More

TogTok

मुख्यविपणयः
right
देश अवलोकन
मोनाको पश्चिम-यूरोपस्य फ्रेंच-रिवेरा-नगरे स्थितं लघु, सार्वभौमं नगर-राज्यम् अस्ति । केवलं २.०२ वर्गकिलोमीटर् क्षेत्रफलेन अयं विश्वस्य द्वितीयः लघुतमः देशः इति उपाधिं धारयति, वैटिकन्-नगरस्य पृष्ठतः एव । लघुपरिमाणस्य अभावेऽपि मोनाको-नगरं वैश्विकरूपेण सम्पन्नतमानां अनन्यगन्तव्यस्थानानां मध्ये एकम् इति प्रसिद्धम् अस्ति । मोनाको-नगरस्य जनसंख्या ३८,००० इत्येव अस्ति, भूमध्यसागरीयतटरेखायाः उपरि भवनानि उच्छ्रिताः सन्ति । अस्य दक्षिणतटे सुन्दरस्य भूमध्यसागरस्य सम्मुखं त्रिपक्षेण फ्रान्सदेशस्य सीमा अस्ति । मोनाको-नगरे भूमध्यसागरीयजलवायुः अस्ति यत्र मृदुशीतकालः, उष्णग्रीष्मकालः च अस्ति, अतः यात्रिकाणां कृते आदर्शः गन्तव्यः अस्ति । नगर-राज्यं राजकुमारः अल्बर्ट् द्वितीयस्य अधीनं संवैधानिकराजतन्त्ररूपेण कार्यं करोति यः स्वपितुः राजकुमारः रेनियर तृतीयः २००५ तमे वर्षे तस्य निधनानन्तरं उत्तराधिकारी अभवत् । १२९७ तमे वर्षे यदा फ्रांकोइस् ग्रिमाल्डी इत्यनेन द्वन्द्वकाले मोनाको-नगरस्य दुर्गं गृहीतम् तदा आरभ्य सत्ताधारी गृहं ग्रिमाल्डी-सदनं सत्तां प्राप्नोति । मोनाको-नगरस्य अर्थव्यवस्था पर्यटनं, अचलसम्पत्, वित्तं, द्यूत-उद्योगैः च ईंधनं प्राप्नोति यत् कैसिनो डी मोंटे-कार्लो इत्यादिभिः अतिशयेन कैसिनोभिः प्रसिद्धं कृतम् अस्ति विश्वस्य धनिकव्यक्तिं आकर्षयन्तः अनुकूलकरनीतीनां कारणेन अस्य बैंकिंग-वित्तीयसेवाक्षेत्राणि अपि समृद्धानि सन्ति । मोनाको-नगरस्य सांस्कृतिकदृश्यं ऐतिहासिकस्थलानि इत्यादीनि विविधानि आकर्षणानि प्रददाति यत्र प्रिन्स्-महलः अपि अस्ति यत् पोर्ट्-हर्क्युलेस्-नगरस्य दृश्यं दृश्यते तथा च पाब्लो-पिकासो-एण्डी-वारहोल्-इत्यादीनां प्रसिद्धानां कलाकारानां कृतीनां प्रदर्शनं कृत्वा कला-सङ्ग्रहान् प्रदर्शयन्तः संग्रहालयाः सन्ति तदतिरिक्तं मोनाको प्रतिवर्षं स्वमार्गेषु फार्मूला वन ग्राण्डप्रिक्स रेसिंग् इत्यादीनां प्रतिष्ठितकार्यक्रमानाम् आतिथ्यं करोति तथा च अन्येषां उच्चस्तरीयकार्यक्रमानाम् आतिथ्यं करोति यथा मोनाको यॉट् शो इत्यादिषु नौकाप्रदर्शनेषु विश्वव्यापीरूपेण अभिजातदर्शकान् आकर्षयति समग्रतया भौगोलिकदृष्ट्या यूरोपस्य लघुतमदेशेषु अन्यतमः अभवत् अपि; मोनाको सांस्कृतिकक्रियाकलापानाम् पार्श्वे ऐश्वर्यं, सुरम्यदृश्यानि च दर्पयति येन श्वासप्रश्वासयोः कृते विलासितानुभवं इच्छुकानां कृते मनोहरं गन्तव्यं भवति
राष्ट्रीय मुद्रा
मोनाको, आधिकारिकतया मोनाको-राज्यम् इति नाम्ना प्रसिद्धं, पश्चिम-यूरोपस्य फ्रेंच-रिवेरा-नगरे स्थितं सार्वभौमं नगर-राज्यम् अस्ति । यदा मुद्रायाः विषयः आगच्छति तदा मोनाको-नगरस्य स्वकीयं मुद्रा नास्ति, तस्मात् सः यूरो-रूप्यकाणां आधिकारिकमुद्रारूपेण उपयोगं करोति । यूरोपीयसङ्घस्य सीमाशुल्कक्षेत्रस्य सदस्यत्वेन यूरोक्षेत्रस्य भागत्वेन च मोनाको २००२ तमे वर्षात् यूरो-रूप्यकाणि स्वस्य कानूनी-निविदारूपेण स्वीकृतवती अस्ति ।यूरो-रूप्यकाणां उपयोगः देशस्य अन्तः सर्वेषां वित्तीयव्यवहारानाम् कृते भवति, यत्र माल-सेवानां भुक्तिः अपि अस्ति यूरोक्षेत्रस्य भागत्वेन मोनाको-देशस्य अनेकाः लाभाः प्राप्यन्ते । प्रथमं, अन्यैः यूरोपीयदेशैः सह व्यापारस्य आर्थिकविनिमयस्य च सुविधा भवति ये यूरो-रूप्यकस्य अपि उपयोगं कुर्वन्ति । तदतिरिक्तं सामान्यमुद्रायाः उपयोगेन अस्मिन् क्षेत्रे सीमापारं यात्रायां वा व्यापारे वा धनस्य आदानप्रदानेन सह सम्बद्धाः व्ययः समाप्ताः भवन्ति । यूरो € चिह्नेन सूचितं भवति, १०० सेण्ट् इति उपविभक्तं च भवति । मुद्रा-नोट्-रूपेण च उपलभ्यते । मुद्राः १ सेण्ट्, २ सेण्ट्, ५ सेण्ट्, १० सेण्ट्, २० सेण्ट्, ५० सेण्ट् इति मूल्येषु टकसालिताः भवन्ति; यदा तु नोट्स् €5 , €10 , €20 , €50 , €100 , €200 , €500 इति मूल्येषु आगच्छन्ति । उपसंहाररूपेण मोनाको यूरोक्षेत्रस्य अन्तः अन्येषां बहूनां देशानाम् इव यूरो-रूप्यकाणां आधिकारिकमुद्रारूपेण उपयोगं करोति । एतेन निवासिनः अपि च आगन्तुकानां कृते मौद्रिकव्यवहारः सुलभः भवति ये फ्रेंच रिवेरा-नगरस्य अस्य सुन्दरस्य रियासतस्य भ्रमणकाले स्वमुद्रायाः आदानप्रदानं विना यूरो-रूप्यकाणां स्वतन्त्रतया उपयोगं कर्तुं शक्नुवन्ति
विनिमय दर
मोनाको-नगरस्य कानूनीमुद्रा यूरो (€) अस्ति । अधुना प्रमुखविश्वमुद्राभिः सह विनिमयदराणां विषये अत्र अनुमानितमूल्यानि सन्ति । १ यूरो (€) बराबरम् : १. - १.२२ अमेरिकी डॉलर ($) २. - ०.९१ ब्रिटिश पाउण्ड् (£) २. - १२८ जापानी येन (¥) २. - १०.४३ चीनी युआन रेनमिन्बी (¥) २. कृपया ज्ञातव्यं यत् एतेषु दरेषु उतार-चढावः भवितुम् अर्हति तथा च कस्यापि लेनदेनात् पूर्वं वास्तविकसमयस्य आँकडानां जाँचः अथवा सटीकदराणां कृते वित्तीयसंस्थायाः परामर्शः करणीयः इति सल्लाहः भवति।
महत्त्वपूर्ण अवकाश दिवस
फ्रेंच-रिवेरा-नगरे स्थितं लघुप्रतिष्ठितं नगरराज्यं मोनाको-नगरे वर्षे वर्षे महत्त्वपूर्णाः उत्सवाः आचरन्ति । अस्मिन् उल्लेखनीय-उत्सवेषु अन्यतमः उत्सवः राष्ट्रियदिवसः अस्ति, यः नवम्बर्-मासस्य १९ दिनाङ्के पतति । मोनाकोनगरस्य राष्ट्रियदिवसः मोनाकोराजकुमारस्य सत्तारोहणस्य स्मरणार्थं भव्यः अवसरः अस्ति । उत्सवस्य आरम्भः राजकुमारस्य प्रासादे आधिकारिकसमारोहेण भवति यत्र राजपरिवारस्य सदस्याः नागरिकान् आगन्तुकान् च अभिवादयन्ति । प्रासादः ध्वजैः, अलङ्कारैः च सुन्दरं अलङ्कृतः अस्ति, येन सजीवं वातावरणं निर्मीयते । राष्ट्रियदिवसस्य एकं मुख्यविषयं सैन्यपरेडः अस्ति यत् एवेन्यू अल्बर्ट् द्वितीयस्य समीपे भवति । मोनाको-नगरस्य रक्षासेनाः प्रदर्शयितुं सैनिकाः पूर्णवस्त्रेण गच्छन्ति इति कारणेन सहस्राणि प्रेक्षकाः अस्य तमाशायाः साक्षिणः भवन्ति । स्थानीयजनानाम् कृते स्वदेशस्य प्रति आदरं समर्थनं च दर्शयितुं अवसरः अस्ति। सैन्यपरेडस्य अतिरिक्तं राष्ट्रियदिवसस्य समये सम्पूर्णे मोनाकोदेशे अनेकाः सांस्कृतिकाः कार्यक्रमाः भवन्ति । वीथिकलाकाराः सङ्गीतेन, नृत्यप्रदर्शनेन, अन्यैः कलात्मकप्रदर्शनैः च जनसमूहस्य मनोरञ्जनं कुर्वन्ति । पोर्ट् हर्क्युल्-नगरस्य उपरि रात्रौ आकाशं प्रकाशयन्तः आतिशबाजी-प्रदर्शनानि अपि सन्ति, येन अस्मिन् विशेषदिने जादू-स्पर्शः अतिरिक्तः भवति । राष्ट्रदिवसस्य उत्सवस्य अतिरिक्तं मोनाकोनगरे अन्यः महत्त्वपूर्णः उत्सवः अस्ति फार्मूला १ ग्राण्डप्रिक्स् । १९२९ तमे वर्षात् प्रतिवर्षं सर्किट् डी मोनाको इत्यत्र आयोजितः – फार्मूला १ इत्यस्य अत्यन्तं प्रतिष्ठितपट्टिकासु अन्यतमः – अयं कार्यक्रमः विश्वस्य दौड-उत्साहिनां आकर्षयति अत्र रोमाञ्चकारीणां दौडानाम् संयोजनं विविधप्रसिद्धैः उच्चस्तरीयैः च आयोजितैः ग्लैमरसपार्टिभिः सह भवति । जनवरीमासे आयोजितः मोंटे कार्लो अन्तर्राष्ट्रीयसर्कसमहोत्सवः अपि मोनाको-नगरस्य सांस्कृतिकपञ्चाङ्गे महत्त्वपूर्णं योगदानं ददाति । अस्मिन् समागमे विश्वस्य सर्वेभ्यः असाधारणप्रतिभानां प्रदर्शनं भवति ये स्वस्य असाधारणकौशलेन अभिनयेन च प्रेक्षकान् विस्मययन्ति । समग्रतया एते उत्सवाः मोनाको-नगरस्य समृद्धं सांस्कृतिकविरासतां, जीवन्तं सामाजिकजीवनं च दर्शयन्ति, तथैव तस्य निवासिनः मध्ये राष्ट्रियगौरवस्य प्रचारं कुर्वन्ति । भवेत् तेषां सार्वभौमराजकुमारस्य सम्मानः वा संकीर्णमार्गेण रोमाञ्चकारीकारदौडस्य साक्षी भवितुं वा – प्रत्येकं उत्सवः अन्तर्राष्ट्रीयस्तरस्य अस्य रियासतस्य अद्वितीयं वांछनीयं च यत् किमपि करोति तत् सर्वं प्रदर्शयितुं स्वस्य भागं निर्वहति
