More

TogTok

मुख्यविपणयः
right
देश अवलोकन
ग्रेनेडा, आधिकारिकतया ग्रेनेडाद्वीपः इति नाम्ना प्रसिद्धः, कैरिबियनसागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । त्रिनिदाद्-टोबैगो-देशयोः वायव्यदिशि, वेनेजुएलादेशस्य ईशानदिशि च अयं स्थलः अस्ति । ३४४ वर्गकिलोमीटर्मिते ग्रेनेडादेशे ग्रेनेडा इति मुख्यद्वीपः, अनेके लघुद्वीपाः च सन्ति । ग्रेनेडा-देशस्य जनसंख्या प्रायः ११२,००० जनाः सन्ति । अस्य अधिकांशः निवासिनः आफ्रिकादेशस्य दासानाम् वंशजाः सन्ति ये औपनिवेशिककाले वृक्षारोपणकार्यं कर्तुं आनीताः आसन् । ग्रेनेडादेशे आङ्ग्लभाषा एव भाष्यते । ग्रेनेडा-देशस्य अर्थव्यवस्था मुख्यतया कृषि-पर्यटनयोः उपरि अवलम्बते । जायफल, दालचीनी, लवङ्ग, अदरक इत्यादीनां मसालानां उत्पादनं निर्यातं च कृत्वा अयं देशः प्रसिद्धः अस्ति । अस्य प्रचुरमसालस्य उत्पादनस्य कारणेन "स्पाइस् आइल्" इति उपाधिः प्राप्ता अस्ति । तदतिरिक्तं निर्यातार्थं कदलीफलम् इत्यादीनि उष्णकटिबंधीयफलानि अपि उत्पाद्यन्ते । देशस्य अर्थव्यवस्थायाः अपि समर्थने पर्यटनस्य महती भूमिका अस्ति । ग्रेनेडा-देशस्य सुरम्यदृश्यानि आगन्तुकाः आकृष्टाः भवन्ति यत्र ताड-समुद्रतटाः सन्ति, येषु स्फटिक-स्पष्ट-फीरोजा-जलं भवति । अस्मिन् द्वीपे स्नोर्केल्, स्कूबा डाइविंग्, नौकायानम् इत्यादीनि विविधानि जलक्रियाणि सन्ति । ग्रेनेडियनाः स्वस्य जीवन्तसंस्कृतेः गर्वं कुर्वन्ति यत् समीपस्थद्वीपेभ्यः अन्यैः सह पश्चिमाफ्रिका, फ्रेंच, ब्रिटिश, कैरिब अमेरिकन प्रभावानां मिश्रणं प्रतिबिम्बयति। इयं सांस्कृतिकवैविध्यं तेषां सङ्गीतविधासु यथा calypso & reggae इति वर्षभरि उत्सवेषु प्रदर्शितानां पारम्परिकनृत्यानां सह मिलित्वा दृश्यते। ग्रेनेडियन-व्यञ्जनेषु स्थानीय-उत्पादाः यथा तस्य परितः जलात् समुद्रीभोजनं, क्षेत्रीयरूपेण उत्पाद्यमानाः मसालाः च समाविष्टाः सुस्वादयुक्ताः व्यञ्जनानि प्रदर्शितानि सन्ति लोकप्रियस्थानीयव्यञ्जनानि सन्ति यथा ऑयल डाउन (ब्रेडफ्रूट् इत्यनेन निर्मितः समृद्धः स्टू), कल्लालू (पत्रयुक्तः सब्जीसूपः), जर्क चिकन अथवा पारम्परिकमसालेन मसालेन मसालायुक्तः मत्स्यः शासनव्यवस्थायाः दृष्ट्या,ग्रेनाडा राज्ञी एलिजाबेथद्वितीयस्य नेतृत्वे संवैधानिकराजतन्त्रस्य अन्तर्गतं संसदीयप्रजातन्त्रस्य अनुसरणं करोति; तथापि,राष्ट्रे एकः निर्वाचितः प्रधानमन्त्री अस्ति यः सर्वकारस्य प्रमुखः, राज्यप्रमुखः च इति कार्यं करोति । ग्रेनेडादेशस्य विधिव्यवस्था आङ्ग्लसामान्यन्यायस्य आधारेण अस्ति । समग्रतया ग्रेनेडा-देशः उष्णकटिबंधीयः स्वर्गः अस्ति यः स्वस्य आश्चर्यजनक-प्राकृतिक-सौन्दर्यस्य, समृद्धानां सांस्कृतिकपरम्पराणां, सुस्वादयुक्तानां भोजनानां च कृते प्रसिद्धः अस्ति । अत्र एकः अद्वितीयः कैरिबियन-अनुभवः प्राप्यते यः विश्वस्य सर्वेभ्यः आगन्तुकान् आकर्षयति तथा च अस्य निवासिनः कृते शान्तिपूर्णं मैत्रीपूर्णं च वातावरणं निर्वाहयति
राष्ट्रीय मुद्रा
ग्रेनेडा-देशः पूर्वे कैरिबियनसागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । ग्रेनेडा-देशस्य मुद्रा पूर्व-कैरिबियन-डॉलर् (XCD) इति कथ्यते । न केवलं ग्रेनेडादेशे अपितु अन्येषु कतिपयेषु देशेषु अपि एषा आधिकारिकमुद्रा अस्ति, यथा एङ्गुइला, एण्टिगुआ एण्ड् बार्बुडा, डोमिनिका, माण्ट्सेराट्, सेण्ट् किट्स् एण्ड् नेविस्, सेण्ट् लुसिया, सेण्ट् विन्सेन्ट् एण्ड् ग्रेनेडिन्स् च पूर्वी कैरिबियन डॉलरः १९७६ तः २.७० XCD तः १ USD यावत् नियतदरेण संयुक्तराज्यस्य डॉलरेन सह सम्बद्धः अस्ति ।अस्य अर्थः अस्ति यत् तेषां विनिमयदरः नित्यः एव तिष्ठति, तेषां अर्थव्यवस्थायाः अन्तः स्थिरतां च अनुमन्यते ग्रेनेडादेशे सेण्ट्-रूप्यकाणि (EC$) मुद्राः अपि च पञ्च-डॉलर् (EC$5), दश-डॉलर् (EC$10), विंशति-डॉलर् (EC$20), पञ्चाशत्-डॉलर् (EC$50), तथा च... शतं डॉलरं (EC$100) । मुद्रायाः आदानप्रदानं सम्पूर्णे देशे बङ्केषु अथवा अधिकृतेषु विदेशीयविनिमयव्यापारिषु सुलभतया कर्तुं शक्यते । पर्यटनक्षेत्रेषु प्रमुखक्रेडिट् अथवा डेबिट् कार्ड् इत्यस्य उपयोगेन सुविधाजनकनगदनिष्कासनार्थं एटीएम-इत्येतत् सुलभतया उपलभ्यते । यद्यपि केचन प्रतिष्ठानानि होटेलबिलम् अथवा भ्रमणम् इत्यादिषु बृहत्तरेषु व्यवहारेषु अमेरिकीडॉलर् अथवा अन्ये प्रमुखमुद्राः यथा ब्रिटिशपाउण्ड् वा यूरो वा स्वीकुर्वन्ति तथापि सामान्यतया दैनन्दिनक्रयणार्थं पूर्वीयकैरिबियनडॉलर् भवितुं सल्लाहः दीयते आगन्तुकाः नकलीधनस्य दृष्टिः स्थापयितव्याः, पथविक्रेतृभ्यः परिवर्तनं प्राप्य सावधानाः भवेयुः । पश्चात् किमपि सम्भाव्यं समस्यां परिहरितुं स्वटिप्पणीनां स्वीकारात् पूर्वं सम्यक् परीक्षितुं सर्वदा सल्लाहः भवति। समग्रतया, ग्रेनेडा-देशस्य मुद्रा-स्थितेः मूलभूत-अवगमनं भवति चेत्, अस्य सुन्दरस्य द्वीप-राष्ट्रस्य भ्रमणस्य समये सुचारु-वित्तीय-अनुभवं सुनिश्चित्य सहायकं भवितुम् अर्हति
विनिमय दर
ग्रेनेडादेशस्य कानूनी मुद्रा पूर्वी कैरिबियन डॉलर (XCD) अस्ति । अधः विश्वस्य केषाञ्चन प्रमुखमुद्राणां विरुद्धं ग्रेनेडा पूर्वकैरिबियन-डॉलरस्य अनुमानितविनिमयदरः (केवलं सन्दर्भार्थं) अस्ति : एकः डॉलरः प्रायः २.७० XCD इत्यस्य बराबरः भवति १ यूरो ३.०४ XCD इत्यस्य बराबरम् अस्ति १ पौण्ड् प्रायः ३.६६ XCD भवति एकः कनाडा-डॉलर् प्रायः २.०३ XCD अस्ति कृपया ज्ञातव्यं यत् एते दराः वर्तमानविपण्यस्थित्याधारिताः सन्ति तथा च वास्तविकसमयस्य दराः भिन्नाः भवितुम् अर्हन्ति । अनुशंसितं यत् यदा भवन्तः समीचीनदत्तांशस्य आवश्यकतां अनुभवन्ति तदा Forex trading platforms अथवा financial institutions इत्यस्मात् नवीनतमं उद्धरणं परामर्शं कुर्वन्तु।
महत्त्वपूर्ण अवकाश दिवस
