More

TogTok

मुख्यविपणयः
right
देश अवलोकन
मालदीवः दक्षिण एशियायाः द्वीपराष्ट्रः, हिन्दमहासागरे स्थितः । अस्मिन् २६ प्रवालद्वीपानां श्रृङ्खला, १,००० तः अधिकाः व्यक्तिगतद्वीपाः च सन्ति । अस्य देशस्य क्षेत्रफलं प्रायः २९८ वर्गकिलोमीटर् अस्ति, अस्य जनसंख्या ५३०,००० जनाः सन्ति । मालदीवदेशः स्वस्य श्वासप्रश्वासयोः कृते प्रसिद्धः अस्ति, प्रायः पृथिव्यां स्वर्गः इति वर्णितः अस्ति । स्फटिकवर्णीयं फीरोजाजलं, श्वेतवालुकायुक्तसमुद्रतटं, प्रचुरं समुद्रीयवन्यजीवं च अत्र प्रतिवर्षं कोटिकोटिपर्यटकानाम् आकर्षणं करोति माले मालदीवदेशस्य राजधानीनगरः, सर्वाधिकजनसंख्यायुक्तः द्वीपः च अस्ति । अयं देशस्य आर्थिकराजनैतिककेन्द्रत्वेन कार्यं करोति । अधिकांशः स्थानीयजनसंख्या माले-नगरे निवसति, अन्ये द्वीपाः मुख्यतया रिसोर्ट्-स्थानानि सन्ति अथवा मत्स्य-समुदायैः निवसन्ति । मालदीवस्य अर्थव्यवस्था पर्यटनस्य उपरि बहुधा अवलम्बते, यत् तस्य सकलराष्ट्रीयउत्पादस्य महत्त्वपूर्णं योगदानं ददाति । देशे जलस्य उपरि अतिशयेन बंगलानां कृते प्रसिद्धाः विलासपूर्णाः रिसोर्टाः सन्ति ये अतिथिभ्यः अप्रतिमदृश्यानि, प्राचीनप्रवालपट्टिकासु प्रत्यक्षं प्रवेशं च प्रदास्यन्ति तदतिरिक्तं स्थानीयजनानाम् आजीविकाजीवने निर्यातराजस्वनिर्माणे च मत्स्यपालनस्य महत्त्वपूर्णा भूमिका भवति । भौगोलिकदृष्ट्या बहुद्वीपेषु विकीर्णत्वेऽपि मालदीवदेशिनः धिवेही इति सामान्यभाषां साझां कुर्वन्ति । संस्कृतिः भारत, श्रीलङ्का, अरबदेश इत्यादीनां समीपस्थदेशानां प्रभावान् अद्वितीयपारम्परिकप्रथानां सह प्रतिबिम्बयति। शासनस्य विषये मालदीवदेशः राष्ट्रपतिव्यवस्थायाः अनुसरणं करोति यत्र राष्ट्रपतिः राज्यस्य प्रमुखत्वेन, सर्वकारस्य च रूपेण कार्यं करोति । अन्तिमेषु वर्षेषु समाजस्य अन्तः राजनैतिकस्थिरतां वर्धयितुं लोकतान्त्रिकसुधारस्य दिशि प्रयत्नाः अभवन् । जलवायुपरिवर्तनं अस्य निम्नस्थानीयराष्ट्रस्य कृते महत्त्वपूर्णानि आव्हानानि उत्पद्यते यतोहि समुद्रस्तरस्य वर्धमानस्य कारणेन भविष्येषु दशकेषु तस्य अस्तित्वं खतरान् जनयति यदि अन्तर्राष्ट्रीयस्तरस्य शमनप्रयासेषु प्रभावीरूपेण सम्बोधनं न क्रियते निष्कर्षतः,माल्दीव्स् एकः रमणीयः उष्णकटिबंधीयः गन्तव्यः अस्ति यः वैश्विकरूपेण स्वस्य आश्चर्यजनकप्राकृतिकसौन्दर्यस्य कृते प्रसिद्धः अस्ति,तथा च एतत् वर्धमानस्य पर्यटन-उद्योगस्य मध्ये स्वस्य अद्वितीयसंस्कृतेः पोषयति यत् महत्त्वपूर्णजलवायुपरिवर्तनचुनौत्यस्य सामना कुर्वन् राष्ट्रिय अर्थव्यवस्थाविकासस्य समर्थनं करोति