विदेशव्यापारस्य स्थितिः
फ्रेंच-रिवेरा-नगरे स्थितं मोनाको-नगरं विलासपूर्णजीवनशैल्याः, वित्तीयसेवा-उद्योगस्य च कृते प्रसिद्धं लघुनगर-राज्यम् अस्ति । एकः स्वतन्त्रः राज्यः यस्य प्रमुखाः उद्योगाः प्राकृतिकसंसाधनाः वा नास्ति इति नाम्ना मोनाकोदेशः स्वस्य अर्थव्यवस्थां स्थापयितुं अन्तर्राष्ट्रीयव्यापारे बहुधा अवलम्बते । मोनाको-देशस्य प्राथमिकव्यापारसाझेदाराः सन्ति फ्रान्स्, इटली, जर्मनी, स्विट्ज़र्ल्याण्ड्, अमेरिका च । देशे मुख्यतया यन्त्राणि, उपकरणानि, औषधानि, खाद्यपदार्थाः, पेट्रोलियमपदार्थाः इत्यादीनि वस्तूनि आयातानि सन्ति । अस्य शीर्षनिर्यातेषु इत्रं, सौन्दर्यप्रसाधनं च इत्यादीनि रासायनिकपदार्थानि सन्ति । समृद्धेन बैंकक्षेत्रेण सह करस्वर्गः भवितुं मोनाको-नगरस्य वित्तीयसेवा-उद्योगे विदेशीयनिवेशः आकर्षयति । एतेन देशस्य व्यापार-अधिशेषे महत्त्वपूर्णं योगदानं भवति यतः वित्तीयसेवाभ्यः प्राप्तं राजस्वं तस्य निर्यात-उपार्जनस्य महत्त्वपूर्णं भागं भवति । मोनाको-नगरस्य अर्थव्यवस्थायाः कृते पर्यटनम् अपि महत्त्वपूर्णम् अस्ति । रियासते प्रतिवर्षं कोटिकोटि आगन्तुकान् पश्यति ये निवासस्थानेषु, कैसिनो इत्यादिषु मनोरञ्जनक्रियासु, विलासितानां शॉपिङ्ग्-वस्तूनाञ्च कृते व्यययन्ति । पर्यटकानाम् एषः प्रवाहः सेवाक्षेत्रेषु व्यापारद्वारा राजस्वं प्राप्तुं महत्त्वपूर्णां भूमिकां निर्वहति । अपि च, मोनाको-देशः फ्रान्स्-देशेन सह सीमाशुल्क-सम्झौतेन यूरोपीय-सङ्घस्य सीमाशुल्क-सङ्घस्य भागः भवितुं लाभं प्राप्नोति । एतेन यूरोपस्य अन्तः निर्विघ्नव्यापारक्रियाकलापाः अपि च विद्यमानानाम् यूरोपीयसङ्घस्य व्यापारसम्झौतानां कारणात् गैर-यूरोपीयसङ्घदेशेभ्यः आयातानां विषये प्राधान्यव्यवहारस्य अनुमतिः भवति परन्तु एतत् ज्ञातव्यं यत् मोनाको-नगरस्य समग्रव्यापारस्य परिमाणं अन्येषां राष्ट्रानां तुलने अस्य सीमितपरिमाणस्य जनसंख्यायाः च कारणेन तुल्यकालिकरूपेण अल्पं वर्तते तदतिरिक्तं, व्यवसायानां निवासस्थानस्य आवश्यकतानां विषये कठोरविनियमाः विदेशीयकम्पनीनां स्थानीयव्यापारक्रियाकलापयोः प्रत्यक्षतया सहभागितायाः सीमां कुर्वन्ति । निष्कर्षतः, स्वस्य प्रमुख-उद्योगानाम् अथवा संसाधनानाम् अभावेऽपि मोनाको-देशः वित्त-पर्यटन-आदिषु समृद्धक्षेत्रेषु पूंजीकरणं कुर्वन् आवश्यकवस्तूनाम् आयातं कृत्वा जीवनयापनार्थं अन्तर्राष्ट्रीयव्यापारे बहुधा अवलम्बते यूरोपस्य अन्तः सामरिकसाझेदारीद्वारा तथा विदेशीयनिवेशप्रवाहस्य पूर्तिं कुर्वतीनां अनुकूलकरनीतीनां माध्यमेन,
बाजार विकास सम्भावना
मोनाको-नगरं फ्रेंच-रिवेरा-नगरे स्थितं लघुसार्वभौमनगर-राज्यत्वेन विलासपूर्णजीवनशैल्या, उच्चस्तरीयपर्यटन-उद्योगस्य, वित्तक्षेत्रस्य च कृते प्रसिद्धम् अस्ति यद्यपि निर्यातक्षमतायाः कृते व्यापकरूपेण प्रसिद्धः न भवेत् तथापि विदेशव्यापारविपण्यविकासस्य दृष्ट्या मोनाकोदेशस्य किञ्चित् क्षमता अस्ति प्रथमं मोनाको-नगरस्य प्रमुखस्थानं अन्तर्राष्ट्रीयव्यापारक्रियाकलापानाम् आकर्षकं गन्तव्यं भवति । भूमध्यसागरस्य पार्श्वे स्थितः, फ्रान्स-इटली-इत्यादीनां प्रमुख-यूरोपीय-विपण्य-समीपे च अयं देशः एतेषां आकर्षकव्यापारकेन्द्राणां प्रवेशाय प्रवेशद्वाररूपेण कार्यं कर्तुं शक्नोति द्वितीयं, मोनाको-नगरे निजीबैङ्किंग्, धनप्रबन्धनं च केन्द्रीकृत्य सशक्तः वित्तीयसेवा-उद्योगः अस्ति । एतस्य विशेषज्ञतायाः उपयोगः विदेशीयनिवेशान् आकर्षयितुं अन्यैः देशैः सह आर्थिकसम्बन्धं पोषयितुं च शक्यते स्म । तदतिरिक्तं करस्वर्गरूपेण मोनाको-नगरस्य स्थिरता लाभप्रदवित्तीयव्यवस्थां अन्विष्यमाणानां व्यक्तिनां निगमानाञ्च कृते अपि आकर्षकं भवति । अपि च, मोनाको-नगरस्य विलासिता-वस्तूनाम् क्षेत्रं निर्यातस्य विस्तारस्य अवसरं प्रस्तुतं करोति । विश्वस्तरीयकैसिनो-रिसोर्ट्-इत्यस्य कृते प्रसिद्धाः, प्रतिष्ठित-मोनाको-नौका-प्रदर्शनम् इत्यादीनि नौका-प्रदर्शनानि, मोंटे-कार्लो-कैरे-डी-ओर्-मण्डलम् इत्यादीनि उच्चस्तरीय-शॉपिङ्ग्-जिल्हानि च वैश्विकरूपेण मोनेगास्क्-विलासिता-ब्राण्ड्-प्रचारार्थं मार्गं प्रददति विलासिता-उत्पादानाम् सेवानां च अस्य आला-बाजारस्य अतिरिक्तं पर्यावरण-संरक्षणस्य विषये वर्धमान-वैश्विक-चिन्तानां कारणात् स्वच्छ-ऊर्जा-प्रौद्योगिकी वा स्थायि-समाधानम् इत्यादिषु क्षेत्रेषु सहकार्यस्य अवसरान् अपि अन्वेष्टुं शक्नोति परन्तु एतत् ज्ञातव्यं यत् मोनाको-नगरस्य लघु-आकारं (इदं केवलं २ वर्गकिलोमीटर्-क्षेत्रं व्याप्नोति) दृष्ट्वा अन्तरिक्ष-अवस्थायाः कारणात् तस्य सीमित-निर्माण-क्षमतया सह मिलित्वा आयातेषु अधिकनिर्भरता आवश्यकी एव भविष्यति। अतः समीपस्थदेशैः सह सामरिकसाझेदारीविकासः अथवा स्थापितैः कम्पनीभिः सह संयुक्तोद्यमेषु संलग्नता सम्भाव्यलाभान् धारयति। निष्कर्षतः यदा अन्तरिक्षसीमायाः कारणेन औद्योगिकविविधीकरणस्य अभावः इत्यादयः संवेदनशीलव्यापारबाधाः विद्यन्ते; विलासिता-उत्पाद-उद्घाटनस्य सङ्गमे भौगोलिक-स्थान-निजीबैङ्क-विशेषज्ञतायाः इत्यादीनां आर्थिक-शक्तीनां लाभं गृहीत्वा अनलॉक-विदेश-व्यापार-क्षमता-अनलॉक-अनलॉक-मार्गं प्रशस्तं कर्तुं सहायकं भवितुम् अर्हति
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा मोनाकोनगरे अन्तर्राष्ट्रीयव्यापारार्थं उष्णविक्रयणपदार्थानाम् चयनस्य विषयः आगच्छति तदा अनेकेषां कारकानाम् विचारः करणीयः । मोनाको-नगरं फ्रेंच-रिवेरा-नगरस्य लघु, सम्पन्नं रियासतम् अस्ति, यत्र प्रमुखं विलासिनी-वस्तूनाम् विपण्यम् अस्ति । अस्मिन् प्रतिस्पर्धात्मके विपण्यक्षेत्रे सफलतां प्राप्तुं निम्नलिखित-उत्पाद-वर्गाः अन्वेषणस्य योग्याः सन्ति । 1. विलासिता फैशनं सहायकं च : मोनाको फैशन-अग्रे-संस्कृतेः उच्च-स्तरीय-शॉपिङ्ग्-जिल्हेषु च प्रसिद्धम् अस्ति । सम्पन्न-शॉपिङ्ग्-कर्तृणां विवेकशील-रुचिं पूरयन्तः डिजाइनर-वस्त्राणि, कूटर्-उपकरणं, हस्तपुटं, जूताः, आभूषणं च प्रदातुं विचारयन्तु । 2. उत्तममद्यं, आत्मानं च : रियासते मद्यस्य प्रशंसायाः प्रबलपरम्परा अस्ति । बोर्डो अथवा बर्गण्डी इत्यादिभ्यः उल्लेखनीयप्रदेशेभ्यः प्रीमियमवाइनानि चयनं कुर्वन्तु, तथैव परिष्कृतग्राहकानाम् आकर्षणं कुर्वन्ति इति शैम्पेन्स् तथा च कोग्नाक अथवा व्हिस्की इत्यादीनां स्प्रिट्स् इत्येतयोः चयनं कुर्वन्तु 3. नौकाः जलयानानि च : मोनाको विश्वस्य प्रतिष्ठिततमेषु नौकाप्रदर्शनेषु अन्यतमं – मोनाको नौकाप्रदर्शनम् इति गर्वम् करोति । विलासपूर्णानि नौकाः, पालनौकाः, वेगनौकाः च तत्सम्बद्धानि उपकरणानि यथा मार्गदर्शनयन्त्राणि वा जलक्रीडासामग्रीः वा प्रदर्शयितुं ध्यानं दत्तव्यम्। 4. उच्च-प्रौद्योगिकी-गैजेट् : अस्य टेक्-सेवी जनसंख्यायाः कारणात् स्मार्टफोन्, स्मार्ट-गृह-उपकरणम्, प्रीमियम-श्रव्य-प्रणाली वा आधुनिक-विलासिता-उत्साहिनां आलिंगितानि धारणीय-उपकरणाः इत्यादीनां अत्याधुनिक-इलेक्ट्रॉनिक्स-सामग्रीणां परिचयं कर्तुं विचारयन्तु 5.प्रसाधनसामग्री तथा सौन्दर्य उत्पाद: प्रसिद्धैः समर्थितानां उच्चगुणवत्तायुक्तानां त्वचासंरक्षणरेखासु निवेशं कुर्वन्तु अथवा तेषां प्रभावकारितायाः कृते प्रसिद्धानां जैविक/प्राकृतिकसामग्रीणां उपयोगं कुर्वन्तु।एतत् स्वास्थ्य-सचेतानां उपभोक्तृणां सह सम्यक् संरेखणं करोति ये स्थायित्वस्य चिन्तां कुर्वन्ति। 6.ललित कलाकृतयः: यूरोपस्य कलात्मकं केन्द्रं भवति यत् मोंटे कार्लो,Musée Oceanographique,तथा मोंटे कार्लो बैले इत्यस्य अन्तर्राष्ट्रीयसर्कस महोत्सवस्य इव आयोजनानि आयोजयति,इदं स्थानीयकलादर्पणैः सह साझेदारीम् अन्वेष्टुं योग्यम् अस्ति,कलाप्रिण्ट् कृते समर्पितानि बुटीकानि,तथा सीमितसंस्करणस्य टुकडयः प्रस्तावयति प्रसिद्ध कलाकारों से चाहे पारम्परिक चित्रकला,शिल्पकला,मिश्रित माध्यम कार्य आदि, यद्यपि एताः श्रेणयः मोनाकोस्य विपण्यं निर्यातार्थं उत्पादानाम् चयनं कुर्वन् सम्भाव्य अवसरान् धारयन्ति, तथापि सम्यक् विपण्यसंशोधनं कर्तुं महत्त्वपूर्णम् अस्ति।दुकानभ्रमणं,व्यापारमेलासु भागं ग्रहणं,उद्योगविशेषज्ञैः सह वार्तालापं च स्थानीयप्राथमिकतानां मापनस्य तदनुसारं अनुकूलनस्य च प्रभावी साधनम् अस्ति। मोनाको-नगरस्य विदेशव्यापारे सफलता अनन्य-उच्चगुणवत्ता-उत्पादानाम् प्रस्तावने निर्भरं भवति, ये तस्य सम्पन्नजनसङ्ख्यायाः अद्वितीय-माङ्गल्याः पूर्तिं कुर्वन्ति ।