ग्रेनेडा, "स्पाइस् आइल्" इति अपि ज्ञायते, कैरिबियनसागरे स्थितः सुन्दरः देशः अस्ति । वर्षेषु ग्रेनेडादेशे समृद्धा सांस्कृतिकविरासतां विकसिता अस्ति, या तस्य जीवन्तं उत्सवेषु, उत्सवेषु च प्रतिबिम्बितम् अस्ति । अस्य केचन महत्त्वपूर्णाः अवकाशदिनानि अन्वेषयामः। 1. स्वातन्त्र्यदिवसः : फरवरी-मासस्य 7 दिनाङ्के आचरितः अयं सार्वजनिक-अवकाशः 1974 तमे वर्षे ग्रेनेडा-देशस्य ब्रिटिश-शासनात् स्वातन्त्र्यं भवति ।उत्सवेषु सम्पूर्णे द्वीपे परेडः, संगीतसङ्गीताः, सांस्कृतिकप्रदर्शनानि च सन्ति 2. कार्निवलः : "स्पाइसेमास्" इति नाम्ना प्रसिद्धः ग्रेनेडा-नगरस्य कार्निवलः द्वीपे सर्वाधिकं प्रतीक्षितेषु कार्यक्रमेषु अन्यतमः अस्ति । अगस्तमासे प्रतिवर्षं आयोजिते अस्मिन् रङ्गिणः वेषभूषाः, सजीवसङ्गीतं (कैलिप्सो तथा सोका), आडम्बरपूर्णाः प्लवकाः, नृत्यं कुर्वन्तः स्थानीयजनाः आगन्तुकाः च सह रोमाञ्चकारीः वीथिपार्टिः च प्रदर्शिताः सन्ति 3. ईस्टर-सोमवासरः : ईस्टर-सप्ताहस्य समाप्तेः (मार्च-मासस्य वा एप्रिल-मासस्य वा) समये सम्पूर्णे ग्रेनेडा-देशे आचर्यते, अयं दिवसः समुद्रतटेषु वा उद्यानेषु वा पिकनिकं कृत्वा सामुदायिकसमागमं प्रोत्साहयति यत्र परिवाराः पारम्परिकभोजनस्य आनन्दं लभन्ते यथा उष्णक्रॉस् बन्सः, तले मत्स्याः च। 4. कैरियाको रेगाटा महोत्सवः : जुलै-अगस्त-मासेषु कैरियाको-द्वीपे भवति अयं महोत्सवः ग्रेनेडियन-नौका-निर्माण-विरासतां सुन्दर-निर्मित-काष्ठ-नौकानां मध्ये रोमाञ्चकारी-नौका-दौडैः सह उत्सवं करोति 5. क्रिसमसः : ईसाईप्रधानराष्ट्रत्वेन सम्पूर्णे ग्रेनेडादेशे दिसम्बरमासस्य अन्ते जनवरीमासे आरम्भपर्यन्तं क्रिसमसस्य उत्सवः बहुधा आचर्यते । उत्सवस्य ऋतौ चर्चसेवाः समाविष्टाः सन्ति तथा च स्टीलबैण्डप्रदर्शनस्य, परङ्गसङ्गीतस्य (लोकगीतानां), कृष्णकेकः, अदरकस्य बीयर इत्यादीनां पारम्परिकव्यञ्जनानां माध्यमेन स्थानीयसंस्कृतेः पक्षान् अपि आलिंगयन्ति ६ श्रमिकदिवसः : वैश्विकरूपेण मे १ दिनाङ्के मान्यताप्राप्तः; श्रमिकाणां सम्मुखीभूतानां सामाजिकन्यायस्य विषयेषु बलं दत्त्वा मार्च-सभा इत्यादिभिः विविधैः कार्यक्रमैः स्वराष्ट्रस्य विकासे श्रमिकानाम् योगदानं स्वीकुर्वति। एते केवलं कतिपयेषु उल्लेखनीय-उत्सवेषु सन्ति ये ग्रेनेडियन-जनानाम् इतिहासे, परम्परासु, कलात्मकतायां,वर्षे यावत् प्राकृतिकसौन्दर्येषु च गौरवं प्रदर्शयन्ति!
विदेशव्यापारस्य स्थितिः
ग्रेनेडा-देशः कैरिबियनसागरे स्थितः लघुद्वीपदेशः अस्ति । द्वीपराष्ट्रत्वेन ग्रेनेडादेशः स्वस्य आर्थिकआवश्यकतानां पूर्तये अन्तर्राष्ट्रीयव्यापारे बहुधा अवलम्बते । ग्रेनेडादेशस्य मुख्यनिर्यासेषु जायफलः, कोको, कदलीफलम् इत्यादीनि कृषिजन्यपदार्थानि सन्ति । अयं देशः प्रायः "स्पाइस् आइल्" इति उच्यते यतः अयं देशः विश्वस्य जायफलस्य, गदास्य च बृहत्तमेषु उत्पादकेषु अन्यतमः अस्ति । एतेषां मसालानां विश्वव्यापी महती माङ्गलिका वर्तते, तेषां ग्रेनेडा-देशस्य निर्यात-उपार्जने महत्त्वपूर्णं योगदानं भवति । कृषिजन्यपदार्थानाम् अतिरिक्तं ग्रेनेडादेशः वस्त्रं, पादपरिधानं, विद्युत्यन्त्राणि च इत्यादीनि वस्तूनि निर्यातयति । विनिर्माणक्षेत्रे अन्तिमेषु वर्षेषु विशेषतः परिधानस्य वस्त्रस्य च उत्पादनस्य महती वृद्धिः अभवत् । आयातपक्षे ग्रेनेडा-देशः ऊर्जा-आवश्यकतानां अन्येषां च आवश्यकवस्तूनाम् अधिकतया आयातानां उपरि निर्भरः अस्ति । देशः त्रिनिदाद्-टोबैगो, चीन, अमेरिका, बार्बाडोस् इत्यादिभ्यः देशेभ्यः पेट्रोलियम-उत्पादाः, खाद्यपदार्थाः, यन्त्र-उपकरणाः, वाहनानि च इत्यादीनि मालानि आयातयति ग्रेनेडादेशेन CARICOM (The Caribbean Community) इत्यादीनां क्षेत्रीयसङ्गठनानां माध्यमेन तथा च द्विपक्षीयव्यापारसम्झौतानां माध्यमेन विश्वस्य विभिन्नैः देशैः सह व्यापारसम्बन्धः स्थापितः एतेषां सम्झौतानां उद्देश्यं देशानाम् मध्ये व्यापारोदारीकरणं प्रवर्धयित्वा अन्तर्राष्ट्रीयसहकार्यं पोषयितुं भवति । विदेशीयविनिमयस्य अर्जने महत्त्वपूर्णं योगदानं दत्त्वा ग्रेनेडा-देशस्य अर्थव्यवस्थायां पर्यटनस्य अपि महत्त्वपूर्णा भूमिका अस्ति । चित्रमयसमुद्रतटैः, लसत्प्रदेशैः च प्रतिवर्षं विश्वस्य सर्वेभ्यः पर्यटकानाम् आकर्षणं भवति । सीमितप्राकृतिकसंसाधनयुक्तं लघुराष्ट्रं भवति चेदपि तस्य व्यापारः ग्रेनेडादेशस्य अर्थव्यवस्थायाः अत्यावश्यकः भागः अस्ति।कृषिक्षेत्रात् परं तेषां निर्यातमूलस्य विविधतां कर्तुं बहवः प्रयत्नाः कृताः सन्ति तथा च तेषां निर्माणक्षेत्रं सुदृढं कुर्वन्ति।अनुकूलव्यापारनीतिभिः अग्रे प्रगतिः आर्थिकवृद्धिं अपि वर्धयितुं साहाय्यं कर्तुं शक्नोति अस्य सुन्दरस्य द्वीपराष्ट्रस्य कृते अधिकं
बाजार विकास सम्भावना
ग्रेनेडा-नगरं कैरिबियन-प्रदेशे स्थितं लघुद्वीपराष्ट्रम् अस्ति । प्रायः एकलक्षजनसंख्यायुक्तः ग्रेनेडादेशः आकारस्य, विपण्यक्षमतायाः च दृष्ट्या तुच्छः इति भासते । परन्तु देशस्य अनेकाः अद्वितीयाः विशेषताः सन्ति ये अस्य आशाजनकाः अन्तर्राष्ट्रीयव्यापारसंभावनासु योगदानं ददति । प्रथमं ग्रेनेडा कृषिक्षेत्रे विशेषतः जायफल, दालचीनी इत्यादीनां मसालानां उत्पादनार्थं प्रसिद्धम् अस्ति । एते मसालाः उत्तमगुणवत्तायाः अद्वितीयस्वादस्य च कारणेन विश्वव्यापीरूपेण अत्यन्तं प्रार्थिताः सन्ति । एतस्य लाभस्य लाभं स्वीकृत्य ग्रेनेडा-देशस्य वैश्विकमसालाविपण्ये प्रमुखः खिलाडी भवितुम् अर्हति । अन्यराष्ट्रैः सह व्यापारसम्बन्धं वर्धयितुं कम्पनयः एतेषां उत्पादानाम् निर्यातस्य अवसरान् अन्वेष्टुं शक्नुवन्ति । द्वितीयं, ग्रेनेडा-देशस्य प्राचीनतटाः प्रतिवर्षं विश्वस्य अनेकाः पर्यटकाः आकर्षयन्ति । एतेन समृद्धपर्यटन-उद्योगस्य विकासस्य अवसरः प्राप्यते, विभिन्नवस्तूनाम् सेवानां च आयातेन अन्तर्राष्ट्रीय-आगन्तुकानां आवश्यकतानां पूर्तये च अवसरः प्राप्यते । सांस्कृतिकपारम्परिक आकर्षणानां सह होटेल/रिसॉर्ट् आधारभूतसंरचनानां विकासेन रोजगारस्य अवसराः वर्धिताः भविष्यन्ति तथा च विदेशीयपदार्थानाम् नूतनानां विपण्यानाम् निर्माणं भविष्यति। तदतिरिक्तं अन्येषां कैरिबियनदेशानां समीपे ग्रेनेडा-देशस्य स्थानं क्षेत्रीय-एकीकरणस्य अवसरान् प्रददाति । CARICOM (Caribbean Community) व्यापारसम्झौतेन क्षेत्रस्य अन्तः विविधबाजारेषु प्राधान्यप्रवेशः प्रदत्तः भवति तथा च सदस्यराज्येभ्यः उत्पन्नवस्तूनाम् उपरि कतिपयानि आयातशुल्कानि वा शुल्कानि वा समाप्ताः भवन्ति एतस्य क्षेत्रीयसहकार्यरूपरेखायाः लाभं गृहीत्वा व्यवसायाः राष्ट्रियसीमाभ्यः परं स्वस्य व्याप्तिम् विस्तारयितुं शक्नुवन्ति तथा च सम्पूर्णे कैरिबियनदेशे बृहत्तरेषु उपभोक्तृविपण्येषु टैपं कर्तुं शक्नुवन्ति। अपि च, वैश्विकरूपेण स्थायिकृषिप्रथासु जैविकपदार्थेषु च रुचिः वर्धमाना अस्ति । बृहत्तर औद्योगिकराष्ट्रानां तुलने ग्रेनेडादेशस्य तुल्यकालिकरूपेण अस्पृष्टं पारिस्थितिकीतन्त्रं दृष्ट्वा सः जैविकफलानां, शाकानां वा कोकोबीनसदृशानां विशेषसस्यानां उत्पादकरूपेण स्वं स्थापयितुं शक्नोति यस्य विश्वव्यापी स्वास्थ्यसचेतनानां उपभोक्तृणां मध्ये व्यापकमागधा वर्तते। समग्रतया,ग्रेनाडा भूमिक्षेत्रस्य जनसंख्यायाः च विषये लघुः भवितुम् अर्हति; तथापि अन्तर्राष्ट्रीयव्यापारविकासस्य दृष्ट्या अस्य महती अप्रयुक्ता क्षमता अस्ति।अवकाशाः न केवलं कृषिक्षेत्रे अपितु पर्यटनस्य,आतिथ्यक्षेत्रस्य,क्षेत्रीयैकीकरणस्य च अन्तः अपि सन्ति यस्य स्थानस्य उद्योगविशेषीकरणस्य च धन्यवादः।ग्रेनाडा वैश्विकक्षेत्रे महत्त्वपूर्णः खिलाडी भवितुम् अर्हति विपणि।