राष्ट्रीय मुद्रा
मालदीवस्य मुद्रा मालदीवस्य रुफिया (MVR) इति नाम्ना प्रसिद्धा अस्ति । देशस्य अन्तः सर्वेषां व्यवहारानां कृते प्रयुक्तः आधिकारिकः कानूनी मुद्रा रुफिया अस्ति । अग्रे १०० लारी मुद्रासु विभक्तम् अस्ति, ये नोट्-सहितं प्रचलन्ति । मालदीवस्य रुफिया इत्यस्य संक्षिप्तनाम MVR अस्ति, तस्य स्वकीयं चिह्नं च अस्ति : r. नोट्-पत्राणि ५, १०, २०, ५०, १००, ५००, १,००० एमवीआर इत्यादिषु बृहत्तरेषु मूल्येषु च विविधसंप्रदायेषु आगच्छन्ति । एकस्य लारी-द्वयोः रुफिया-पर्यन्तं मुद्राः प्रचलन्ति । विनिमयदराः भिन्नाः भवितुम् अर्हन्ति; तथापि मालदीव-देशाः इत्यादयः अधिकांशः पर्यटन-निर्भराः गन्तव्यस्थानानि प्रायः स्वमुद्रां अमेरिकी-डॉलर-सदृशे स्थिर-विदेशीय-मुद्रायां बन्धयन्ति । सामान्यतया रिसोर्ट्-स्थानानि पर्यटन-प्रतिष्ठानानि च अमेरिकी-डॉलर-क्रेडिट्-कार्ड्-इत्येतयोः मध्ये भुगतानं स्वीकुर्वन्ति । इदं ज्ञातव्यं यत् यद्यपि केचन व्यवसायाः पर्यटकानाम् सुविधायाः कारणात् डॉलररूपेण अथवा प्रमुखक्रेडिट् कार्डेषु भुक्तिं प्राधान्यं ददति; तथापि, लघुक्रयणार्थं वा रिसोर्ट्-स्थानात् दूरं स्थानीय-विपण्यं गच्छन्ते सति वा किञ्चित् स्थानीय-मुद्रां वहितुं सर्वदा सल्लाहः भवति । सारांशेन मालदीवदेशः मालदीव-रुफिया (MVR) इति नामकं राष्ट्रियमुद्रायाः उपयोगं करोति, यत् लारी इति नाम्ना प्रसिद्धेषु लघु-एककेषु विभक्तम् अस्ति । देशस्य अन्तः व्यवहाराय प्रयुक्ताः विविधाः नोटाः, मुद्रामूल्याः च सन्ति । यद्यपि प्रमुखक्रेडिट्कार्ड्-पार्श्वे अमेरिकी-डॉलर्-रूप्यकाणि अपि अनेकेषां पर्यटनव्यापारिभिः स्वीक्रियन्ते; हस्ते किञ्चित् स्थानीयमुद्रा भवति चेत् भवतः वाससमये लाभप्रदं भविष्यति।
विनिमय दर
मालदीवस्य कानूनी मुद्रा मालदीवस्य रुफिया (MVR) अस्ति । प्रमुखविश्वमुद्राभिः सह अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् एते विपण्यस्य उतार-चढावस्य कारणेन प्रतिदिनं भिन्नाः भवितुम् अर्हन्ति । परन्तु २०२१ तमस्य वर्षस्य सितम्बरमासपर्यन्तं अत्र केचन सूचकाः विनिमयदराः सन्ति । १ अमेरिकी डॉलर (USD) ≈ १५.