ग्राहकलक्षणं वर्ज्यं च
मोनाको फ्रेंच-रिवेरा-नगरे स्थितं लघु सार्वभौमनगर-राज्यम् अस्ति । विलासपूर्णजीवनशैल्या, आकर्षककार्यक्रमैः, उच्चस्तरीयग्राहकवर्गेण च प्रसिद्धम् अस्ति । अत्र मोनाकोनगरे केचन प्रमुखाः ग्राहकलक्षणाः वर्जनाश्च सन्ति: ग्राहकस्य लक्षणम् : १. 1. सम्पन्नः : मोनाको-नगरं करलाभानां कारणेन धनिकानां क्रीडाङ्गणत्वेन च प्रतिष्ठायाः कारणेन धनिकग्राहकवर्गं आकर्षयति । 2. विवेकशीलः : मोनाकोनगरस्य ग्राहकानाम् रुचिः परिष्कृतः अस्ति तथा च उच्चगुणवत्तायुक्तानि उत्पादानि सेवाश्च अपेक्षन्ते। 3. अनन्यः : मोनाकोनगरे ग्राहकानाम् क्रयणनिर्णयेषु अनन्यताकारकस्य महत्त्वपूर्णा भूमिका भवति। वर्जनाः : १. 1. सौदाः वा सौदाः वा : मोनाकोदेशे मूल्येषु वार्तालापः वा छूटं याचयितुम् अनुचितं मन्यते, विशेषतः उच्चस्तरीयप्रतिष्ठानेषु। 2. विलम्बः : ग्राहकाः नियुक्त्यर्थं वा आरक्षणार्थं वा समये एव भवन्तु इति अपेक्षा भवति; अन्येषां प्रतीक्षमाणं स्थापयितुं अनादरः इति मन्यते। 3. आकस्मिकवेषः : मोनाकोनगरे उच्चस्तरीयभोजनागारं, क्लबं, सामाजिककार्यक्रमं वा गच्छन् ग्राहकाः सुरुचिपूर्णवेषेण औपचारिकरूपेण परिधानं कर्तुं अपेक्षिताः सन्ति; आकस्मिकवस्त्रधारणं अनुचितं दृश्यते स्म । अपि च, मोनेगास्क् ग्राहकानाम् आहारं कुर्वतां व्यवसायानां कृते महत्त्वपूर्णं यत् तेषां प्राधान्यानां आवश्यकतानां च अनुरूपं व्यक्तिगतं अनुभवं प्रदातुं शक्नुवन्ति। अपेक्षिताभ्यः परं गच्छति उत्तमग्राहकसेवा असाधारणव्यवहारस्य प्रशंसाम् कुर्वन्तः निष्ठावान् संरक्षकाः निर्मातुं साहाय्यं करिष्यति। समग्रतया, मोनेगास्क् ग्राहकानाम् सम्पन्नस्वभावस्य अवगमनेन तेषां गुणवत्तायाः अनन्यतायाः च उपरि बलं दत्तं चेत्, उपरि उल्लिखितानां कतिपयानां वर्जनां परिहरन् सांस्कृतिकमान्यतानां सम्मानं कुर्वन्तः व्यवसायाः अस्मिन् अद्वितीयविपण्ये समृद्धौ सहायतां कर्तुं शक्नुवन्ति।
सीमाशुल्क प्रबन्धन प्रणाली
फ्रेंच-रिवेरा-नगरे स्थितं सार्वभौमं नगर-राज्यं मोनाको-नगरे अद्वितीयाः सीमाशुल्क-सीमा-संरक्षण-विनियमाः सन्ति, येषां विषये आगन्तुकाः भ्रमणात् पूर्वं अवगताः भवेयुः प्रथमं मोनाको शेन्गेन् क्षेत्रस्य भागः नास्ति । अतः भौगोलिकदृष्ट्या फ्रान्सदेशेन परितः अपि स्वकीयाः सीमानियन्त्रणं सीमाशुल्कनिरीक्षणस्थानानि च निर्वाहयति । फ्रान्स्-देशात् अन्यस्मात् देशात् वा मोनाको-नगरे प्रवेशं कुर्वन् यात्रिकाः एतेषु नाकास्थानेषु पासपोर्ट्-परिचयपत्राणि इत्यादीनि वैधपरिचयदस्तावेजानि प्रस्तुतुं प्रवृत्ताः भवेयुः मोनाकोदेशे आनीतवस्तूनाम् विषये विशिष्टाः प्रतिबन्धाः भत्ताः च सन्ति । औषधं, अग्निबाणं, नकलीवस्तूनाम् इत्यादीनां कतिपयानां वस्तूनाम् आयातः कठोररूपेण निषिद्धः अस्ति । तदतिरिक्तं व्यक्तिगतप्रयोगाय तम्बाकू-उत्पादानाम्, मद्यं च कियत् आनेतुं शक्यते इति सीमाः सन्ति । सीमाशुल्कमार्गेण गच्छन् किमपि जटिलतां परिहरितुं नवीनतमविनियमानाम् अवलोकनं करणीयम्। यात्रिकाः अपि अवगन्तुं अर्हन्ति यत् मोनाकोदेशे कतिपयराशिभ्यः अधिकमुद्राव्यवहारस्य कठोरनियमाः प्रवर्तन्ते । नगर-राज्यतः प्रवेशे निर्गमने वा €15 000 इत्यस्य बराबरं वा अधिकं वा नकदव्यवहारं घोषितव्यम् । एतेषां नियमानाम् अनुपालने असफलतायाः परिणामः दण्डः भवितुम् अर्हति । अपि च मोनाको-नगरं गच्छन् परिवहनव्यवस्थासु विशेषं ध्यानं दातव्यम् । क्षेत्रे एव सीमितस्थानस्य कारणतः तथा च फार्मूला वन ग्राण्डप्रिक्स इवेण्ट् इत्यादिषु शिखरपर्यटनऋतुषु अथवा मोंटे कार्लो इत्यस्य सम्मेलनकेन्द्रे - ग्रिमाल्डी मञ्चे आयोजितेषु प्रमुखसम्मेलनेषु वा भारी यातायातस्य भीडस्य कारणतः निजीवाहनैः आगच्छन्तः आगन्तुकानां कृते पार्किङ्गं एकं चुनौतीं भवितुम् अर्हति निष्कर्षतः मोनाको-नगरस्य भ्रमणस्य योजनायां आप्रवासन-निरीक्षण-स्थानेषु परिचय-आवश्यकतानां विषये देशस्य सीमाशुल्क-विनियमानाम् परिचयः अत्यावश्यकः आयातेषु प्रतिबन्धाः; मुद्राविनिमयस्य सीमाः; तथा व्यस्तकालेषु नगर-राज्यस्य अन्तः एव परिवहनसंरचनासम्बद्धानि सम्भाव्यचुनौत्यं। एतेषां मार्गदर्शिकानां पालनेन स्थानीयकायदानानां व्यवहारानां च सम्मानं कुर्वन् सुचारुयात्रानुभवः सुनिश्चितः भविष्यति
आयातकरनीतयः
मोनाको-देशः फ्रेंच-रिवेरा-नगरे स्थितः सार्वभौमनगर-राज्यः इति कारणतः, तस्य स्वकीयाः करनीतीः सन्ति । आयातशुल्कस्य विषये अन्येषां देशानाम् अपेक्षया मोनाकोदेशस्य नियमाः अत्यन्तं मृदुः सन्ति । मोनाको मुक्तव्यापारनीतिं अनुसरति, अधिकांशस्य आयातितवस्तूनाम् कृते विशेषं बाधां न धारयति । रियासतम् यूरोपीयसङ्घस्य (EU) सदस्यराज्यानां उत्पादेषु सीमाशुल्कं न आरोपयति यतः मोनाको यूरोपीयसङ्घस्य सीमाशुल्कसङ्घस्य भागः अस्ति । परन्तु गैर-यूरोपीयसङ्घस्य आयातितवस्तूनाम् कृते केचन कराः प्रवर्तयितुं शक्नुवन्ति । यथा, अधिकांश आयातेषु मूल्यवर्धितकरः (VAT) २०% दरेन गृह्यते । मालस्य मूल्ये अपि च आयाते यत्किमपि सीमाशुल्कं भवति तस्य उपरि वैट् प्रवर्तते । तथापि मोनाको विशिष्टोत्पादानाम् अथवा श्रेणीनां कृते विविधाः छूटाः न्यूनीकृतकरदराणि च प्रदाति । खाद्यपदार्थानि औषधानि च इत्यादीनि केचन आवश्यकवस्तूनि निवासिनः सुलभतां सुनिश्चित्य वैट्-दरेण न्यूनीकृत्य शून्येन वा लाभं प्राप्नुवन्ति । अपि च, आभूषणं, इत्रं, उच्चस्तरीयफैशनवस्तूनाम् इत्यादीनां विलासपूर्णवस्तूनाम् २% तः ५% पर्यन्तं घोषितमूल्यानां आधारेण अतिरिक्तमुद्राशुल्कशुल्कस्य सामना कर्तुं शक्यते इदं महत्त्वपूर्णं यत् मोनाको-देशस्य अन्तः आर्थिक-आवश्यकतानां, सर्वकारीय-निर्णयानां च आधारेण एताः कर-नीतीः परिवर्तनस्य अधीनाः सन्ति । अतः मोनाकोदेशे आयातक्रियाकलापानाम् योजनां कुर्वन् प्रासंगिकस्रोताभ्यां अद्यतनसूचनाः प्राप्तुं वा व्यावसायिकसल्लाहकारैः सह परामर्शं कर्तुं वा सल्लाहः भवति। समग्रतया मोनाको आयातकरव्यवस्थां निर्वाहयति यस्य उद्देश्यं विदेशव्यापारस्य सुविधां कर्तुं भवति तथा च वैट् तथा चयनात्मकोत्पादविशिष्टकरद्वारा राजस्वजननं सुनिश्चितं भवति।
निर्यातकरनीतयः