विपण्यां उष्णविक्रयणानि उत्पादानि
ग्रेनेडा-देशस्य विदेशव्यापार-बाजारस्य सम्भाव्य-उच्च-माङ्ग-उत्पादानाम् अभिज्ञानार्थं स्थानीय-प्राथमिकता, आर्थिक-स्थितयः, वैश्विक-प्रवृत्तिः च इत्यादीनां विविध-कारकाणां विचारः अत्यावश्यकः ग्रेनेडादेशे अन्तर्राष्ट्रीयव्यापारार्थं विपण्ययोग्यानां उत्पादानाम् चयनं कथं करणीयम् इति विषये केचन सुझावाः अत्र सन्ति: 1. कृषिः कृषि-आधारित-उत्पादाः च : ग्रेनेडा-देशे सशक्तः कृषिक्षेत्रः अस्ति, यत्र मसालाः (जाफलक, दालचीनी), कोकोबीन्स्, उष्णकटिबंधीयफलाः (कदली, आमः) इत्यादीनि उत्पादनानि सन्ति एतेषां वस्तूनाम् विदेशेषु विद्यमानमागधा अस्ति, तेषां प्रचारः ब्राण्डिंग्, गुणवत्तानियन्त्रणपरिपाटानां माध्यमेन च कर्तुं शक्यते । 2. मूल्य-वर्धित-खाद्य-उत्पादाः : कच्चे कृषि-उत्पादात् परं, स्थानीय-फलेभ्यः निर्मिताः विदेशीयाः मुरब्बा/जेली-इत्यादीनां मूल्य-वर्धित-खाद्य-वस्तूनाम् अथवा जायफलात् प्राप्तानां जैविक-पूरकाणां विषये ध्यानं दत्त्वा स्वास्थ्य-सचेत-बाजारेषु टैपं कर्तुं शक्यते 3. पर्यावरण-अनुकूल-उत्पादाः : स्थायित्वस्य पर्यावरणस्य संरक्षणस्य च विषये वर्धमानं वैश्विकं बलं दत्त्वा कदलीपत्रेभ्यः अथवा वेणु-आधारित-गृह-वस्तूनाम् निर्मिताः जैव-अपघटनीय-पैकेजिंग-सामग्रीः इत्यादयः पर्यावरण-अनुकूल-उत्पादाः अन्तर्राष्ट्रीय-बाजारेषु अनुकूलतां प्राप्तुं शक्नुवन्ति स्म 4. हस्तशिल्पं स्मृतिचिह्नं च : ग्रेनेडादेशस्य समृद्धा सांस्कृतिकविरासतां स्थानीयलोककथानां प्रतिनिधित्वं कुर्वन्तः पारम्परिकडिजाइनं वा लकड़ीनक्काशीं वा समाविष्टं कुम्भकारस्य सामानं इत्यादीनां अद्वितीयहस्तनिर्मितवस्तूनाम् उत्पादनं कुर्वन् समृद्धस्य हस्तशिल्प-उद्योगस्य विकासस्य अवसरं प्रदाति। ९. 6. आला पेयम् : कॉफी अथवा चाय इत्यादिभ्यः पारम्परिकविकल्पेभ्यः परं वैकल्पिकपेयस्य प्रति हाले प्रवृत्तानां पूंजीकरणं स्वास्थ्य-सचेत-उपभोक्तृभ्यः लक्ष्यं कृत्वा ग्रेनेडिन-स्वादैः वा जायफल-आधारित-ऊर्जा-पेयैः युक्तानां पेयानां परिचयस्य अवसरान् प्रस्तुतं करोति। 7. समुद्रीयसंसाधनम् : टूना अथवा स्नैपरविविधता इत्यादीनां मत्स्यजातीनां सहितं प्रचुरं समुद्रीयसंसाधनयुक्तं कैरिबियनसागरस्य परितः स्थानं दृष्ट्वा - वैश्विकरूपेण विशेषसमुद्रीभोजनवितरकेभ्यः प्रत्यक्षतया ताजा/जमे समुद्रीभोजनस्य निर्यातस्य संभावनानां अन्वेषणं विचारणीयं भवति। 8. नवीकरणीय ऊर्जासमाधानम् : स्थायि ऊर्जासमाधानस्य आवश्यकतायाः कारणात् ग्रेनेडा सौरशक्तिप्रणालीषु, पवनटरबाइनेषु, जैवईंधननिर्माणेषु वा विशेषज्ञतां विद्यमानं उद्योगं विकसितुं शक्नोति। उत्पादचयनस्य अन्यः महत्त्वपूर्णः पक्षः अस्ति यत् सम्भाव्यलक्ष्यविपणनानां पहिचानाय, प्रतिस्पर्धास्तरं अवगन्तुं, व्यवहार्यमूल्यनिर्धारणरणनीतयः च स्थापयितुं विपण्यसंशोधनं व्यवहार्यता अध्ययनं च करणीयम् स्थानीयनिर्यातप्रवर्धन एजेन्सीभिः सह सहकार्यं वा अन्तर्राष्ट्रीयव्यापारविशेषज्ञानाम् सहायतां प्राप्तुं निर्यातकानां लाभप्रदबाजारस्य आलम्बनानां पहिचाने तदनुसारं उत्पादानाम् अनुकूलने च अधिका सहायता भवितुमर्हति। स्मर्यतां यत् उपभोक्तृ-प्राथमिकतानां विषये अवगतं भवति तथा च नियमितरूपेण उत्पाद-प्रस्तावानां अद्यतनीकरणं ग्रेनेडा-देशस्य विदेश-व्यापार-बाजारे भवतः प्रतिस्पर्धां वर्धयिष्यति |.
ग्राहकलक्षणं वर्ज्यं च
ग्रेनेडा कैरिबियन-देशस्य एकं लघुद्वीपराष्ट्रं प्राकृतिकसौन्दर्यस्य, उष्णजलवायुस्य, मित्रवतः जनानां च कृते प्रसिद्धम् अस्ति । यदा ग्रेनेडादेशे ग्राहकव्यवहारस्य विषयः आगच्छति तदा मनसि स्थापयितुं कतिपयानि प्रमुखलक्षणानि वर्जनाश्च सन्ति । ग्रेनेडा-देशस्य जनाः सामान्यतया पर्यटकानाम् स्वागतं कुर्वन्ति, आतिथ्यं च कुर्वन्ति । ते उत्तमं ग्राहकसेवां प्रदातुं आगन्तुकान् स्वगृहे एव अनुभूयन्ते इति गर्वं कुर्वन्ति। ग्राहकाः स्थानीयजनैः सह संवादं कुर्वन्तः विनयपूर्णं अभिवादनं, यथार्थं स्मितं च अपेक्षितुं शक्नुवन्ति। ग्रेनेडियनग्राहकसंस्कृतेः एकः महत्त्वपूर्णः पक्षः व्यक्तिगतस्थानस्य सम्मानः अस्ति । स्थानीयजनाः मित्रवतः सन्ति चेदपि ते स्वस्य गोपनीयतायाः अपि मूल्यं ददति । यावत् भवतः निकटसम्बन्धः न विकसितः तावत् कस्यचित् व्यक्तिगतस्थानं न आक्रमयन्तु, अतिपरिचितव्यवहारं वा न कुर्वन्तु । संचारशैल्याः दृष्ट्या ग्राहकाः अन्येषां केषाञ्चन संस्कृतिनां तुलने अधिकशिथिलपद्धत्या सज्जाः भवेयुः । ग्रेनेडादेशे जीवनस्य गतिः मन्दतरं भवति, अतः अन्तरक्रियासु अपेक्षितापेक्षया अधिकं समयः भवितुं शक्नोति । सेवायाः प्रतीक्षया वा कस्यापि प्रशासनिककार्यस्य व्यवहारे धैर्यं प्रमुखम् अस्ति । बहिः भोजनं कुर्वन् अथवा स्थानीयप्रतिष्ठानानां भ्रमणकाले प्राप्तस्य उत्तमसेवायाः प्रशंसायाः चिह्नरूपेण टिप् त्यक्तुं प्रथा अस्ति । सामान्यः टिप्पिंग्-दरः कुलबिलराशिः १०% तः १५% पर्यन्तं भवति । यथा कस्यापि संस्कृतिः, ग्रेनेडादेशे ग्राहकैः सह संवादं कुर्वन् आगन्तुकाः अवगताः भवेयुः इति केचन वर्जनाः सन्ति । देशस्य वा तस्य रीतिरिवाजानां वा विषये अपमानजनकं टिप्पणं न कर्तुं महत्त्वपूर्णं यतः एतेन स्वविरासतां महतीं गर्वं कुर्वतां स्थानीयजनानाम् आक्षेपः भवितुम् अर्हति। अपि च, राजनीतिः धर्मादिसंवेदनशीलविषयेषु चर्चां परिहरन्तु, यावत् भवता स्वस्य वार्तालापसहभागिना सह निकटसम्बन्धः न स्थापितः । एतेषां विषयाणां कारणेन कदाचित् उष्णविमर्शाः अथवा असहमतिः भवितुं शक्नोति येन ग्राहकानाम् अनुभवः दूषितः भवितुम् अर्हति । अन्तिमे, स्थानीयरीतिरिवाजानां परम्पराणां च आदरात् धार्मिकस्थलेषु गच्छन् वा विवाहेषु वा अन्त्येष्टिषु वा औपचारिककार्यक्रमेषु भागं गच्छन् समुचितवेषं धारयति इति सुनिश्चितं कुर्वन्तु। एतानि ग्राहकलक्षणं अवगत्य सम्भाव्यनिषेधानां परिहारः ग्रेनेडादेशे ग्राहकैः सह संलग्नः सन् सकारात्मकानुभवानाम् निर्माणे सहायकः भविष्यति।
