारसम्बद्धसूचनाः समाविष्टानां विविधानां अन्तर्राष्ट्रीयदत्तांशकोशानां प्रवेशं प्रदाति । एतत् उपयोक्तृभ्यः उत्पादेन वा भागीदारदेशेन वा चाड्-व्यापारप्रदर्शनस्य अन्वेषणं कर्तुं शक्नोति । 3. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः : १. जालपुटम् : https://comtrade.un.org/data/ कोम्ट्रेड् संयुक्तराष्ट्रसङ्घस्य सांख्यिकीविभागेन परिपालितस्य अन्तर्राष्ट्रीयवस्तुव्यापारसांख्यिकीयानाम् आधिकारिकभण्डारः अस्ति । अस्मिन् चाड्-सहितस्य विश्वव्यापीदेशानां विस्तृत-आयात-निर्यात-दत्तांशः अन्तर्भवति । 4. अफ्रीकी निर्यात-आयातबैङ्क (Afreximbank) व्यापारसूचना पोर्टल् : १. जालपुटम् : https://www.tradeinfoportal.org/chad/ Afreximbank इत्यस्य पोर्टल् चाड्-देशस्य आयातस्य, निर्यातस्य, शुल्कस्य, गैर-शुल्क-उपायानां, विपण्य-प्रवेशस्य आवश्यकतानां, अन्येषां च प्रासंगिक-व्यापार-सम्बद्धानां आँकडानां विषये देश-विशिष्ट-सूचनाः प्रदाति 5. मध्य आफ्रिका आर्थिक मौद्रिकसमुदायः (CEMAC): जालपुटम् : http://www.cemac.int/en/ यद्यपि केवलं उपरि उल्लिखितानां पूर्वस्रोतानां इव व्यापारदत्तांशप्रश्नेषु केन्द्रितं न भवति; CEMAC इत्यस्य आधिकारिकजालस्थले मध्य अफ्रीकाक्षेत्रे सदस्यदेशानां विषये आर्थिकसूचनाः प्रदत्ताः सन्ति यत्र वित्तीयसूचकाः सन्ति ये अस्मिन् सन्दर्भे चाडस्य व्यापारक्रियाकलापानाम् अवगमने उपयोगिनो भवितुम् अर्हन्ति एतेषु जालपुटेषु भवद्भ्यः चाडस्य अन्तर्राष्ट्रीयव्यापारप्रदर्शनस्य विविधपक्षेषु अन्वेषणार्थं प्रचुरं संसाधनं प्रदातव्यं तथा च तत्सम्बद्धानि आँकडानि। कृपया ज्ञातव्यं यत् भिन्न-भिन्न-मञ्चेषु दत्तांशस्य उपलब्धता, सटीकता च भिन्ना भवितुम् अर्हति । अद्यतनतमानां समीचीनानां च सूचनानां कृते आवश्यके सति आधिकारिकसरकारीस्रोतानां सन्दर्भः सल्लाहः भवति ।

B2b मञ्चाः

मध्य आफ्रिकादेशस्य भूपरिवेष्टितः देशः इति कारणेन चाड्-देशः व्यापारस्य व्यापारस्य च अवसरान् सुलभं कुर्वन्तः विविध-बी-टू-बी-मञ्चानां विकासस्य साक्षी अभवत् अत्र चाड्-देशस्य केचन उल्लेखनीयाः B2B-मञ्चाः तेषां जालपुट-सङ्केताभिः सह सन्ति । 1. TradeKey Chad (www.tradekey.com/cm_chad): TradeKey एकः वैश्विकः B2B मार्केटप्लेसः अस्ति यत्र विभिन्नदेशानां कम्पनयः कनेक्ट् कर्तुं, उत्पादानाम् सेवानां च व्यापारं कर्तुं शक्नुवन्ति। एतत् चाडियनव्यापाराणां कृते अन्तर्राष्ट्रीयस्तरस्य विस्तारं कर्तुं मञ्चं प्रदाति । 2. चाड निर्यातकनिर्देशिका (www.exporters-directory.com/chad): एषा निर्देशिका कृषि, खनन, निर्माण, इत्यादीनां विविध-उद्योगानाम् चाड-निर्यातकानां सूचीकरणस्य विशेषज्ञतां प्राप्नोति स्थानीयव्यापारिणः विश्वव्यापीरूपेण सम्भाव्यग्राहकानाम् समक्षं स्वस्य उत्पादानाम् प्रदर्शनं कर्तुं शक्नुवन्ति। 3. अफ्रीकाव्यापारपृष्ठानि - चाड् (www.africa-businesspages.com/chad): अफ्रीकाव्यापारपृष्ठानि आफ्रिकाव्यापारपृष्ठानि केन्द्रीकृता एकः ऑनलाइननिर्देशिका अस्ति। एतत् चाड्-देशे कार्यं कुर्वतीनां कम्पनीनां कृते स्व-उत्पादानाम् अथवा सेवानां प्रचारार्थं स्थानीय-अन्तर्राष्ट्रीय-क्रेतृभ्यः समर्पितं विभागं प्रदाति । 4. अलीबाबा चाड् (www.alibaba.com/countrysearch/TD/chad-whole-seller.html): वैश्विकरूपेण बृहत्तमेषु B2B मञ्चेषु अन्यतमः अलीबाबा चाडियनव्यापाराणां कृते विश्वस्य सर्वेभ्यः क्रेतृभ्यः प्राप्तुं अवसरं प्रदाति। आपूर्तिकर्ताः स्वस्य प्रस्तावान् प्रदर्शयन् प्रोफाइलं निर्मातुम् इच्छुकैः क्रेतृभिः सह सम्बद्धं कर्तुं च शक्नुवन्ति। 5. GlobalTrade.net - चाड (www.globaltrade.net/chad/Trade-Partners/): GlobalTrade.net इत्यत्र चाड् सहितं विश्वव्यापीनां विभिन्नदेशानां विशिष्टव्यापारसाझेदारानाम् सेवाप्रदातृणां च विषये सूचनाः प्राप्यन्ते विदेशेषु सम्भाव्यव्यापारसाझेदारैः सह चाडियनकम्पनीनां संयोजनाय बहुमूल्यं संसाधनं कार्यं करोति । 6.DoingBusinessInChad(www.doingbusinessin.ch/en-Chinese)एतत् मञ्चं चाडदेशे व्यापारं कर्तुं विषये व्यापकसूचनाः प्रदाति यत्र कानूनी आवश्यकताः/विनियमाः,करः,व्यापारक्षेत्राणि इत्यादयः सन्ति।इदं उपयोक्तृभ्यः अन्तः व्यापारं कर्तुं अनुभविनां व्यावसायिकैः सह प्रत्यक्षतया संवादं कर्तुं अपि अनुमतिं ददाति चाडियन मार्केट कृपया ज्ञातव्यं यत् एतानि जालपुटानि भिन्नस्तरस्य सेवाः कार्यक्षमतां च प्रदास्यन्ति । कस्यापि व्यावसायिकव्यवहारस्य पूर्वं सम्भाव्यसाझेदारानाम् वैधतां विश्वसनीयतां च सुनिश्चित्य सम्यक् शोधं यथायोग्यं परिश्रमं च कर्तुं अत्यावश्यकम्।
//