मोनाको-देशः फ्रेंच-रिवेरा-नगरे स्थितः लघुः सार्वभौमनगर-राज्यः इति कारणतः स्वस्य निर्यातवस्तूनाम् विषये विशिष्टां करनीतिं कार्यान्वयति । मोनाको-राज्यं स्वसीमाभ्यः निर्गच्छन्तीषु मालेषु सामान्यनिर्यातकरं शुल्कं वा न गृह्णाति । मोनाको मुख्यतया राजस्वस्य प्रमुखस्रोतरूपेण मूल्यवर्धितकर (VAT) इत्यादिषु अप्रत्यक्षकरेषु निर्भरं भवति । परन्तु मोनाको यूरोपीयसङ्घस्य (EU) अन्तः नास्ति इति कारणतः वैट्-विनियमानाम् विषये तस्य केचन अपवादाः सीमाः च सन्ति । मोनाकोतः यूरोपीयसङ्घस्य बहिः देशेभ्यः निर्यातस्य कृते एते मालाः सामान्यतया वैट्-मुक्ताः भवन्ति । अस्य अर्थः अस्ति यत् मोनाकोनगरे स्थिताः व्यवसायाः विक्रयमूल्ये किमपि वैट् न योजयित्वा अन्तर्राष्ट्रीयरूपेण स्वस्य उत्पादानाम् विक्रयं कर्तुं शक्नुवन्ति। अपरपक्षे यूरोपीयसङ्घस्य अन्तः निर्यातस्य कृते मोनाकोनगरस्य व्यवसायानां गन्तव्यदेशस्य आधारेण केचन दायित्वं भवितुम् अर्हति । तेषां प्रत्येकस्य देशस्य सीमाशुल्कविनियमानाम् अनुपालनं भवितुमर्हति तथा च यदि तस्य विशिष्टस्य देशस्य आवश्यकता भवति तर्हि वैट् शुल्कं ग्रहीतुं संग्रहीतुं च आवश्यकता भवितुम् अर्हति। ज्ञातव्यं यत् भिन्न-भिन्न-उत्पादानाम् अन्तर्राष्ट्रीय-व्यापार-सम्झौतानां अथवा व्यक्तिगत-देश-नीतीनां आधारेण भिन्न-भिन्न-कर-वर्गीकरणं वा छूटं वा भवितुम् अर्हति अतः मोनाकोतः मालस्य निर्यातं कुर्वन्तः व्यवसायाः मूलदेशयोः गन्तव्यदेशयोः प्रयोज्यकरकायदानानां अनुपालनं सुनिश्चित्य प्रासंगिककानूनीवित्तीयव्यावसायिकैः सह परामर्शं कुर्वन्तु। सारांशेन, यद्यपि मोनाको स्वयं स्वसीमाभ्यः निर्गच्छन्तीनां मालवस्तूनाम् उपरि महत्त्वपूर्णं निर्यातकरं शुल्कं वा न आरोपयति, तथापि अस्मात् रियासतात् निर्यातं कुर्वतां व्यवसायानां अन्तर्राष्ट्रीयकरस्य आवश्यकतानां विषये अवगतं भवितुम् आवश्यकं भवति तथा च सम्भवतः प्रत्येकस्य गन्तव्यदेशस्य सीमाशुल्कविनियमानाम् आधारेण वैट् ग्रहीतुं आवश्यकता वर्तते।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
मोनाको-नगरं फ्रेंच-रिवेरा-नगरे स्थितं लघु किन्तु जीवन्तं राष्ट्रम् अस्ति । आकारस्य अभावेऽपि अस्य अर्थव्यवस्था सुदृढा अस्ति, निर्यातस्य विविधकार्यं च करोति । अन्तर्राष्ट्रीयबाजारेषु प्रस्तावितानां उत्पादानाम् सेवानां च विश्वसनीयतां गुणवत्तां च सुनिश्चित्य मोनाकोदेशेन निर्यातप्रमाणीकरणप्रक्रियायाः कठोरता स्थापिता अस्ति मोनाकोनगरे निर्यातप्रमाणीकरणस्य निरीक्षणं वाणिज्य-उद्योग-कृषि-सङ्घेन (CCIAPM) क्रियते, यत् व्यापारं प्रवर्धयितुं स्थानीयव्यापाराणां समर्थनं च प्रदातुं महत्त्वपूर्णां भूमिकां निर्वहति मोनाकोतः निर्यातस्य नियमनार्थं सीसीआईएपीएम आर्थिकविस्तारनिदेशालयेन (DEE) इत्यादिभिः सर्वकारीयाधिकारिभिः सह निकटतया कार्यं करोति । निर्यातप्रमाणपत्रं प्राप्तुं मोनाकोनगरस्य व्यवसायाः सम्बन्धितप्रधिकारिभिः निर्धारिताः कतिपयानि आवश्यकतानि पूरयितुं अर्हन्ति । एते मापदण्डाः मुख्यतया उत्पादस्य गुणवत्ता, सुरक्षामानकाः, निष्पक्षव्यापारप्रथाः, अन्तर्राष्ट्रीयविनियमानाम् अनुपालनं च केन्द्रीभवन्ति । निर्यातकानां कृते अन्तर्राष्ट्रीयव्यापारस्य अनुमोदनं प्राप्तुं पूर्वं तेषां उत्पादाः सर्वान् प्रयोज्यमानकविनियमानाञ्च पूर्तिं कुर्वन्ति इति प्रदर्शयितुं बाध्यते। प्रमाणीकरणप्रक्रियायां दस्तावेजानां प्रस्तुतीकरणं, आवश्यकतानुसारं तकनीकीनिरीक्षणं वा परीक्षणं वा, निर्यातसम्बद्धशुल्कस्य भुक्तिः च सन्ति एतेन केवलं पर्याप्तगुणवत्तामानकान् पूरयन्तः मालाः एव विदेशीयविपण्यार्थं आधिकारिकमान्यतां प्राप्नुवन्ति इति सुनिश्चितं भवति । मोनाको-राज्यस्य अधिकारिभ्यः निर्यातप्रमाणपत्रं प्राप्य अन्तर्राष्ट्रीयरूपेण व्यापाराः अधिकां विश्वसनीयतां प्राप्नुवन्ति । एतेन तेषां सम्भाव्यविदेशीयसाझेदारानाम् ग्राहकानाञ्च मध्ये विश्वसनीयतां स्थापयितुं साहाय्यं भवति ये क्रयणनिर्णयस्य समये एतेषु प्रमाणीकरणेषु अवलम्बितुं शक्नुवन्ति। निष्कर्षतः मोनाको CCIAPM, DEE इत्यादिभिः संस्थाभिः निरीक्षितानां कठोरप्रमाणीकरणप्रक्रियाणां माध्यमेन स्वनिर्यातानां कृते उच्चगुणवत्तायुक्तानां मानकानां निर्वाहस्य महत्त्वं स्वीकुर्वति एवं कृत्वा देशस्य उद्देश्यं वैश्विक-आवश्यकताभिः सह सङ्गत-उत्तम-उत्पादानाम् वितरणार्थं प्रसिद्धस्य विश्वसनीय-व्यापार-साझेदारस्य रूपेण स्वस्थानं सुदृढं कर्तुं वर्तते
अनुशंसित रसद
फ्रेंच-रिवेरा-नगरे स्थितं लघुसार्वभौमनगर-राज्यं मोनाको-नगरं पर्यटन-वित्त-अचल-सम्पत्-इत्यादिभिः उद्योगैः चालितस्य समृद्धस्य अर्थव्यवस्थायाः गर्वम् अस्ति अन्तर्राष्ट्रीयव्यापारस्य वाणिज्यस्य च केन्द्रत्वेन मोनाको स्वस्य चञ्चल-अर्थव्यवस्थायाः समर्थनार्थं कुशलं विश्वसनीयं च रसदसेवाः प्रदाति । यदा मोनाको-नगरं प्रति गन्तुं च मालस्य प्रेषणस्य विषयः आगच्छति तदा अनेके अनुशंसिताः रसद-प्रदातारः सुचारु-सञ्चालनं सुनिश्चितं कर्तुं शक्नुवन्ति । डीएचएल एतादृशः एकः वाहकः अस्ति यः वैश्विकपरिधिं कृत्वा लघुपार्सलस्य बृहत्तरस्य च प्रेषणस्य निबन्धने विशेषज्ञतायाः च कृते प्रसिद्धः अस्ति । विश्वव्यापीरूपेण केन्द्राणां विस्तृतजालेन सह डीएचएलः मोनाकोनगरं वा विश्वस्य कस्यापि गन्तव्यस्थानं प्रति निर्विघ्नतया मालस्य परिवहनं कर्तुं शक्नोति । अन्यः प्रतिष्ठितः लॉजिस्टिक-प्रदाता FedEx इति । उन्नतनिरीक्षणप्रणाल्याः, शिपिंगविकल्पानां श्रेणी (यथा एक्स्प्रेस् अथवा इकोनॉमी शिपिंग) इत्यनेन सह, फेडएक्स् विशिष्टापेक्षानुसारं विश्वसनीयवितरणसेवाः प्रदाति तेषां समय-निर्धारित-वितरण-विकल्पाः सुनिश्चितं कुर्वन्ति यत् माल-वाहनानां परिवहनं सम्मत-समय-सीमायां भवति, येन ते समय-संवेदनशील-शिपमेण्ट्-कृते आदर्शः विकल्पः भवन्ति मोनाकोनगरे विशेषरसदसमाधानस्य आवश्यकतां विद्यमानानाम् व्यवसायानां कृते DB Schenker इत्यादीनि कम्पनयः व्यापकाः आपूर्तिश्रृङ्खलाप्रबन्धनसेवाः प्रदास्यन्ति । DB Schenker वैश्विक रसदविशेषज्ञतां स्थानीयज्ञानेन सह संयोजयति यत् मोटरवाहन, एयरोस्पेस्, औषधं, इत्यादीनि सहितं विविध-उद्योगानाम् अनुरूपं समाधानं प्रदाति। मोनाकोनगरे घरेलुमालवाहनस्य अग्रेषणं Monacair Logistique et Transports Internationaux (MLTI) इत्यादिभिः स्थानीयसञ्चालकैः कुशलतया नियन्त्रितं भवति । इयं कम्पनी मोनाको-देशस्य अन्तः तथा च फ्रान्स-देशस्य अन्येषां वा समीपस्थदेशानां मध्ये परिवहनसमाधानं प्रदातुं विशेषज्ञतां प्राप्नोति । तदतिरिक्तं पोर्ट् हर्क्युल् मोनाको-नगरस्य प्राथमिकसमुद्रीद्वाररूपेण कार्यं करोति यत् रियासतां अन्यैः भूमध्यसागरीयगन्तव्यस्थानैः सह सम्बद्धं करोति । अस्मिन् बन्दरगाहे न केवलं अवकाशनौकाः अपितु देशे बहिः वा मालवाहकाः वाणिज्यिकनौकाः अपि सम्पादिताः सन्ति । पोर्ट् हर्क्युल् इत्यत्र अनेकाः मालवाहककम्पनयः उपद्रवरहिताः समुद्रीयपरिवहनसेवाः प्रदातुं कार्यं कुर्वन्ति । उपसंहारः २. मोनाको-नगरे तस्य जीवन्तं अर्थव्यवस्थां समर्थयन् सुस्थापितं रसद-अन्तर्निर्मितं वर्तते । DHL, FedEx इत्यादीनि प्रसिद्धानि वाहकाः विश्वसनीयाः अन्तर्राष्ट्रीयपरिवहनसेवाः प्रदास्यन्ति यदा DB Schenker इत्यादीनां कम्पनयः अनुरूपं आपूर्तिश्रृङ्खलाप्रबन्धनसमाधानं प्रदास्यन्ति घरेलुमालवाहनप्रवाहस्य कृते एमएलटीआई विश्वसनीयविकल्परूपेण तिष्ठति । अपि च, पोर्ट् हर्क्युल्-नगरं वाणिज्यिक-अवकाश-पोतयोः समुद्रीययानस्य कुशलतापूर्वकं सम्पादनं करोति । एतैः रसद-अनुशंसैः व्यवसायाः मोनाको-नगरस्य परिवहन-दृश्यं सहजतया गन्तुं शक्नुवन्ति ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