सीमाशुल्क प्रबन्धन प्रणाली
कैरिबियनदेशे स्थितं लघुद्वीपराष्ट्रं ग्रेनेडा-नगरे यात्रिकाणां प्रवेशनिर्गमनं सुचारुरूपेण सुनिश्चित्य सुप्रबन्धितं सीमाशुल्कव्यवस्था अस्ति प्रथमं ग्रेनेडादेशम् आगत्य सर्वेषां आगन्तुकानां वैधं पासपोर्टं प्रस्तुतं कृत्वा आप्रवासनप्रपत्रं भर्तव्यम् । वीजा-मुक्त-यात्रिकाणां आगमनात् पूर्वं वीजा-प्राप्तिः आवश्यकी भविष्यति । तदतिरिक्तं, कतिपयानां वस्तूनाम् कृते सीमाशुल्कघोषणाप्रपत्राणां आवश्यकता भवितुमर्हति यथा मुद्रायाः बृहत् परिमाणं वा शुल्कमुक्तसीमाम् अतिक्रम्य मालस्य वा। निषिद्धवस्तूनाम् दृष्ट्या ग्रेनेडादेशः अन्तर्राष्ट्रीयमानकानां पालनम् करोति । समुचितं अनुज्ञापत्रं विना अग्निबाणं वा गोलाबारूदं वा, अवैधमादकद्रव्याणि, संरक्षितपशूनां हस्तिदन्तं वा फरं वा उत्पादं सहितं विलुप्तप्रजातीनां उत्पादानाम्, अपि च आक्षेपार्हसामग्रीणां च न आनेतुं महत्त्वपूर्णम्। भ्रमणानन्तरं ग्रेनेडादेशात् प्रस्थाय विमानस्थानके समुद्रबन्दरे वा सुरक्षापरीक्षायै सज्जाः भवेयुः । भवन्तः यत्किमपि शुल्कमुक्तं वस्तूनि क्रीणन्ति तत् सीलबद्धं कृत्वा रसीदसहितं भवति इति सुनिश्चितं कुर्वन्तु। इदं ज्ञातव्यं यत् स्थानीयकृषेः कीटरोगाणां रक्षणं लक्ष्यं कृत्वा पादपस्वच्छताविनियमानाम् कारणेन फलशाक इत्यादीनां कतिपयानां कृषिजन्यपदार्थानाम् निर्यातस्य प्रतिबन्धाः सन्ति अतः देशात् निर्गत्य नवानि उत्पादनानि न वहन्तु इति प्रशस्तम् । अपि च, ग्रेनेडादेशे प्रवासकाले यात्रिकाणां कृते स्थानीयकायदानानां नियमानाञ्च आदरः महत्त्वपूर्णः अस्ति । अस्मिन् द्वीपे वाहनचालनकाले सर्वेषां यातायातनियमानाम् अनुसरणं, तेषां रीतिरिवाजानां परम्पराणां च आदरः च अन्तर्भवति । ग्रेनेडादेशे सीमाशुल्केन सह उपद्रवरहितं अनुभवं सुनिश्चित्य: १) प्रयोज्यविशिष्टप्रवेशआवश्यकतानां परिचयं कुर्वन्तु। २) अवैधमादकद्रव्याणि वा शस्त्राणि वा इत्यादीनि निषिद्धवस्तूनि वहनं परिहरन्तु। ३) आगमनसमये शुल्काधीनस्य कस्यापि मालस्य घोषणा। ४) कृषिजन्यपदार्थेषु निर्यातप्रतिबन्धानां सम्मानः। ५) देशे स्थित्वा स्थानीयकायदानानां अनुसरणं। एतेषां मार्गदर्शिकानां विषये पूर्वमेव अवगतः भूत्वा आवश्यकतायां अधिकारिभिः सह सहकार्यं कृत्वा ग्रेनेडादेशे सीमाशुल्कनियन्त्रणद्वारा सुचारुमार्गं सुनिश्चितं करोति
आयातकरनीतयः
कैरिबियनदेशे स्थितस्य द्वीपराष्ट्रस्य ग्रेनेडा-राज्यस्य देशे प्रवेशितवस्तूनाम् आयातकरनीतिः विशिष्टा अस्ति । देशः उत्पादानाम् विभिन्नवर्गाणां वर्गीकरणस्य मूल्यस्य च आधारेण आयातशुल्कं आरोपयति । अधिकांश-उत्पादानाम् कृते ग्रेनेडा-देशः एड् वैलोरेम्-शुल्कं प्रयोजयति, यस्य गणना वस्तुनः घोषितमूल्यस्य प्रतिशतरूपेण भवति । एते दराः उत्पादस्य आधारेण भिन्नाः भवन्ति, ५% तः ७५% पर्यन्तं च भवितुम् अर्हन्ति । सामान्यतया आयातिताः वस्तूनि यथा इलेक्ट्रॉनिक्स, वस्त्रं, फर्निचरं च सामान्यतया अधिकशुल्कदराणि आकर्षयन्ति । अपरं तु कतिपयेषु खाद्यपदार्थेषु चिकित्सासामग्रीषु वा आवश्यकवस्तूनाम् न्यूनशुल्कदराणि वा करमुक्ताः अपि भवितुम् अर्हन्ति । तदतिरिक्तं ग्रेनेडा-देशे मद्य-तम्बाकू-उत्पादादि-विशिष्ट-वस्तूनाम् उपरि आबकारी-करः अपि भवति । एते आबकारीशुल्काः कस्यापि प्रयोज्यस्य सीमाशुल्कस्य अतिरिक्तं गृह्यन्ते । उत्पादस्य प्रकारस्य आधारेण आबकारीकरस्य दराः अपि भिन्नाः भवन्ति । एतेषां आयातकरानाम् प्रभावीरूपेण निर्धारणाय, संग्रहणाय च ग्रेनेडादेशस्य सीमाशुल्कविभागः आयातितवस्तूनाम् मूल्यस्य आकलने करविनियमानाम् अनुपालनं सुनिश्चित्य च महत्त्वपूर्णां भूमिकां निर्वहति आयातकाः अस्याः प्रक्रियायाः सुविधायै स्ववस्तूनाम् स्वरूपं मूल्यं च विषये समीचीनसूचनाः घोषयितुं बाध्यन्ते । ग्रेनेडादेशे मालस्य आयातं कुर्वतां व्यक्तिनां वा व्यवसायानां वा कृते पूर्वमेव एतैः करनीतिभिः परिचितः भवितुं महत्त्वपूर्णम् अस्ति। एतत् ज्ञानं तेषां सीमाशुल्कस्य आबकारीकरस्य च अतिरिक्तव्ययस्य विचारं कृत्वा तेषां आयातानां प्रभावीरूपेण योजनां कर्तुं साहाय्यं करिष्यति। सारांशेन ग्रेनेडादेशः ५% तः ७५% पर्यन्तं घोषितमूल्यानां आधारेण एड् वैलोरेम् शुल्कद्वारा स्वसीमासु प्रवेशं कुर्वन्तः विविधवस्तूनाम् आयातकरं आरोपयति तदतिरिक्तं मद्यं, तम्बाकू इत्यादीनि विशिष्टानि वस्तूनि पृथक् आबकारीकरं आकर्षयन्ति । ग्रेनेडा-देशेन सह सम्बद्धानां अन्तर्राष्ट्रीयव्यापारक्रियाकलापानाम् योजनां कुर्वन् आयातकाः एतासां करनीतीनां विषये अवगताः भवेयुः ।
निर्यातकरनीतयः
Grenada%2C+a+small+island+nation+located+in+the+Caribbean%2C+has+a+relatively+open+and+liberal+trade+policy.+The+country+places+an+emphasis+on+promoting+exports+and+attracting+foreign+investments.+Grenada+does+not+levy+any+export+taxes+on+its+goods.%0A%0AIn+fact%2C+the+government+has+implemented+several+measures+to+support+and+incentivize+exports.+One+such+measure+is+the+Export+Allowance+program%2C+which+provides+grants+and+incentives+to+companies+that+engage+in+export+activities.+These+incentives+aim+to+offset+production+costs+and+encourage+businesses+to+expand+their+export+capacity.%0A%0AAdditionally%2C+Grenada+benefits+from+several+trade+agreements+that+facilitate+its+exports+to+various+international+markets.+For+instance%2C+as+a+member+of+the+Caribbean+Community+%28CARICOM%29%2C+Grenadian+goods+can+enter+other+CARICOM+countries+free+of+import+duties.+Moreover%2C+through+preferential+trade+agreements+like+the+CARIFORUM-European+Union+Economic+Partnership+Agreement+%28EPA%29%2C+Grenadian+products+enjoy+preferential+access+to+European+Union+markets.%0A%0AFurthermore%2C+Grenada+encourages+industries+like+agriculture%2C+agro-processing%2C+tourism+services%2C+manufacturing%2C+and+light+assembly+for+export+purposes.+The+government+provides+technical+assistance+and+promotes+research+and+development+initiatives+in+these+sectors+to+enhance+their+competitiveness+at+the+global+level.%0A%0AIt+is+worth+mentioning+that+although+there+are+no+specific+export+taxes+imposed+by+the+government+on+exported+goods+themselves%3B+businesses+engaging+in+exporting+are+still+subject+to+regular+corporate+income+tax+rates+applicable+in+Grenada.%0A%0AOverall%2C+Grenada%27s+tax+policies+surrounding+exports+focus+on+creating+favorable+conditions+for+domestic+businesses+involved+in+exporting+activities+rather+than+imposing+additional+taxes+or+barriers+on+exported+goods+themselves.+By+promoting+exports+through+various+incentives+and+fostering+economic+partnerships+with+international+markets+through+trade+agreements%E2%80%8B%EF%BC%8Cthe+country+aims+at+stimulating+economic+growth%E2%80%8B+while+diversifying+its+economy.%0A翻译sa失败,错误码: 错误信息:Recv failure: Connection was reset