४२ मालदीवियन रुफिया (MVR) १ यूरो (EUR) ≈ १८.१७ मालदीवीय रुफिया (MVR) १ ब्रिटिश पाउण्ड् (GBP) ≈ २१.१६ मालदीवियन रुफिया (MVR) १ जापानी येन (JPY) ≈ 0.14 मालदीव Rufiyaa(MVR) कृपया मनसि धारयन्तु यत् एते दराः अनुमानिताः सन्ति, परिवर्तनस्य विषयाः च सन्ति । किमपि मुद्रारूपान्तरणं वा लेनदेनं वा कर्तुं पूर्वं विश्वसनीयस्रोतेन अथवा स्थानीयवित्तीयसंस्थायाः समीपे अद्यतनतमानां सटीकानां च विनिमयदराणां कृते जाँचः सर्वदा सल्लाहः भवति
महत्त्वपूर्ण अवकाश दिवस
आधिकारिकतया मालदीवगणराज्यम् इति नाम्ना प्रसिद्धं मालदीवं दक्षिण एशियादेशे स्थितं सुरम्यद्वीपराष्ट्रम् अस्ति । समृद्धसांस्कृतिकविरासतां, जीवन्तपरम्पराभिः च सह देशे वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । मालदीवदेशस्य एकः महत्त्वपूर्णः उत्सवः ईद-उल-फितरः अस्ति । अस्मिन् धार्मिकपर्वणि मुसलमानानां कृते उपवासस्य पवित्रमासस्य रमजानमासस्य समाप्तिः भवति । मस्जिदेषु प्रार्थनां कृत्वा उत्सवं कर्तुं परिवाराः एकत्र आगच्छन्ति, उपहारस्य आदानप्रदानं च कुर्वन्ति । विशेषभोजनं भवति, यत्र 'मसरोशी' (भरल-पेस्ट्री), 'गुल्हा' (मधुर-पक्वाला) इत्यादीनि पारम्परिक-व्यञ्जनानि सन्ति । मालदीवदेशे आचर्यते अन्यः प्रमुखः उत्सवः स्वातन्त्र्यदिवसः अस्ति, यः जुलै-मासस्य २६ दिनाङ्के आचर्यते । १९६५ तमे वर्षे ब्रिटिश-उपनिवेशशासनात् तेषां स्वातन्त्र्यस्य स्मरणं भवति ।अस्य दिवसस्य आरम्भः ध्वज-उत्थापन-समारोहैः भवति तदनन्तरं पारम्परिक-सङ्गीतं नृत्यं च प्रदर्शयन्तः परेडाः भवन्ति जनाः विविधक्रीडाक्रियासु अपि भागं गृह्णन्ति, आतिशबाजीप्रदर्शनेषु च आनन्दं लभन्ते । तदतिरिक्तं नवम्बर्-मासस्य ११ दिनाङ्के राष्ट्रियदिवसः मालदीवदेशे अन्यः महत्त्वपूर्णः अवकाशः अस्ति । अस्मिन् सुल्तान मोहम्मद थाकुरुफानु अल औजमस्य जन्मतिथिं सम्मानयति यः पुरातनकाले एतेषां द्वीपानां पुर्तगालीकब्जानां मुक्तिं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति स्म उत्सवेषु बोडु बेरु (पारम्परिक ढोलकवादनम्), धनी जेहुन्, गाउडी माली इत्यादीनां स्थानीयनृत्यानां प्रदर्शनं कृत्वा जीवन्तं मार्गसज्जा च शोभायात्राः सन्ति अपि च, विजयदिवसः १९८८ तमे वर्षात् प्रतिवर्षं नवम्बर्-मासस्य तृतीये दिने तख्तापलटस्य प्रयासस्य सफलपराजयस्य स्मरणं करोति ।