फ्रेंच-रिवेरा-नगरे स्थितं लघुसार्वभौमं नगर-राज्यं मोनाको-नगरं विलासपूर्णजीवनशैल्याः, जीवन्त-अर्थव्यवस्थायाः च कृते प्रसिद्धम् अस्ति । लघुपरिमाणस्य अभावेऽपि मोनाको-नगरे अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेतारः आकर्षयन्ति, विविधव्यापारप्रदर्शनानि, प्रदर्शनीः च आयोजयन्ति । मोनाकोनगरस्य महत्त्वपूर्णेषु अन्तर्राष्ट्रीयक्रयणमार्गेषु अन्यतमः विलासितावस्तूनाम् विक्रेतृणां माध्यमेन अस्ति । मोनाको-नगरस्य धनिकानां कृते कर-स्वर्गः, क्रीडाङ्गणः च इति प्रतिष्ठायाः कारणात् अनेके सम्पन्नाः व्यक्तिः आभूषणं, फैशन-वस्तूनि, घडिकाः, कलाकृतयः, वाहनानि च इत्यादीनि उच्चस्तरीय-उत्पादानाम् क्रयणार्थं नगर-राज्यं गच्छन्ति अस्य क्षेत्रस्य प्रमुखाः विलासिताविक्रेतारः अस्य अनन्यग्राहकवर्गस्य आवश्यकतां पूरयन्तः उत्पादानाम् विस्तृतश्रेणीं प्रदास्यन्ति । मोनाकोनगरे अन्तर्राष्ट्रीयक्रेतृणां कृते अन्यः महत्त्वपूर्णः मार्गः अचलसम्पत्निवेशस्य माध्यमेन अस्ति । सीमान्तरे सीमितस्थानं प्राप्य मोनाको अस्मिन् प्रतिष्ठितस्थाने सम्पत्तिस्वामित्वं प्राप्तुं इच्छन्तः धनिनः निवेशकाः आकर्षयति । एते क्रेतारः प्रायः स्थानीय-एजेण्ट्-विकासकैः सह सहकार्यं कुर्वन्ति ये विलासिता-सम्पत्त्याः व्यवहारेषु विशेषज्ञतां प्राप्नुवन्ति । अपि च, मोनाको अनेकप्रतिष्ठितकार्यक्रमानाम् आतिथ्यं करोति ये विविध-उद्योगानाम् व्यवसायानां कृते सम्भाव्यग्राहकैः भागिनैः च सह सम्बद्धतां प्राप्तुं मञ्चरूपेण कार्यं कुर्वन्ति मोंटे कार्लोनगरे प्रतिवर्षं आयोजिता एकः अत्यन्तं मान्यताप्राप्तः प्रदर्शनः अस्ति Top Marques Monaco – एकः अनन्यः कार्यक्रमः यत्र विश्वप्रसिद्धाः वाहननिर्मातारः स्वस्य नवीनतमाः सुपरकाराः अभिनवप्रौद्योगिकीश्च प्रदर्शयन्ति एषा प्रदर्शनी विश्वस्य कार-उत्साहिनां सम्भाव्यक्रेतृणां च कृते अत्याधुनिक-वाहन-निर्माणानां अन्वेषणस्य अवसरं प्रदाति । वाहनप्रदर्शनानां अतिरिक्तं वित्तप्रौद्योगिकीक्षेत्रयोः सम्बन्धे वर्षभरि अन्ये उल्लेखनीयव्यापारमेलाः भवन्ति । ईबीएएन शीतकालीन शिखरसम्मेलने यूरोपस्य परितः एन्जिल् निवेशकान् एकत्र आनयति ये अभिनव-स्टार्टअप-संस्थानां वित्तपोषणं कर्तुं रुचिं लभन्ते । इत्थं च, फिनाकी साझेदारीम् अथवा निवेशस्य अवसरान् इच्छन्तीनां उद्योगनेतृणां मध्ये चर्चां सुलभं कृत्वा वित्तीयप्रौद्योगिकी (फिन्टेक्) उन्नतिषु केन्द्रीक्रियते। मोनाको स्थायित्वप्रयासैः सम्बद्धानां सम्मेलनानां अपि आतिथ्यं करोति यथा CLEANTECH FORUM EUROPE – एकः कार्यक्रमः यः वैश्विकपर्यावरणचुनौत्यं सम्बोधयन्तः स्वच्छप्रौद्योगिकी उद्यमिनः मध्ये सहकार्यं प्रोत्साहयति। अपि च, फार्मूला १ ग्राण्डप्रिक्स डी मोनाको अथवा यॉट् शो डी मोनाको इत्यादीनां भव्यकार्यक्रमानाम् कारणेन पर्यटनसम्बद्धक्रियाकलापानाम् केन्द्रत्वेन अस्य प्रतिष्ठां दृष्ट्वा, नगरराज्यं आतिथ्य-मनोरञ्जन-उद्योगे अवसरान् इच्छन्तः क्रेतारः आकर्षयति एते व्यक्तिः ग्लोबल गेमिंग एक्स्पो (G2E) यूरोप इत्यादिषु कार्यक्रमेषु भागं गृह्णन्ति, यत् गेमिंग् तथा कैसिनो-सञ्चालने सम्बद्धानां व्यवसायानां कृते प्रमुख-हितधारकैः सह संजालं कर्तुं मञ्चं प्रदाति निष्कर्षतः, लघु आकारस्य अभावेऽपि विलासितावस्तूनाम् विक्रेतृणां, अचलसम्पत्निवेशमार्गेण च अन्तर्राष्ट्रीयक्रेतृणां आकर्षणे मोनाको-नगरस्य प्रमुखा भूमिका अस्ति नगर-राज्ये वाहनचालनम्, वित्तं, प्रौद्योगिकी, स्थायित्वप्रयत्नाः, आतिथ्यं च इत्यादीनां विविध-उद्योगानाम् आतिथ्यं कृत्वा अनेकाः प्रतिष्ठिताः व्यापारप्रदर्शनानि प्रदर्शनानि च सन्ति एते कार्यक्रमाः वैश्विकस्तरस्य सम्भाव्यग्राहकैः भागिनैः च सह सम्बद्धतां कुर्वन्तः व्यावसायिकानां कृते स्वस्य उत्पादानाम् सेवानां च प्रदर्शनस्य महत्त्वपूर्णाः अवसराः प्रददति।
मोनाकोनगरे सामान्यतया प्रयुक्ताः अनेकाः अन्वेषणयन्त्राणि सन्ति । अत्र तेषु कतिचन स्वस्वजालस्थल-URL-सहितं सन्ति । 1. गूगल - विश्वे सर्वाधिकं लोकप्रियं व्यापकतया च प्रयुक्तं अन्वेषणयन्त्रम्। जालपुटम् : www.google.com 2. Bing - Microsoft इत्यस्य अन्वेषणयन्त्रं, यत् दृग्गतरूपेण आकर्षकं मुखपृष्ठं एकीकृतविशेषताभिः च प्रसिद्धम् अस्ति । जालपुटम् : www.bing.com 3. याहू - दीर्घकालीनः अन्वेषणयन्त्रः यः केवलं मूलभूतजालसन्धानात् परं विविधाः सेवाः प्रदाति। जालपुटम् : www.yahoo.com 4. DuckDuckGo - गोपनीयता-केन्द्रितं अन्वेषणयन्त्रं यत् उपयोक्तृदत्तांशं न निरीक्षते अथवा व्यक्तिगतविज्ञापनं न प्रदर्शयति। वेबसाइटः www.duckduckgo.com इति 5. Yandex - रूसी अन्वेषणयन्त्रं यत् स्थानीयफलं भाषासमर्थनं च प्रदाति। वेबसाइटः www.yandex.ru 6. बैडु - चीनस्य प्रबलं अन्वेषणयन्त्रं, मुख्यतया चीनीभाषायाः परिणामान् सेवते, स्थानीयबाजारस्य भोजनं च ददाति । वेबसाइट्: www.baidu.com (टिप्पणी: चीनदेशात् बहिः प्रवेशं कुर्वन् VPN इत्यस्य आवश्यकता भवितुम् अर्हति) 7. इकोसिया - पर्यावरण-अनुकूलं अन्वेषणयन्त्रं यत् स्वस्य विज्ञापन-आयस्य उपयोगं कृत्वा विश्वे वृक्षान् रोपयति। जालपुटम् : www.ecosia.org 8. Qwant - यूरोपीय-आधारितं गोपनीयता-केन्द्रितं अन्वेषण-इञ्जिनं यत् उपयोक्तृणां ऑनलाइन-क्रियाकलापं न पश्यति । वेबसाइट्:www.qwant.com एते मोनाकोदेशे सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां कतिचन उदाहरणानि एव सन्ति, परन्तु मोनाकोदेशस्य अन्तः अथवा वैश्विकरूपेण अन्वेषणस्य व्यक्तिगतप्राथमिकतानां विशिष्टानां आवश्यकतानां च आधारेण अधिकाः विकल्पाः उपलभ्यन्ते 注意:这里提供的搜索引擎是一些常用的选项,但实际上还有很多其他选择。