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
ग्रेनेडा-देशः कैरिबियनसागरे स्थितः लघुद्वीपदेशः अस्ति । अस्य चित्रमयप्रदेशैः, प्राचीनतटैः, समृद्धैः सांस्कृतिकविरासतैः च प्रसिद्धम् अस्ति । अन्तिमेषु वर्षेषु ग्रेनेडा-देशः निर्यात-उत्पादानाम् विविधतायाः कृते अपि मान्यतां प्राप्तवान् । अन्तर्राष्ट्रीयरूपेण निर्यातितानां ग्रेनेडियन-वस्तूनाम् गुणवत्तां सुरक्षां च सुनिश्चित्य निर्यातप्रमाणीकरणस्य महत्त्वपूर्णा भूमिका भवति । अन्तर्राष्ट्रीयमानकानां पूर्तये निर्यातस्य विपण्यप्रवेशं प्राप्तुं च देशे अनेकाः उपायाः कार्यान्विताः सन्ति । ग्रेनेडादेशस्य प्राथमिकनिर्यातक्षेत्रेषु अन्यतमः कृषिः अस्ति । अस्मिन् देशे मसाला, कोको, जायफल, फलानि इत्यादीनि विविधानि कृषिवस्तूनि उत्पाद्यन्ते । एतेषां उत्पादानाम् निर्यातप्रमाणीकरणं प्राप्तुं कृषकाणां उत्पादकानां च कृषिप्रथानां, निबन्धनप्रक्रियाणां, गुणवत्तानियन्त्रणपरिपाटानां, अनुसन्धानक्षमतायाः च सम्बद्धानां कठोरविनियमानाम् अनुपालनं करणीयम् कृषिक्षेत्रस्य अतिरिक्तं ग्रेनेडादेशः वेणुः, शंखः इत्यादिभिः स्थानीयतया प्राप्तैः पदार्थैः निर्मिताः हस्तशिल्पाः अपि निर्यातयति । एतेषां अद्वितीयानाम् उत्पादानाम् पारम्परिकशिल्पं निर्वाहयन् सुरक्षामानकानां पूर्तये प्रमाणीकरणस्य आवश्यकता भवति । ग्रेनेडा-देशस्य अर्थव्यवस्थायां अन्यः उदयमानः क्षेत्रः नवीकरणीय ऊर्जा अस्ति । प्रचुरसूर्यप्रकाशसम्पदां कारणात् देशः सौरविद्युत्निर्माणप्रणालीषु बहु निवेशं कुर्वन् अस्ति । सौर ऊर्जा उपकरणनिर्मातृणां वा संस्थापकानाम् कृते ग्रेनेडातः स्वस्य उत्पादानाम् अथवा सेवानां निर्यातं कर्तुम् इच्छन्तीनां कृते ISO 9001 अथवा CE चिह्नम् इत्यादीनां प्रासंगिकप्रमाणपत्राणां प्राप्तिः अन्तर्राष्ट्रीयमानकानां अनुपालनं प्रदर्शयति। अपि च पर्यटनसदृशाः सेवाः ग्रेनेडा-देशस्य अर्थव्यवस्थायां महत्त्वपूर्णं योगदानं ददति । उच्चगुणवत्तायुक्तान् आगन्तुकानां अनुभवान् सुनिश्चित्य विश्वव्यापी पर्यटकानां मध्ये पर्यावरण-अनुकूलं गन्तव्यं इति प्रतिष्ठां निर्वाहयितुम्, होटलानि रिसोर्ट् च प्रायः ग्रीन ग्लोब् प्रमाणीकरणं अथवा ट्रेवेलाइफ् प्रमाणीकरणं इत्यादीनां प्रमाणपत्राणां अन्वेषणं कुर्वन्ति ये पर्यावरणस्य स्थायित्वप्रथानां आकलनं कुर्वन्ति समग्रतया,ग्रेनेडियन निर्यातकान् उत्पादगुणवत्तानियन्त्रणपरिपाटानां विषये लक्ष्यबाजारैः निर्धारितविशिष्टावश्यकतानां पालनं कर्तव्यं,लेबलिंग्,अनुप्रयोगप्रक्रिया,दस्तावेजानां च विषये मार्गदर्शिकाः।प्रत्येकस्य उत्पादवर्गस्य कृते,विशिष्टनिर्यातप्रमाणीकरणं तदनुसारं भिन्नं भविष्यति।तथापि,आवश्यकं प्राप्तुं एषः बलः प्रमाणीकरणानि सुनिश्चितं कुर्वन्ति यत् ग्रेनेडातः निर्यातिताः मालाः वैश्विकविपण्यमागधां पूरयन्ति तदनन्तरं विश्वव्यापीरूपेण देशस्य व्यापारसम्बन्धं वर्धयन्ति।
अनुशंसित रसद
ग्रेनेडा-देशः कैरिबियनसागरे स्थितः लघुद्वीपदेशः अस्ति । आकारस्य अभावेऽपि ग्रेनेडादेशे सुविकसिता रसदव्यवस्था अस्ति या सम्पूर्णे देशे मालस्य सेवानां च कुशलं गमनम् सुनिश्चितं करोति । ग्रेनेडादेशस्य एकः विश्वसनीयः लोकप्रियः च रसदकम्पनयः XYZ Logistics इति अस्ति । उद्योगे विस्तृतानुभवेन सह XYZ Logistics मालवाहनप्रवाहः, गोदाम, वितरणं, सीमाशुल्कनिष्कासनं च समाविष्टं विस्तृतं सेवां प्रदाति तेषां व्यावसायिकानां समर्पितं दलं वर्तते ये भवतः मालः समये एव इष्टतमस्थितौ च गन्तव्यस्थानं प्राप्तुं प्रयत्नपूर्वकं कार्यं करोति। अन्तर्राष्ट्रीयशिपिङ्गस्य कृते एबीसी शिपिंग इत्यस्य अत्यन्तं अनुशंसितम् अस्ति । ते समुद्रमालवाहनस्य विशेषज्ञतां प्राप्नुवन्ति, ग्रेनेडादेशं प्रति गन्तुं गन्तुं च उत्तमं जहाजयानसमाधानं प्रदास्यन्ति । तेषां जालपुटे विश्वव्यापी प्रमुखबन्दरगाहाः सन्ति, येन विभिन्नमहाद्वीपेषु मालस्य सुचारुपरिवहनं सुनिश्चितं भवति । ग्रेनेडादेशस्य अन्तः स्थानीययानस्य दृष्ट्या GHI Trucking Services शीर्षपरिचयरूपेण विशिष्टः अस्ति । ते लघु-परिमाणस्य परिचालनस्य बृहत्-परिमाणस्य वितरणस्य आवश्यकतायाः च कृते विश्वसनीयाः ट्रकिंग-सेवाः प्रदास्यन्ति । तेषां आधुनिकबेडानां अनुभविनां चालकानां च सह मुख्यभूमिग्रेनेडादेशस्य अन्तः शीघ्रं वितरणं अपेक्षितुं शक्नुवन्ति । यदा गोदामसुविधानां विषयः आगच्छति तदा LMN Warehouses भवतः मालस्य अधिकतमसुरक्षां सुनिश्चित्य 24/7 निगरानीयप्रणालीभिः सह अत्याधुनिकभण्डारणसमाधानं प्रदाति। तेषां सामरिकरूपेण स्थिताः गोदामाः नाशवन्तवस्तूनाम् अथवा संवेदनशीलानाम् उत्पादानाम् संग्रहणार्थं तापमाननियन्त्रितवातावरणैः सुसज्जिताः सन्ति । अन्तिमे ग्रेनेडादेशे सीमाशुल्कदलालीसेवानां कृते UVW Customs Brokers इत्यस्य अत्यन्तं अनुशंसितम् अस्ति । आयातनिर्यातसम्बद्धानां स्थानीयविनियमानाम् प्रक्रियाणां च विस्तृता अवगतिः अस्ति । UVW सीमाशुल्क दलालाः जटिल सीमाशुल्क आवश्यकतासु कुशलतापूर्वकं नेविगेट् कर्तुं सहायतां कर्तुं व्यक्तिगतसहायतां प्रदास्यन्ति। निष्कर्षतः, बृहत्तरदेशानां तुलने सीमितसंसाधनयुक्तं लघुद्वीपराष्ट्रं भवति चेदपि, ग्रेनेडा सुस्थापितं रसदसंरचनायाः गर्वं करोति यत् अन्तर्राष्ट्रीयनौकायानसहितं विविधपरिवहनआवश्यकतानां पूर्तिं करोति तथा च स्वसीमान्तर्गतं स्थानीयवितरणं च
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