अस्मिन् दिने मार्चिंग्-बैण्ड्-प्रदर्शित-परेड-सदृश-विविध-कार्यक्रमैः, ऐतिहासिक-पुनरावृत्तीनां च माध्यमेन मालदीव-सुरक्षा-बलैः तस्मिन् निर्णायक-कार्यक्रमे प्रदर्शितं शौर्यं प्रकाशितं भवति एतेषां विशिष्टानां अवकाशानां अतिरिक्तं मालदीवदेशिनः चन्द्रपञ्चाङ्गस्य अर्धचन्द्रस्य दर्शनस्य अनुसारं इस्लामिकनववर्षं (हिजरी) अपि आचरन्ति नूतनसंविधानस्य स्वीकरणेन सह संयोगेन गणतन्त्रदिवसः; पैगम्बर मुहम्मदस्य जन्मदिनम् (मौलिद अल-नबी); तथा मत्स्यपालनं, हस्तशिल्पं, सङ्गीतं च इत्यादीनां मालदीवपरम्पराणां प्रदर्शनं कुर्वन्ति विविधाः सांस्कृतिकाः उत्सवाः । एते उत्सव-अवसराः मालदीव-देशस्य जनानां कृते पोषिताः सन्ति यतः ते साम्प्रदायिक-सौहार्दं प्रवर्धयन्ति, सांस्कृतिक-परिचयस्य सुदृढीकरणं कुर्वन्ति, राष्ट्रगौरवस्य भावः च पोषयन्ति |.
विदेशव्यापारस्य स्थितिः
आधिकारिकतया मालदीवगणराज्यम् इति नाम्ना प्रसिद्धं मालदीवं हिन्दमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । देशस्य अर्थव्यवस्था मुख्यतया पर्यटनेन, मत्स्यपालनेन च चालिता अस्ति । अत्र मालदीवस्य व्यापारस्थितेः विषये काश्चन सूचनाः सन्ति । आयातः : १. मालदीवदेशः आयातेषु बहुधा अवलम्बते यतः अत्र प्राकृतिकसंसाधनाः सीमिताः सन्ति । मुख्य आयातेषु पेट्रोलियमपदार्थाः, खाद्यपदार्थाः, निर्माणार्थं मध्यवर्तीवस्तूनि, विविधउद्योगानाम् यन्त्राणि, उपकरणानि, उपभोक्तृवस्तूनि च सन्ति । आयातस्य प्रमुखव्यापारसाझेदाराः चीनदेशः, भारतं, संयुक्त अरब अमीरात् (UAE), मलेशिया च सन्ति । निर्यातः : १. मालदीवस्य अर्थव्यवस्थायां मत्स्यपालनस्य महती भूमिका अस्ति । देशस्य निर्यातस्य प्रमुखवस्तूनाम् एकम् अस्ति टूना-मत्स्यम् । अन्येषु निर्यातेषु डिब्बाबन्दमत्स्याः, जमेन मत्स्यपट्टिकाः इत्यादयः प्रसंस्कृतमत्स्यपदार्थाः सन्ति । तदतिरिक्तं निर्माणसामग्रीणां अलङ्कारार्थं च प्रवालशिलानां निर्यातः भवति । पर्यटनम् : १. मालदीवस्य विदेशीयविनिमयस्य अर्जने पर्यटन-उद्योगस्य महत्त्वपूर्णं योगदानं भवति । श्वेतवालुकायुक्तसमुद्रतटैः, स्फटिक-स्पष्टजलेन च दृश्यमानैः सुरम्यद्वीपैः अवकाशार्थं वा मधुमासयात्रायै वा आगच्छन्तः पर्यटकाः अत्र आकर्षयन्ति पर्यटनसेवाः आतिथ्यसेवाः, परिवहनसुविधाः, जलक्रीडाक्रियाकलापाः, खुदराव्यापाराः च इत्यादिषु विभिन्नक्षेत्रेषु रोजगारसृजनार्थं योगदानं