प्रमुख पीता पृष्ठ

मोनाको पश्चिम-यूरोपे स्थितं लघुनगरराज्यम् अस्ति, यत् आकर्षकजीवनशैल्या, विलासपूर्णकैसिनो-स्थानानां, फ्रेंच-रिवेरा-नगरस्य आश्चर्यजनकदृश्यानां च कृते प्रसिद्धम् अस्ति संकुचिताकारस्य अभावेऽपि मोनाको-नगरं निवासिनः आगन्तुकानां च पूर्तये विस्तृताः सेवाः, व्यापाराः च प्रदाति । अत्र मोनाकोनगरस्य केचन प्रमुखाः पीतपृष्ठसूचनाः तेषां स्वस्वजालस्थलानां सह सन्ति: 1. भोजनालयाः : मोनाकोनगरे विश्वस्य स्वादिष्टानि व्यञ्जनानि प्रदातुं बहवः उच्चस्तरीयाः भोजनालयाः सन्ति । केचन लोकप्रियविकल्पाः सन्ति ले लुई पन्द्रहवाँ - एलेन डुकासे à l'Hôtel de Paris (www.ducasse-paris.com), बुद्ध बार मोंटे-कार्लो (www.buddhabarrmontecarlo.com), ब्लू बे (www.monte-carlo-beach) च .com/blue-bay-restaurant)। 2. होटलानि : यदि भवान् मोनाको-नगरस्य भ्रमणस्य योजनां करोति तर्हि यात्रायाः समये भवन्तः कतिपयानि विलासपूर्णानि होटलानि सन्ति यत्र भवन्तः स्थातुं शक्नुवन्ति । होटेल् हरमिटेज् मोंटे-कार्लो (www.hotelhermitagemontecarlo.com), फेयरमोण्ट् मोंटे कार्लो (www.fairmont.com/monte-carlo/), होटेल् मेट्रोपोल् मोंटे-कार्लो (www.metropole.com) च प्रसिद्धेषु अन्यतमाः सन्ति 3. शॉपिङ्ग् : मोनाको उच्चस्तरीयशॉपिङ्ग-अवकाशानां कृते प्रसिद्धः अस्ति, यत्र अनेके विलासिता-ब्राण्ड्-संस्थाः अत्र भण्डाराः सन्ति । Avenue des Beaux-Arts, "Golden Triangle" इति अपि उच्यते, एकः क्षेत्रः अस्ति यत्र भवन्तः Chanel, Hermès, Gucci, इत्यादीनि शीर्ष-फैशन-बुटीकानि प्राप्नुवन्ति । 4. चिकित्सासेवाः : मोनाकोनगरे चिकित्साआवश्यकतानां कृते, Center Hospitalier Princesse Grace (www.chpg.mc) सहितं अनेकाः उत्तमाः स्वास्थ्यसेवासुविधाः उपलभ्यन्ते यत् विभिन्नविशेषतासु उच्चगुणवत्तायुक्तं चिकित्सासेवा प्रदाति। 5. अचल सम्पत्ति एजेन्सी: यदि भवान् मोनाको-नगरस्य अनन्य-अचल-संपत्ति-बाजारे सम्पत्ति-निवेशं वा किराये वा इच्छति तर्हि La Costa Properties (www.lacosta-properties-monaco.com) अथवा John Taylor Luxury Real Estate Agency ( www.john-taylor.com इति वृत्तान्तः । 6. बङ्काः : मोनाकोदेशः स्वस्य सशक्तबैङ्कक्षेत्रस्य धनप्रबन्धनसेवानां च कृते प्रसिद्धः अस्ति । देशस्य केचन प्रमुखाः बङ्काः सन्ति Compagnie Monegasque de Banque (www.cmb.mc) तथा CFM Indosuez Wealth Monaco (www.cfm-indosuez.mc) इति । कृपया ज्ञातव्यं यत् एषा सूची सम्पूर्णा नास्ति, यतः मोनाको-नगरे विविधाः आवश्यकताः पूरयन्तः व्यावसायिकाः सेवाः च विस्तृताः सन्ति । तदतिरिक्तं, एतेषु जालपुटेषु अद्यतनसूचनाः परीक्षितुं वा अत्यन्तं सटीकसूचीनां कृते स्थानीयनिर्देशिकानां परामर्शं कर्तुं वा सर्वदा सल्लाहः भवति ।

प्रमुख वाणिज्य मञ्च

मोनाको-नगरे फ्रेंच-रिवेरा-नगरे स्थितं लघुसार्वभौमनगर-राज्यत्वेन स्वकीयाः प्रमुखाः ई-वाणिज्य-मञ्चाः नास्ति । परन्तु मोनाकोनगरस्य निवासिनः व्यापारिणः च प्रायः ऑनलाइन-शॉपिङ्ग्-कृते समीपस्थदेशानां ई-वाणिज्य-मञ्चेषु अवलम्बन्ते । अत्र केचन लोकप्रियाः मञ्चाः सन्ति ये मोनाको-नगरस्य आवश्यकतां पूरयन्ति- 1. अमेजन - अन्तर्राष्ट्रीयशिपिङ्गविकल्पैः सह अमेजनः मोनाकोनगरे व्यापकरूपेण प्रयुक्तः मञ्चः अस्ति । ग्राहकाः विविधवर्गेभ्यः उत्पादानाम् विस्तृतश्रेणीं प्राप्नुवन्ति । जालपुटम् : www.amazon.com 2. ईबे - अन्यत् लोकप्रियं ऑनलाइन-विपण्यस्थानं यत् मोनाको-नगरं प्रति विश्वव्यापीं शिपिङ्ग-विकल्पं प्रदाति तत् ईबे अस्ति । उपयोक्तारः व्यक्तिगतविक्रेतृभ्यः अथवा व्यवसायेभ्यः नूतनानि प्रयुक्तानि च वस्तूनि क्रेतुं शक्नुवन्ति । जालपुटम् : www.ebay.com 3. Cdiscount - फ्रांस्देशे स्थितं Cdiscount मोनाकोनगरं प्रति अपि वितरणं प्रदातुं बृहत्तमेषु ऑनलाइन-विक्रेतृषु अन्यतमम् अस्ति । एतत् प्रतिस्पर्धात्मकमूल्येषु विविधानि उत्पादवर्गाणि प्रदाति । जालपुटम् : www.cdiscount.com 4. La Redoute - इदं फ्रांस-आधारितं ई-वाणिज्य-मञ्चं फैशन, गृहसज्जा, फर्निचर-उत्पादानाम् विशेषज्ञतां प्राप्नोति, तथा च मोनाको-नगरे निवसतां सहितं अन्तर्राष्ट्रीयग्राहकानाम् आवश्यकतां पूरयति। वेबसाइट् : www.laredout.fr 5. Fnac - यद्यपि मुख्यतया सम्पूर्णे फ्रान्सदेशे अन्येषु च यूरोपीयदेशेषु भौतिकभण्डारस्य कृते प्रसिद्धः अस्ति तथापि Fnac एकं ई-वाणिज्यजालस्थलम् अपि संचालयति यत् अन्तर्राष्ट्रीयशिपिङ्गस्य अवसरान् सहितं विविधानि इलेक्ट्रॉनिक्स, पुस्तकानि, संगीतस्य एल्बमानि इत्यादीनि वितरति। जालपुटम् : www.fnac.com 6. AliExpress - अलीबाबा समूहस्य स्वामित्वं प्राप्ता एषा वैश्विकः ऑनलाइन-खुदरा-सेवा मोनाको-नगरस्य सहितैः विश्वव्यापी उपभोक्तृभ्यः मुख्यतया चीनदेशे स्थितेभ्यः निर्मातृभ्यः वितरकेभ्यः च प्रत्यक्षतया प्रतिस्पर्धात्मकमूल्येषु क्रयणं कर्तुं शक्नोति। वेबसाइट्:www.aliexpress.com कृपया ज्ञातव्यं यत् मोनाको-नगरस्य अन्तः विशेषतया सेवां कुर्वन्तः अतिरिक्ताः क्षेत्रीयजालस्थलानि वा विशेषभण्डाराः वा भवितुम् अर्हन्ति; तथापि उपरि उल्लिखितानां एतेषां प्रमुखमञ्चानां सन्दर्भः सामान्यतया विविधचयनं वा विशिष्टं उत्पादं वा अन्विष्यमाणैः निवासिनः भवन्ति ये नगर-राज्यस्य अन्तः एव स्थानीयतया सहजतया उपलब्धाः न सन्ति वितरण-उपलब्धतायाः विषये प्रत्येकस्य मञ्चस्य नियमाः शर्ताः च तथा च मोनाको-नगरं प्रति निर्यातयितुं वस्तूनि आदेशयन्ते सति यत्किमपि सम्भाव्यं सीमाशुल्कशुल्कं प्रयोक्तुं शक्यते तस्य जाँचः सर्वदा सल्लाहः भवति