कैरिबियनसागरे स्थितः ग्रेनेडा इति सुन्दरः द्वीपदेशः स्वक्रेतृणां व्यवसायानां च कृते अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणस्थानानि, व्यापारप्रदर्शनानि च प्रदाति एते मार्गाः नूतनानां विपणानाम् अन्वेषणस्य, व्यापारजालस्य विस्तारस्य, आर्थिकवृद्धेः पोषणस्य च अवसरान् प्रददति । अत्र ग्रेनेडादेशस्य केचन उल्लेखनीयाः चैनलाः प्रदर्शनीश्च सन्ति । 1. ग्रेनेडा उद्योगव्यापारसङ्घः : ग्रेनेडा उद्योगवाणिज्यसङ्घः स्थानीयव्यापारैः सह साझेदारीम् इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते महत्त्वपूर्णमञ्चरूपेण कार्यं करोति। विभिन्नेषु उद्योगेषु क्रेतृणां आपूर्तिकर्तानां च मध्ये सम्पर्कस्य सुविधायै संजालकार्यक्रमाः, संगोष्ठीः, कार्यशालाः च आयोजयति । 2. मसाला विश्वम् अन्तर्राष्ट्रीयमसालाप्रदर्शनम् : "मसालाद्वीपः" इति नाम्ना ग्रेनेडा जायफल, गदा इत्यादीनां उच्चगुणवत्तायुक्तानां मसालानां उत्पादनार्थं प्रसिद्धम् अस्ति मसाला विश्वम् अन्तर्राष्ट्रीयमसालाप्रदर्शनी अन्तर्राष्ट्रीयमसालाव्यापारिणः, आयातकाः, वितरकाः, विक्रेतारः च आकर्षयति ये ग्रेनेडियन-आपूर्तिकर्ताभ्यः प्रीमियम-मसाला-उत्पादानाम् स्रोतः प्राप्तुं इच्छन्ति 3. कैरिफेस्टा – कैरिबियन कलामहोत्सवः : अयं क्षेत्रीयमहोत्सवः दृश्यकला, संगीतं, नृत्यं, साहित्यं, नाट्यशास्त्रं, फैशनडिजाइनम् इत्यादयः विविधाः कलारूपाः आचरन्ति।कैरिफेस्टा न केवलं कैरिबियनदेशस्य अन्तः अपितु वैश्विकरूपेण अपि क्रेतारः आकर्षयति ये अद्वितीयं अन्वेषणं कर्तुम् इच्छन्ति ग्रेनेडादेशस्य स्थानीयशिल्पिनां टुकडयः। 4. व्यापारमिशनम् : निजीसंस्थाभिः (यथा निर्यातप्रवर्धनसंस्थाभिः) अथवा सर्वकारैः आयोजिताः अन्तर्राष्ट्रीयव्यापारमिशनाः ग्रेनेडादेशस्य व्यवसायानां कृते विदेशीयक्रेतृभिः सह प्रत्यक्षतया स्वस्य तृणस्य उपरि सम्बद्धतां प्राप्तुं उत्तमं अवसरं प्रददति। एतेषु मिशनेषु प्रायः क्रेता-विक्रेता-मेलनसत्रं वा व्यापारसम्मेलनानि वा सन्ति ये द्विपक्षीयव्यापारसाझेदारीम् प्रवर्धयन्ति । 5.CARICOM एकलबाजारः अर्थव्यवस्था (CSME): CARICOM (Caribbean Community) इत्यस्य सदस्यराज्यत्वेन ग्रेनेडियनव्यापाराः CSME-उपक्रमानाम् लाभं ग्रहीतुं शक्नुवन्ति येषां उद्देश्यं भागं गृह्णन्तः देशेषु शुल्कमुक्तपरिवेषणद्वारा क्षेत्रीय-अर्थव्यवस्थानां एकीकरणम् अस्ति।एतत् कृते सुलभतया प्रवेशस्य सुविधा भवति निर्यातकाः क्षेत्रस्य विपण्यस्य अन्तः स्ववस्तूनि विक्रयन्ति तेन क्षेत्रीयवितरकाणां/आयातकानां रुचिः आकर्षयन्ति 6.ग्रेनाडा चॉकलेट महोत्सवः- एषः वार्षिकः कार्यक्रमः ग्रेनेडादेशे स्थानीयतया उत्पादितस्य जैविकचॉकलेट-उद्योगस्य प्रचारं करोति। एतत् चॉकलेट-उत्साहिनां, पारखीं, अन्तर्राष्ट्रीयक्रेतारः च आकर्षयति ये ग्रेनेडा-देशस्य चॉकलेट-निर्मातृभ्यः प्रत्यक्षतया उच्चगुणवत्तायुक्तानि कोको-उत्पादानाम् स्रोतः प्राप्तुं इच्छन्ति 7.ग्रेनेडा अन्तर्राष्ट्रीयनिवेशमञ्चः ग्रेनेडा अन्तर्राष्ट्रीयनिवेशमञ्चः एकः मञ्चः अस्ति यः अन्तर्राष्ट्रीयनिवेशकाः, व्यापारनेतारः, सर्वकारीयप्रतिनिधिः, स्थानीयोद्यमिनः च एकत्र आनयति। अयं कार्यक्रमः अन्तर्राष्ट्रीयक्रेतृणां कृते ग्रेनेडादेशस्य विभिन्नेषु उद्योगेषु निवेशस्य अवसरान् अन्वेष्टुं मार्गं निर्माति, यथा पर्यटनविकासः, नवीकरणीय ऊर्जापरियोजना इत्यादिषु। 8.ग्रेनाडा व्यापारनिर्यातमेला : एषः मेला स्थानीयव्यापाराणां कृते सम्भाव्यनिर्यातबाजारेषु स्वस्य उत्पादानाम् सेवानां च प्रदर्शनस्य अवसरं प्रदाति। एतत् "मेड इन ग्रेनेडा" इति लेबलेन सह अद्वितीयवस्तूनि अन्विष्यमाणान् अन्तर्राष्ट्रीयक्रेतृन् आकर्षयति यथा स्थानीयतया उत्पादितानि पेयानि वा हस्तशिल्पानि वा । एते चैनलाः प्रदर्शनीश्च वैश्विकरूपेण विस्तारं कर्तुं इच्छन्तीनां ग्रेनेडादेशस्य स्थानीयव्यापाराणां कृते अमूल्यं अवसरं प्रददति तथा च द्वीपात् अद्वितीयं उत्पादं इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते। एतेषु आयोजनेषु भागं गृहीत्वा हितधारकाः नूतनान् व्यावसायिकसम्बन्धान् स्थापयितुं, अभिनवसमाधानं/उत्पादानाम् प्रदर्शनं कर्तुं तथा च क्षेत्रस्य अन्तः उदयमानबाजारप्रवृत्तिषु अन्वेषणं प्राप्तुं शक्नुवन्ति
ग्रेनेडादेशे सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि गूगल, बिङ्ग्, याहू च सन्ति । अत्र प्रत्येकस्य वेबसाइट्-सङ्केताः सन्ति- 1. गूगलः www.google.com इति गूगलः विश्वव्यापीरूपेण व्यक्तिभिः उपयुज्यमानं बहुधा लोकप्रियं अन्वेषणयन्त्रम् अस्ति । अत्र विविधविषयेषु विशालप्रमाणेन सूचनाः प्राप्यन्ते । 2. बिंगः www.bing.com इति Bing इति अन्यत् प्रसिद्धं अन्वेषणयन्त्रं यत् गूगलस्य सदृशं जालसन्धानसेवाः प्रदाति । अत्र चित्रं, भिडियो अन्वेषणम् इत्यादीनि विशेषतानि अपि प्राप्यन्ते । 3. याहू : www.yahoo.com इति याहू इति अन्तर्जाल-पोर्टल् अस्ति यत् गूगल-बिङ्ग्-योः सदृशं जाल-अन्वेषण-कार्यक्षमतां सहितं विविधानि सेवानि प्रदाति । एतानि अन्वेषणयन्त्राणि सङ्गणकेषु वा मोबाईल-यन्त्रेषु वा कस्मात् अपि अन्तर्जाल-ब्राउजर्-तः तत्सम्बद्धानि जालपुट-सङ्केतानि पता-पट्टिकायां टङ्कयित्वा प्रवेशं कर्तुं शक्यन्ते । एकदा जालपुटेषु स्थित्वा उपयोक्तारः प्रदत्तेषु अन्वेषणपेटिकासु स्वप्रश्नान् टङ्कयित्वा परिणामान् ब्राउज् कृत्वा प्रासंगिकसूचनाः अन्वेष्टुं शक्नुवन्ति । इदं महत्त्वपूर्णं यत् यद्यपि एते त्रयः ग्रेनेडादेशे केचन अधिकतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति तथापि विशिष्टानि आवश्यकतानि वा प्राधान्यानि वा अवलम्ब्य अन्ये विविधाः स्थानीयकृताः वा विशेषविकल्पाः अपि उपलभ्यन्ते