प्रमुखाः सामाजिकमाध्यममञ्चाः

मोनाको-नगरं फ्रेंच-रिवेरा-देशे लघुसार्वभौम-नगर-राज्यं भवति, तत्र बृहत्तर-देशानां इव सामाजिक-माध्यम-मञ्चाः न सन्ति । परन्तु अद्यापि मोनाकोनगरे लोकप्रियाः, व्यापकरूपेण च उपयुज्यन्ते इति अनेके सामाजिकमाध्यममञ्चाः सन्ति । अत्र तेषां स्वस्वजालस्थल-URL-सहितं कतिचन उदाहरणानि सन्ति । 1. फेसबुकः : विश्वव्यापीरूपेण सर्वाधिकं लोकप्रियं सामाजिकसंजालस्थलं फेसबुकस्य मोनाकोनगरे मित्रैः परिवारैः सह सम्बद्धतां प्राप्तुं तथा च स्थानीयरुचिसमूहेषु आयोजनेषु च सम्मिलितुं अपि व्यापकरूपेण उपयोगः भवति जालपुटम् : www.facebook.com 2. इन्स्टाग्रामः : एकः फोटो-वीडियो-साझेदारी-मञ्चः यस्मिन् उपयोक्तारः चित्राणां लघु-वीडियो-माध्यमेन च स्वक्षणं साझां कर्तुं शक्नुवन्ति । मोनाकोनगरस्य बहवः व्यक्तिः अस्य विलासपूर्णस्य गन्तव्यस्य आश्चर्यजनकसौन्दर्यं प्रदर्शयितुं इन्स्टाग्रामस्य उपयोगं कुर्वन्ति । जालपुटम् : www.instagram.com 3. ट्विटर : एकः माइक्रोब्लॉगिंग् मञ्चः यत्र उपयोक्तारः "ट्वीट्" इति लघुसन्देशान् पोस्ट् कर्तुं, तेषां सह संवादं कर्तुं च शक्नुवन्ति। मोनाको-देशे सामान्यतया वास्तविकसमये वार्ता-अद्यतनार्थं, सार्वजनिक-व्यक्तिनां वा संस्थानां वा अनुसरणं कर्तुं ट्विट्टर्-इत्यस्य उपयोगः भवति । जालपुटम् : www.twitter.com 4. लिङ्क्डइन : व्यावसायिकसंजालमञ्चः इति प्रसिद्धः लिङ्क्डइनः मोनाकोनगरस्य बहवः निवासिनः सहकारिभिः सह सम्बद्धतां प्राप्तुं, कार्यस्य अवसरान् अन्वेष्टुं, स्व-उद्योगस्य अन्तः अद्यतनं भवितुं च उपयुज्यन्ते जालपुटम् : www.linkedin.com 5. स्नैपचैट् : बहुमाध्यमसन्देशप्रसारण-अनुप्रयोगः यत्र उपयोक्तारः प्राप्तकर्तृभिः दृष्ट्वा अन्तर्धानं भवन्ति इति छायाचित्रं वा विडियो वा प्रेषयितुं शक्नुवन्ति । मोनाकोनगरस्य बहवः युवानः व्यक्तिः मजेदार-छिद्रक-स्टिकर्-माध्यमेन मित्रैः सह संवादं कर्तुं स्नैपचैट्-इत्यस्य उपयोगं कुर्वन्ति । जालपुटम् : www.snapchat.com 6. TikTok: एकः लोकप्रियः लघुरूपः विडियो मञ्चः यत्र उपयोक्तारः चलच्चित्रेभ्यः/टीवीप्रदर्शनेभ्यः संगीते वा संवादे वा सेट् मनोरञ्जकं सामग्रीं निर्मातुम् अर्हन्ति। मोनाकोनगरे विभिन्नेषु आयुवर्गेषु टिकटोकस्य लोकप्रियता भिन्ना अस्ति चेदपि युवानां पीढीनां मध्ये तस्य कर्षणं प्राप्नोति । वेबसाइट्:www.tiktok.com स्मर्यतां यत् एते मञ्चाः कालान्तरे प्रवृत्तीनां, उपयोक्तृप्राथमिकतानां च आधारेण परिवर्तनस्य अधीनाः भवितुम् अर्हन्ति; अतः, वर्तमानप्रवृत्तीनां विषये सटीकसूचनार्थं मोनाकोनगरे सामाजिकमाध्यमानां उपयोगविषये विशिष्टदेशअद्यतनविषये शोधं कर्तुं सर्वदा अत्यावश्यकम्

प्रमुख उद्योग संघ

फ्रेंच-रिवेरा-नगरस्य लघुसार्वभौमनगर-राज्यं मोनाको-नगरं विलासपूर्णजीवनशैल्याः, जीवन्तव्यापारवातावरणस्य च कृते प्रसिद्धम् अस्ति । अन्तर्राष्ट्रीयवाणिज्यस्य वित्तस्य च केन्द्रत्वेन मोनाको-नगरे अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति ये विभिन्नक्षेत्राणां समर्थनं प्रतिनिधित्वं च प्रदास्यन्ति अत्र मोनाकोनगरस्य केचन मुख्याः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति: 1. मोनाको आर्थिकमण्डलम् (MEB): MEB इत्यस्य उद्देश्यं विदेशीयनिवेशं आकर्षयितुं मोनाकोनगरे आर्थिकविकासं प्रवर्धयितुं च अस्ति। स्थानीयाधिकारिभिः सह व्यवसायान् संयोजयितुं महत्त्वपूर्णां भूमिकां निर्वहति, संजालस्य अवसरान् च प्रदाति । जालपुटम् : https://en.meb.mc/ 2. मोनाको एसोसिएशन आफ् फाइनेंशियल एक्टिविटीज (AMAF): एएमएएफ मोनाको इत्यस्य बैंकिंगक्षेत्रस्य अन्तः संचालितवित्तीयसंस्थानां प्रतिनिधित्वं करोति तथा च अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्तवित्तीयकेन्द्ररूपेण देशस्य प्रचारं करोति। जालपुटम् : https://amaf.mc/ 3. Fédération des Entreprises Monégasques (Federation of Monégasque Enterprises - FEDEM): FEDEM सदस्यकम्पनीभ्यः वकालतसेवाः प्रदातुं खुदरा, आतिथ्य, निर्माणं, सेवा इत्यादीनां सहितं रियासतस्य अन्तः विभिन्नानां उद्योगानां हितानाम् प्रतिनिधित्वं कुर्वन् छत्रसङ्गठनस्य रूपेण कार्यं करोति जालपुटम् : https://www.fedem.mc/ 4. Chambre Immobilière Monégasque (Monaco Real Estate Chamber - CDM): CDM व्यावसायिकमानकानि निर्धारयित्वा उद्योगस्य अन्तः नैतिकप्रथानां प्रचारं कृत्वा मोनाकोनगरे रियल एस्टेटक्रियाकलापानाम् निरीक्षणं करोति। वेबसाइट् : http://www.chambre-immo-monaco.com/index-en.php 5.Monaco Economic Chamber (Chambre de l'économie sociale et solidaire) : अयं कक्षः मुख्यतया पर्यटन अथवा शिक्षाक्षेत्रेषु सामाजिक अर्थव्यवस्था उद्यमानाम् उपरि केन्द्रितः अस्ति येषु सम्बन्धितपरामर्शसेवा प्रदाति वेबसाइट:https://chambreeconomiquesocialemonaco.org/. 6.Monaco Yacht Club : अयं प्रतिष्ठितः नौका क्लबः जलक्रीडाक्रियाकलापानाम् प्रचारं करोति तदतिरिक्तं नौकाप्रबन्धनपरामर्शदातृत्वं अतिरिक्तमूल्यं निर्माय निरन्तरं समुद्रीयउद्योगविकासं शक्तिं ददाति भूमध्यसागरीयक्षेत्रे विशालधनप्रवाहं जनयति। वेबसाइट:http:///www.yacht-club-monaco.mc एते संघाः विविधक्षेत्रेषु मोनाको-अर्थव्यवस्थायाः विकासाय, विकासाय च समर्थने अभिन्नभूमिकां निर्वहन्ति । ते व्यवसायानां कृते सहकार्यं कर्तुं, नीतयः प्रभावितुं, अनुकूलव्यापारवातावरणं निर्मातुं च मञ्चं प्रददति । स्वस्वजालस्थलेषु गत्वा प्रत्येकस्य संघस्य क्रियाकलापानाम् सेवानां च विषये अधिकविस्तृतसूचनाः प्राप्तुं शक्यन्ते ।

व्यापारिकव्यापारजालस्थलानि

मोनाको, आधिकारिकतया मोनाको-राज्यम् इति प्रसिद्धं, पश्चिम-यूरोपस्य लघु सार्वभौमनगर-राज्यम् अस्ति । आकारस्य अभावेऽपि मोनाको-नगरस्य अर्थव्यवस्था सुप्रसिद्धा अस्ति, वित्तीयसेवानां, विलासपूर्णपर्यटनस्य, कैसिनो-उद्योगस्य च कृते प्रसिद्धम् अस्ति । अधः मोनाको-सम्बद्धाः केचन प्रमुखाः आर्थिक-व्यापार-जालपुटाः सन्ति । 1. इन्वेस्ट मोनाको - मोनाको इत्यस्य आर्थिकविकासमण्डलस्य आधिकारिकजालस्थलम्। एतत् मोनाकोनगरे व्यवसायानां स्थापनायाः, निवेशस्य अवसरानां, विविधक्षेत्राणां च विषये व्यापकसूचनाः प्रदाति । जालपुटम् : https://www.investmonaco.com/ 2. आर्थिकविकाससङ्घः (CDE) - मोनाकोनगरे आर्थिकविकासं प्रवर्धयति इति व्यावसायिकसङ्घः । अस्य जालपुटे उद्यमिनः कृते संसाधनाः, स्थानीयव्यापारस्य अवसरानां विवरणं च प्राप्यते । जालपुटम् : http://cde.mc/ 3.समुद्रीकार्यविभागः (Direction de l'Aviation Civile et des Affaires Maritimes) - अस्य शासकीयसङ्गठनस्य वेबसाइट् जहाजपञ्जीकरणं, नौकानां नियमाः, आनन्दशिल्पानां च सहितं समुद्रीयकार्याणां विषये सूचनां प्रदाति। जालपुटम् : https://marf.mc/ 4.मोनाको सांख्यिकी - मोनाको अर्थव्यवस्थायाः जनसंख्यायाश्च सम्बद्धानां आँकडानां संग्रहणं विश्लेषणं च कर्तुं उत्तरदायी आधिकारिकसांख्यिकीयसंस्था। तेषां जालपुटे विभिन्नानां आर्थिकसूचकानाम् विषये व्यापकाः प्रतिवेदनाः प्रस्तुताः सन्ति । जालपुटम् : http://www.monacostatistics.mc/en 5.मोनाको सरकारी पोर्टल – आधिकारिकं सर्वकारीयजालस्थलं यस्मिन् कर, अनुज्ञापत्र/अनुज्ञापत्रप्रक्रिया इत्यादीनां व्यावसायिकक्रियाकलापानाम् समर्पितानां विभागानां तथा च रियासतस्य सार्वजनिकक्रयणस्य अवसरानां विषये सूचनाः सन्ति। जालपुटम् : https://en.gouv.mc/ 6.The Monte-Carlo Society des Bains de Mer (SBM) – SBM Casino de Monte-Carlo इत्यादीनां प्रतिष्ठितस्थलानां सहितं होटलं & रिसोर्टं च संचालयति। अस्य निगमजालस्थले विश्वस्य अभिजातग्राहकानाम् लक्ष्यं कृत्वा सम्मेलनानां वा प्रदर्शनीनां वा कृते उपलभ्यमानानां आयोजनस्थलानां सह तेषां सम्पत्तिः प्रदर्शयति जालपुटम् : https://www.montecarlosbm.com/en 7.Monte Carlo International TV Festival – वैश्विकमाध्यमव्यावसायिकान् आकर्षयति वार्षिकः दूरदर्शनमहोत्सवः यः मोनाकोनगरे भवति। महोत्सवस्य जालपुटे सहभागिता, प्रायोजकत्वस्य अवसराः, पूर्वकार्यक्रमाः च इति सूचनाः प्राप्यन्ते । जालपुटम् : https://www.tvfestival.com/ एतानि वेबसाइट्-स्थानानि मोनाको-नगरस्य अर्थव्यवस्थायाः विभिन्नपक्षेषु यथा निवेशस्य अवसराः, व्यावसायिकविकाससंसाधनं, सांख्यिकी & आँकडाविश्लेषणं, सरकारीविनियमाः प्रक्रियाः च तथा च पर्यटनं समुद्रीयकार्याणि च इत्यादीनां प्रमुखक्षेत्राणां अन्वेषणं प्रददति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

मोनाको-नगरस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र तेषु केचन स्वस्व-URL-सहितं सन्ति । 1. विश्व एकीकृतव्यापारसमाधानम् (WITS) - एषा वेबसाइट् 200 तः अधिकानां देशानाम् अन्तर्राष्ट्रीयवस्तूनाम् व्यापारस्य, शुल्कस्य, सेवानां च आँकडानां प्रवेशं प्रदाति। देशं इष्टवर्षं च चयनं कृत्वा मोनाकोनगरस्य व्यापारसूचनाः प्राप्तुं शक्नुवन्ति । यूआरएलः https://wits.worldbank.org/ 2. ITC Trade Map - ITC Trade Map मोनाको सहितं 220 तः अधिकानां देशानाम् व्यापकव्यापारसांख्यिकीयं बाजारपरिवेशसूचना च प्रदाति। आयातस्य, निर्यातस्य, शुल्कस्य, अन्येषां सूचकानाम् विषये विस्तृतानि आँकडानि अत्र प्रदत्तानि सन्ति । URL: https://www.trademap.org/ इति । 3. यूरोपीय-आयोगस्य मार्केट-प्रवेश-दत्तांशकोशः (MADB) - MADB भवन्तं यूरोपीयसङ्घेन (EU) मोनाको-सदृशेभ्यः गैर-यूरोपीयसङ्घस्य देशेभ्यः उत्पादेषु प्रयुक्तानि विशिष्टानि आयातनिर्यातशुल्कानि अन्वेष्टुं शक्नोति। URL: https://madb.europa.eu/madb/indexPubli.htm 4. संयुक्तराष्ट्रसङ्घस्य COMTRADE आँकडाकोषः - COMTRADE एकः व्यापकः आँकडाकोषः अस्ति यस्मिन् मोनाको सहितस्य 200 तः अधिकानां देशानाम् क्षेत्राणां च वैश्विकव्यापारस्य आँकडानि सन्ति URL: https://comtrade.un.org/data/ इति ग्रन्थः । कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु व्यापारदत्तांशसम्बद्धेषु भिन्नस्तरस्य विवरणं प्रदत्तं भवति तथा च केषुचित् सन्दर्भेषु पञ्जीकरणस्य सदस्यतायाः वा आवश्यकता भवितुम् अर्हति । मोनाको इत्यादिदेशस्य कस्यचित् विशेषस्य विषये सटीकं अद्यतनं च व्यापारसूचना प्राप्तुं अर्थव्यवस्थामन्त्रालयः अथवा समर्पितानां सांख्यिकीसंस्थानां आधिकारिकसरकारीस्रोतानां परामर्शः सर्वदा अनुशंसितः भवति

B2b मञ्चाः

मोनाको, फ्रेंच रिवेरा-नगरे स्थितस्य लघु-स्वतन्त्र-नगर-राज्यस्य रूपेण, अनेकैः B2B-मञ्चैः सह जीवन्तं व्यापार-वातावरणं वर्तते, ये व्यवसायान् संयोजयन्ति, व्यापारं च सुलभं कुर्वन्ति अत्र मोनाकोनगरस्य केचन B2B मञ्चाः स्वस्वजालस्थलैः सह सन्ति: 1. eTradeMonteCarlo: एतत् ऑनलाइन B2B मञ्चं मोनाको अन्येषां देशानाम् अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनं प्रति केन्द्रितम् अस्ति। अस्मिन् मोनाकोनगरस्य व्यवसायैः प्रदत्तानां उत्पादानाम् सेवानां च विस्तृतश्रेणी प्रदर्शिता अस्ति । जालपुटम् : www.etrademonaco.com 2. MonacoEconomicBoard: वेबसाइट् मोनाकोनगरे विभिन्नक्षेत्रेषु कार्यं कुर्वतीनां कम्पनीनां अन्तरक्रियाशीलनिर्देशिकां दर्शयति, येन व्यवसायानां कृते सम्भाव्यसाझेदारानाम् अथवा सेवाप्रदातृणां अन्वेषणं सुलभं भवति। रियासते निवेशस्य अवसरानां विषये अपि सूचनाः प्राप्यन्ते । जालपुटम् : www.monacoforbusiness.com 3. BusinessDirectoryMonaco: एतत् B2B मञ्चं मोनाको-नगरे स्थितानां कम्पनीनां विस्तृतसूचीं प्रदाति, येन उपयोक्तारः रियासतस्य व्यावसायिकसमुदायस्य अन्तः आवश्यकानि विशिष्टानि उद्योगानि वा सेवानि वा अन्वेष्टुं शक्नुवन्ति। वेबसाइटः www.businessdirectorymonaco.mc 4.MonacodExport: एतत् मञ्चं विशेषतया Monegasque निर्यातकानां सहायतायै डिजाइनं कृतम् अस्ति यत् तेभ्यः संसाधनं, बाजारदत्तांशं, तथा च मिलानसेवाः प्रदातुं वैश्विकरूपेण तेषां व्याप्तेः विस्तारं कर्तुं सहायतां कुर्वन्ति। एतत् स्थानीयनिर्यातकान् मोनेगास्क्-वस्तूनाम् सेवासु च रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धं करोति । वेबसाइट्: export.businessmonaco.com/en/ 5.Monte Carlo Business Club : एकः अनन्यः संजालसमुदायः विभिन्नक्षेत्रेभ्यः व्यावसायिकान् संयोजयति ये Monte Carlo/Monaco.The मञ्चे आधारिताः सन्ति वा रुचिं लभन्ते।मञ्चः सदस्यानां मध्ये सम्बन्धनिर्माणं प्रोत्साहयन्तः उद्योगविशिष्टान् कार्यक्रमान् आयोजयति। जालस्थलम् : https://montecarlobusinessclub.com/ एते मञ्चाः मोनाको-नगरे स्थितैः कम्पनीभिः सह कार्यं कुर्वतां वा सहकार्यं कर्तुं रुचिं विद्यमानानाम् व्यवसायानां कृते एकं मार्गं प्रददति यत् ते संयोजयितुं, सूचनां साझां कर्तुं, स्व-उत्पादानाम्/सेवानां प्रचारं कर्तुं, विविध-उद्योगेषु नूतन-व्यापार-अवकाशानां अन्वेषणं च कुर्वन्ति अस्वीकरणटिप्पणी : पूर्वोक्तजालस्थलेषु कालान्तरे परिवर्तनं भवितुम् अर्हति; अतः मोनाकोनगरे एतेषां B2B मञ्चानां अद्यतनसंस्करणं प्राप्तुं प्रासंगिककीवर्डस्य उपयोगेन ऑनलाइन अन्वेषणं कर्तुं सल्लाहः भवति।
//