प्रमुख पीता पृष्ठ

ग्रेनेडा-नगरं कैरिबियनसागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । यद्यपि अयं तुल्यकालिकः लघुः देशः अस्ति तथापि ग्रेनेडादेशस्य विभिन्नव्यापाराणां सेवानां च सूचनां ददाति अनेकाः मुख्याः पीतपृष्ठनिर्देशिकाः सन्ति । अत्र केचन प्रमुखाः पीतपृष्ठनिर्देशिकाः तेषां जालपुटलिङ्कैः सह सन्ति: 1. पीतपृष्ठानि ग्रेनेडा: एषा निर्देशिका सम्पूर्णे ग्रेनेडादेशे व्यवसायानां सेवानां च व्यापकसूचीं प्रदाति, यत्र भोजनालयाः, होटलानि, चिकित्सासेवाः, इत्यादीनि सन्ति। जालपुटम् : https://www.yellowpagesgrenada.com/ 2. GND Pages: GND Pages ग्रेनेडादेशे व्यवसायानां कृते सूचीकरणस्य विस्तृतश्रेणीं प्रदाति, यत्र वाहन, अचलसंपत्तिः, स्वास्थ्यसेवाप्रदातारः, इत्यादयः श्रेणयः सन्ति जालपुटम् : https://gndpages.com/ 3. Grenpoint Business Directory: एषा ऑनलाइनव्यापारनिर्देशिका ग्रेनेडादेशस्य स्थानीयव्यापाराणां विषये सूचनां प्रदातुं केन्द्रीभूता अस्ति। उपयोक्तारः विशिष्टवर्गान् अन्वेष्टुं वा देशस्य अन्तः विभिन्नक्षेत्रेषु ब्राउज् कर्तुं वा शक्नुवन्ति । जालपुटम् : https://grenpoint.com/grenadian-directory इति 4. ग्रेनेडा निर्देशिकां अन्वेष्टुम् : एषा निर्देशिका आगन्तुकानां कृते ग्रेनेडादेशे उपलब्धानां स्थानीयव्यापाराणां सेवानां च विस्तृतसूचीं प्रदाति। श्रेणीषु आकर्षणस्थानानि, निवासस्थानानि, भोजनविकल्पाः, शॉपिङ्ग्-केन्द्राणि, इत्यादीनि सन्ति । जालपुटम् : http://www.exploregrenadaservices.com/ ग्रेनेडादेशे विशिष्टव्यापारसूचनाः अथवा सेवासूचनाः अन्विष्यन्ते सति एतानि पीतपृष्ठनिर्देशिकाः बहुमूल्यं संसाधनं भवितुम् अर्हन्ति । ते भवन्तं शीघ्रं कुशलतया च यत् आवश्यकं तत् अन्वेष्टुं सहायकं भवितुं दूरभाषसङ्ख्याः अथवा वेबसाइटलिङ्कानि इत्यादीनि सम्पर्कविवरणं ददति। कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु तेषां सामग्रीं प्रभावीरूपेण ब्राउज् कर्तुं अन्तर्जालप्रवेशस्य आवश्यकता भवितुम् अर्हति; तथापि, ग्रेनेडादेशस्य अन्तः निर्दिष्टवर्गेषु विविधसूचीनां विषये अधिकविस्तृतसूचनाः संग्रहीतुं भवान् तान् द्रष्टुं शक्नोति

प्रमुख वाणिज्य मञ्च

ग्रेनेडादेशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति ये ऑनलाइन-शॉपिङ्ग्-कर्तृणां आवश्यकतां पूरयन्ति । अत्र ग्रेनेडादेशस्य केषाञ्चन प्रमुखानां ई-वाणिज्यमञ्चानां सूची तेषां जालपुटपतेः सह अस्ति: 1. न्यायालयस्य ऑनलाइन शॉपिंगः : अयं मञ्चः इलेक्ट्रॉनिक्स, फर्निचर, उपकरणानि, इत्यादीनि च सहितं उत्पादानाम् विस्तृतश्रेणीं प्रदाति। जालपुटम् : https://www.shopcourts.com/ 2. BushTelegraph Grenada: एकः ऑनलाइन-बाजारः यत्र स्थानीयव्यापारिणः स्वस्य उत्पादानाम् सेवानां च प्रत्यक्षतया ग्राहकानाम् कृते विक्रेतुं शक्नुवन्ति। जालपुटम् : https://bushtelegraphgrenada.com/ 3. वास्तविकमूल्यं IGA सुपरमार्केटम् : एकः ऑनलाइन किराणां भण्डारः यत्र वितरणार्थं वा पिकअपार्थं वा विविधानि खाद्यवस्तूनि गृहे आवश्यकवस्तूनि च प्रदाति। जालपुटम् : https://realvalueiga.com/ 4. Foodland Supermarket Online Shopping: अस्मिन् मञ्चे ग्राहकाः स्वगृहात् एव किराणां वस्तूनाम् अन्येषां गृहसामग्रीणां च सुविधानुसारं शॉपिंगं कर्तुं शक्नुवन्ति। जालपुटम् : http://www.foodlandgrenada.com/online-shopping.html 5. GND Pharmacy Online Store: एकः ई-फार्मेसी यः सुविधाजनकगृहवितरणविकल्पैः सह स्वास्थ्यसेवाउत्पादानाम् विस्तृतश्रेणीं प्रदाति। जालपुटम् : https://gndpharmacy.com/ एते ग्रेनेडादेशे उपलभ्यमानानां मुख्यानां ई-वाणिज्य-मञ्चानां कतिचन उदाहरणानि सन्ति ये देशे ऑनलाइन-शॉपिङ्ग्-कर्तृभ्यः विविधानि उत्पादानि सेवाश्च प्रदास्यन्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

ग्रेनेडादेशे अनेके सामाजिकमञ्चाः सन्ति येषां उपयोगः तस्य निवासिनः सामान्यतया कुर्वन्ति । अधः ग्रेनेडादेशस्य केषाञ्चन लोकप्रियसामाजिकमञ्चानां सूची तेषां URL-सहितं अस्ति: 1. फेसबुक - वैश्विकरूपेण सर्वाधिकं प्रयुक्तं सामाजिकमाध्यममञ्चं फेसबुक् ग्रेनेडादेशे अपि लोकप्रियम् अस्ति । जनाः मित्रैः परिवारैः सह सम्बद्धतां प्राप्तुं, छायाचित्रं अपडेट् च साझां कर्तुं, विविधरुचिभिः समुदायैः च सम्बद्धेषु समूहेषु सम्मिलितुं च तस्य उपयोगं कुर्वन्ति । URL: www.facebook.com इति 2. इन्स्टाग्राम - दृश्यसामग्रीसाझेदारीविषये केन्द्रीकृत्य प्रसिद्धः इन्स्टाग्रामः उपयोक्तृभ्यः कैप्शनसहितं फोटो, विडियो च पोस्ट् कर्तुं शक्नोति। उपयोक्तारः परस्परं खातानां अनुसरणं कर्तुं, पोस्ट्-मध्ये पसन्दं, टिप्पणीं च कर्तुं, सम्बन्धित-सामग्री-आविष्कर्तुं च हैशटैग्-प्रयोगं कर्तुं शक्नुवन्ति । URL: www.instagram.com इति 3. ट्विटर - ट्विटर एकः माइक्रोब्लॉगिंग् मञ्चः अस्ति यत्र उपयोक्तारः 280 अक्षराणि वा न्यूनानि वा सीमितं ट्वीट् पोस्ट् कर्तुं शक्नुवन्ति। अस्य व्यापकरूपेण उपयोगः वास्तविकसमयस्य अद्यतनीकरणाय, समाचारसाझेदारी, प्रवृत्तिविषयचर्चा, सार्वजनिकव्यक्तिनां वा रुचिकरसङ्गठनानां अनुसरणं च भवति । URL: www.twitter.com इति 4. WhatsApp - फेसबुकस्य स्वामित्वेन स्थापितं सन्देशप्रसारण-अनुप्रयोगं यत् दूरभाषस्य आँकडा-योजनायाः अथवा Wi-Fi-सम्बद्धतायाः उपयोगेन अन्तर्जाल-माध्यमेन निःशुल्क-सन्देश-सेवाः प्रदाति । URL: www.whatsapp.com इति 5. यूट्यूब - एकं मञ्चं यत्र उपयोक्तारः मनोरञ्जनम्, संगीतं, शिक्षा इत्यादिषु विविधविषयेषु विडियो अपलोड् कर्तुं वा विद्यमानं द्रष्टुं वा शक्नुवन्ति। URL: www.youtube.com इति 6. लिङ्क्डइन - मुख्यतया ग्रेनेडा सहितं विश्वे व्यावसायिकसंजालप्रयोजनार्थं उपयुज्यते। URL: www.linkedin.com इति 7.Snapchat- मुख्यतया मल्टीमीडिया सन्देशप्रसारणस्य विषये केन्द्रितः एकः एप् यस्मिन् 'snaps' इति चित्राणि & लघुविडियोः सन्ति। URL:www.snapchat/com

प्रमुख उद्योग संघ

ग्रेनेडा-देशः कैरिबियन-देशे स्थितः लघुद्वीपदेशः अस्ति । अस्य परिमाणस्य अभावेऽपि अस्य विविधाः अर्थव्यवस्थाः सन्ति यत्र अनेके मुख्योद्योगाः सन्ति । अत्र ग्रेनेडादेशस्य केचन प्रमुखाः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति । 1. ग्रेनेडा उद्योगवाणिज्यसङ्घः : एषः संघः विभिन्नक्षेत्रेषु व्यवसायानां प्रतिनिधित्वं करोति तथा च ग्रेनेडादेशे व्यापारं, निवेशं, आर्थिकविकासं च प्रवर्तयितुं उद्दिश्यते। जालपुटम् : www.grenadachamber.com 2. ग्रेनेडा होटेल् एण्ड् टूरिज्म एसोसिएशन : ग्रेनेडा-देशस्य अर्थव्यवस्थायाः कृते पर्यटनं महत्त्वपूर्णं भवति इति कारणतः अयं संघः देशे आतिथ्यक्षेत्रस्य प्रचारं, विकासं, नियमनं च कर्तुं कार्यं करोति जालपुटम् : www.grenadahotels.org 3. कृषिनिवेशसप्लायर एसोसिएशन (AISA): AISA एकः संस्था अस्ति या ग्रेनेडादेशे कृषकाणां कृते बीजं, उर्वरकं, उपकरणं, प्रौद्योगिकी इत्यादीनां कृषिनिवेशानां प्रदातुं सम्बद्धानां कम्पनीनां प्रतिनिधित्वं करोति। जालस्थलम् : N/A 4. ग्रेनेडा सेवाउद्योगानाम् गठबन्धनम् (GCSI): GCSI सततविकासाय घरेलु-अन्तर्राष्ट्रीयबाजारयोः अन्तः वित्तं, सूचनाप्रौद्योगिकी (IT), स्वास्थ्यसेवा, शिक्षा, व्यावसायिकसेवाः इत्यादीनां सेवा-आधारित-उद्योगानाम् प्रचारं करोति जालपुटम् : www.servicesgreneda.com 5. मसालानिर्मातृसङ्घः (GrenSpice): एषः संघः मसालानिर्मातृणां प्रतिनिधित्वं करोति ये जायफलं गदा इत्यादीनां मसालानां कृषिं समर्थयन्ति-ग्रेनेडियननिर्यातानां कृते महत्त्वपूर्णः उद्योगः। वेबसाइट:N/A 6.Grenadian-American Friendly Organization(GAFO):इयं संस्था सहकार्यस्य अवसरान् वर्धयितुं लक्ष्यं कृत्वा द्वयोः देशयोः व्यावसायिकानां मध्ये व्यावसायिकसम्बन्धं निर्माति।Website:N/A

व्यापारिकव्यापारजालस्थलानि

ग्रेनेडा-देशः कैरिबियन-प्रदेशे स्थितः देशः अस्ति । अधः ग्रेनेडा-देशेन सह सम्बद्धाः केचन आर्थिक-व्यापार-जालस्थलानि सन्ति, तेषां तत्सम्बद्धानि URL-सहितं च: 1. ग्रेनेडा निवेशविकासनिगमः (GIDC) - ग्रेनेडादेशस्य आधिकारिकनिवेशप्रवर्धनसंस्था। जालपुटम् : http://www.gidc.gd/ 2. ग्रेनेडा वाणिज्य-उद्योग-सङ्घः (GCCI) - ग्रेनेडा-देशे व्यवसायानां प्रतिनिधित्वं कुर्वन्, तेषां हितस्य वकालतम्, आर्थिक-वृद्धिं च प्रवर्धयति इति संस्था जालपुटम् : https://www.grenadachamber.com/ 3. व्यापार, उद्योग, सहकारी एवं कैरिकॉम मामलों मन्त्रालय - व्यापार नीतियों उपक्रमों के लिए उत्तरदायी सरकारी मन्त्रालय। जालपुटम् : http://mticca.gov.gd/ 4. राष्ट्रीय आयातनिर्यात एजेन्सी (NIEA) - अन्तर्राष्ट्रीयव्यापारे संलग्नानाम् स्थानीयव्यापाराणां सूचनां, मार्गदर्शिकाः, समर्थनसेवाः च प्रदातुं निर्यात/आयातक्रियाकलापानाम् सुविधां करोति। जालपुटम् : http://grenadaniea.org/ 5. मसालाटोकरी निर्यातकसङ्घः (SBEA) - कृषिक्षेत्रे निर्यातकानां प्रतिनिधित्वं करोति ये विशेषतया मसालानां उत्पादनं यथा जायफलं, दालचीनी, लौंगं इत्यादीनि केन्द्रीकृताः सन्ति, ये ग्रेनेडियन अर्थव्यवस्थायाः कृते महत्त्वपूर्णाः उत्पादाः सन्ति। जालस्थलम् अनुपलब्धम्। 6. सततशिक्षायाः आजीवनशिक्षणस्य च एसजीयू-केन्द्रम् - ग्रेनेडादेशस्य विभिन्नानां उद्योगानां माङ्गल्याः प्रासंगिकं कौशलवर्धनं प्रवर्धयन्ति इति व्यावसायिकविकासकार्यक्रमाः प्रदाति। वेबसाइट्- https://www.sgu.edu/निरन्तर-शिक्षा-आजीवन-शिक्षण-केन्द्रम्/ एतानि वेबसाइट्-स्थानानि व्यावसायिक-अवकाशानां, निवेश-संभावनानां, व्यापार-नीतीनां/विनियमानाम्/नियमानां, निर्यात-आयात-मार्गदर्शिकानां & आवश्यकतानां च विषये बहुमूल्यं सूचनां प्रदास्यन्ति तथा च ग्रेनेडा-देशस्य अर्थव्यवस्थायां वर्तमानानाम् विभिन्नक्षेत्राणां अन्तः निरन्तरव्यावसायिकवृद्धेः समर्थनं कुर्वन्तः संसाधनाः प्रदास्यन्ति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

ग्रेनेडादेशस्य व्यापारस्य सूचनां प्राप्तुं अनेकाः व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र केचन जालपुटाः तेषां तत्सम्बद्धाः URL-सहिताः सन्ति । 1. अन्तर्राष्ट्रीयव्यापारकेन्द्र (ITC) - एषा वेबसाइट् विस्तृतव्यापारसांख्यिकी, विपण्यपरिवेषणसूचना, व्यापारमानचित्रणसाधनं च प्रदाति । URL: https://www.trademap.org/Country_SelProductCountry_TS.aspx?nvpm=1|192||052||कुल|||2|1|2|2|3|1|1|1# 2. विश्व एकीकृतव्यापारसमाधानम् (WITS) - WITS ग्रेनेडादेशस्य कृते व्यापकव्यापारसांख्यिकीयानि शुल्कदत्तांशं च प्रदाति। URL: https://wits.worldbank.org/CountrySnapshot/en/GN 3. संयुक्तराष्ट्रसङ्घस्य COMTRADE आँकडाकोषः - एतत् मञ्चं उपयोक्तृभ्यः ग्रेनेडादेशस्य आयातनिर्यातदत्तांशस्य विस्तरेण विश्लेषणं कर्तुं समर्थयति । URL: https://comtrade.un.org/data/ इति ग्रन्थः । 4. व्यापार अर्थशास्त्रम् - एकः जालपुटः यः ऐतिहासिकं वास्तविकसमये च आर्थिकसूचकं प्रदाति, यत्र ग्रेनेडा-देशस्य व्यापार-आँकडाः अपि सन्ति । URL: https://tradingeconomics.com/grenada/indicators इति ग्रन्थः 5. ग्रेनेडा-देशस्य केन्द्रीयसांख्यिकीयकार्यालयः - आधिकारिकसांख्यिकीयप्राधिकरणस्य जालपुटे देशस्य आर्थिकव्यापारसम्बद्धानां आँकडानां श्रेणी प्रदत्ता अस्ति URL: http://www.cso.gov.gd/index.php/statistics/by-organisation/central-statistics-office-cso/सकल-घरेलू-उत्पाद-gdp?view=पूर्वनिर्धारित 6. कैरेबियन निर्यातविकास एजेन्सी (CEDA) - CEDA क्षेत्रीय अर्थव्यवस्थायाः अन्वेषणं प्रदाति, यत्र ग्रेनेडातः निर्यातस्य अवसराः अपि सन्ति । URL: https://www.carib-export.com/ इति ग्रन्थः । एतेषु जालपुटेषु भवतः आवश्यकतानां पूर्तये ग्रेनेडियनव्यापारदत्तांशस्य बहुमूल्यं सूचनां दातव्यम् ।

B2b मञ्चाः

ग्रेनेडादेशे अनेके B2B मञ्चाः उपलभ्यन्ते ये व्यवसायान् पूरयन्ति, व्यापारपरस्परक्रियासु सुविधां च ददति । अत्र कतिपये उल्लेखनीयाः स्वस्वजालस्थललिङ्कैः सह सन्ति- 1. ग्रेनेडा व्यापारद्वारम् : एतत् मञ्चं ग्रेनेडादेशे अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं निर्मितम् अस्ति। एतत् देशस्य अन्तः निर्यात-आयात-प्रक्रियाणां, नियामक-आवश्यकतानां, व्यापार-अवकाशानां च सूचनां प्राप्तुं प्रदाति । जालस्थलम् : https://www.grenadatradeportal.gov.gd/ 2. ConnectGrenada.com: एतत् एकं ऑनलाइन मार्केटप्लेस् अस्ति यत् ग्रेनेडादेशस्य स्थानीयव्यापारान् अन्तर्राष्ट्रीयक्रेतृभिः आपूर्तिकर्ताभिः च सह संयोजयति। मञ्चेन व्यवसायाः स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनं कर्तुं, आदेशं प्राप्तुं, व्यापारसम्बन्धं स्थापयितुं च शक्नुवन्ति । जालपुटम् : https://connectgrenada.com/ 3. कैरिबफाइण्ड् उद्यमजालम् : यद्यपि ग्रेनेडा-देशे विशेषतया केन्द्रितं नास्ति तथापि अस्मिन् क्षेत्रीय-बी-२बी-मञ्चे ग्रेनेडियन-कम्पनयः सहितं बहु-कैरिबियन-राष्ट्रानां व्यवसायाः समाविष्टाः सन्ति समग्ररूपेण कैरिबियनक्षेत्रस्य अन्तः विभिन्नेषु उद्योगेषु उद्यमिनः कृते संजालस्य अवसरान् सुलभं करोति । जालपुटम् : https://enterprises.caribfind.tel/ 4. कैरेबियन निर्यातविपण्यस्थानम् : एतत् ऑनलाइनबाजारस्थानं ग्रेनेडासहितस्य विभिन्नकैरिबियनदेशानां क्रेतृविक्रेतृणां कृते केन्द्ररूपेण कार्यं करोति। व्यवसायाः क्षेत्रे अथवा वैश्विकरूपेण सम्भाव्यसाझेदारैः ग्राहकैः वा सह सम्बद्धाः सन्तः प्रोफाइलं निर्माय स्वस्य उत्पादानाम् अथवा सेवानां प्रदर्शनं कर्तुं शक्नुवन्ति। वेबसाइटः http://export.CaribbeanEx.pt 5. ExploreGDA व्यावसायिकनिर्देशिका: यद्यपि सख्तीपूर्वकं B2B मञ्चः नास्ति, तथापि ExploreGDA ग्रेनेडादेशे संचालितविभिन्नक्षेत्राणां कृते व्यापकव्यापारनिर्देशिकासूचीं प्रदाति यथा निर्माणकम्पनयः, कृषिसप्लायराः, पर्यटनसेवाप्रदातारः इत्यादयः। वेबसाइट्:http://www.exploregda.com/guide/व्यापार-निर्देशिका स्मर्यतां यत् यदि भवान् एतेषु कस्यापि मञ्चस्य अधिकं अन्वेषणं कर्तुं रुचिं लभते तर्हि एतेषु जालपुटेषु प्रत्यक्षतया गन्तुं सर्वदा सल्लाहः यतः ते नियमितरूपेण सूचनां अद्यतनीकर्तुं शक्नुवन्ति तथा च तेषु प्रत्येकेन प्रदत्तानां प्रस्तावानां विषये अधिकविस्तृतं अन्वेषणं दातुं शक्नुवन्ति। टीका: उपरि उल्लिखितानि जालपुटानि एतत् प्रतिक्रियां प्रदातुं समये परीक्षितानि आसन्; तथापि भविष्ये ते सक्रियरूपेण अपरिवर्तिताः वा भविष्यन्ति इति गारण्टी नास्ति ।
//