ददति व्यापारसम्झौताः : १. मालदीवः दक्षिण एशियाक्षेत्रस्य अन्यैः देशैः सह व्यापारसम्बन्धं वर्धयितुं क्षेत्रीयव्यापारसम्झौतेषु सक्रियरूपेण भागं गृह्णाति यथा सार्क (दक्षिण एशियाई क्षेत्रीयसहकारसङ्घः) निर्यातं वर्धयितुं, अर्थव्यवस्थायाः अधिकविविधतां च कर्तुं व्यक्तिगतदेशैः सह द्विपक्षीयसम्झौतानां संयोजनेन अपि अवसरान् अन्विष्यति । आव्हानानि : १. एकं अद्वितीयं भौगोलिकं स्थानं भवति चेदपि यत् मत्स्यपालन-उद्योगस्य विकासस्य सम्भावनायाः कृते उपयुक्तानि विशालानि समुद्री-संसाधनाः प्रदाति तथा च अपार-प्राकृतिक-सौन्दर्यं यत् वैश्विकरूपेण पर्यटकान् आकर्षयति मालदीवेषु जलवायुपरिवर्तनप्रभावाः (समुद्रस्तरस्य वर्धनं), चरमऋतुषु क्षेत्रस्य अन्येभ्यः पर्यटनस्थलेभ्यः प्रतिस्पर्धा इत्यादीनां आव्हानानां सामना भवति । अपि च,आयातस्य उपरि मालदीवस्य निर्भरता वैश्विकबाजारगतिशीलतायाः कारणेन मूल्यस्य उतार-चढावः इत्यादीनि चुनौतयः जनयति यत् महङ्गानि दरं घरेलुरूपेण प्रभावितं करोति। सारांशेन,मालदीवः मत्स्यपालनराजस्वस्य अतिरिक्तं पर्यटनप्राप्तिषु बहुधा निर्भरः अस्ति।अतः कृषिः, विनिर्माणं, सूचनाप्रौद्योगिकी इत्यादीनां अन्यक्षेत्राणां प्रचारं कृत्वा स्थायिव्यापारवृद्धिं सुनिश्चित्य विशिष्टोद्योगेषु निर्भरतां न्यूनीकर्तुं च स्वस्य अर्थव्यवस्थायाः विविधतां कर्तुं प्रयतते।
बाजार विकास सम्भावना
हिन्दमहासागरस्य लघु उष्णकटिबंधीयराष्ट्रस्य मालदीवस्य अन्तर्राष्ट्रीयव्यापारे विपण्यविकासस्य महती सम्भावना वर्तते । अयं द्वीपदेशः विदेशीयविनिमयस्य मुख्यं स्रोतः इति पर्यटनस्य उपरि बहुधा अवलम्बते । परन्तु अन्ये अपि कतिपये क्षेत्राः सन्ति ये निर्यातविस्तारस्य प्रतिज्ञां धारयन्ति । प्रथमं, मत्स्यपालन-उद्योगः मालदीव-देशस्य प्रमुखेषु आर्थिकक्षेत्रेषु अन्यतमः अस्ति । अस्मिन् देशे टूना इत्यादयः मत्स्याः इत्यादयः विविधाः समुद्रीयसम्पदाः सन्ति । समुचितनिवेशेन, स्थायिप्रथैः च उत्पादनक्षमतां वर्धयित्वा निर्यातविपण्यविस्तारं कृत्वा अस्य उद्योगस्य अग्रे विकासस्य महती सम्भावना वर्तते तदतिरिक्तं कृषिः अन्तर्राष्ट्रीयव्यापारे वृद्धेः अवसरान् उपस्थापयति । यद्यपि अल्पभूमिक्षेत्रस्य, आयातितखाद्यवस्तूनाम् आश्रयस्य च कारणेन सीमितं भवति तथापि मालदीवदेशे फलशाकादिसस्यानि स्वदेशीयरूपेण उत्पाद्यन्ते । प्रौद्योगिकीप्रगतेः माध्यमेन कृषिउत्पादकतां वर्धयितुं निर्यातविपण्यार्थं उच्चमूल्यानां सस्यानां संवर्धनस्य च व्याप्तिः अस्ति । अपि च, नवीकरणीय ऊर्जास्रोताः मालदीवदेशे विदेशव्यापारस्य अन्वेषणस्य रोमाञ्चकारी सम्भावनाः प्रददति । महता आयातितजीवाश्म-इन्धनस्य उपरि निर्भरतां न्यूनीकर्तुं देशे सौर-ऊर्जा-परियोजनासु निवेशः आरब्धः अस्ति । स्वस्य सौरशक्तिक्षमतायाः अधिकव्यापकरूपेण उपयोगं कृत्वा सम्भाव्यतया पवन-तरङ्ग-ऊर्जा-विकल्पानां अन्वेषणं कृत्वा मालदीवदेशः न केवलं घरेलु-आवश्यकतानां पूर्तिं कर्तुं शक्नोति अपितु अतिरिक्त-स्वच्छ-ऊर्जायाः निर्यातं समीपस्थदेशेभ्यः अपि कर्तुं शक्नोति पर्यटनात् परं सेवानिर्यातस्य दृष्ट्या शिक्षा एकः वर्धमानः क्षेत्रः भवितुम् अर्हति यत्र सम्पूर्णे एशियादेशे विदेशेषु उच्चशिक्षायाः अवसरान् इच्छन्तीनां छात्राणां वर्धमानमागधा भवति। अन्तर्राष्ट्रीयमान्यताप्राप्तविश्वविद्यालयानाम् स्थापना अथवा विदेशीयशैक्षिकसंस्थाभिः सह सहकार्यं मालदीवदेशे अध्ययनार्थं अधिकान् अन्तर्राष्ट्रीयछात्रान् आकर्षयितुं शक्नोति। अस्य अर्थव्यवस्थायाः अन्तः विपण्यविकासाय एतेषां सम्भाव्यक्षेत्राणां अभावेऽपि एतत् ज्ञातव्यं यत् आव्हानानि अपि सन्ति — दूरस्थद्वीपानां मध्ये परिवहनसम्बद्धता इत्यादीनां आधारभूतसंरचनानां सीमातः आरभ्य कृषिविस्तारप्रयासान् बाध्यं कुर्वन् सीमितभूमिउपलब्धतापर्यन्तं निष्कर्षतः, यदा पर्यटनं बाह्यव्यापारसम्बन्धेषु तेषां अर्थव्यवस्थायाः स्थिरतायै महत्त्वपूर्णं वर्तते; मत्स्यप्रसंस्करणसुविधाः इत्यादिषु मत्स्यपालनमूल्यवर्धनक्रियाकलापयोः विविधतां करणम्; नवीकरणीय ऊर्जा परियोजनासु अधिकं निवेशः; घरेलुकृषिप्रथानां विस्तारः; तथा गुणवत्तापूर्ण उच्चशिक्षाप्रस्तावद्वारा अन्तर्राष्ट्रीयछात्रान् आकर्षयितुं मालदीवदेशे तेषां पारम्परिकपर्यटनक्षेत्रात् परं विपण्यविकासस्य गुप्तक्षमतां अनलॉक् कर्तुं योगदानं दातुं शक्नोति।
विपण्यां उष्णविक्रयणानि उत्पादानि
मालदीवदेशे विदेशीयविपण्यस्य कृते उष्णविक्रयणपदार्थानाम् चयनस्य विषयः आगच्छति तदा अस्य द्वीपराष्ट्रस्य विशिष्टलक्षणं प्राधान्यं च विचारयितुं महत्त्वपूर्णम् अस्ति केवलं सीमितभूमिक्षेत्रं पर्यटनस्य उपरि बहुधा निर्भरं च मालदीवस्य अर्थव्यवस्था आयातेषु महत्त्वपूर्णतया अवलम्बते । अत्र केचन प्रमुखाः कारकाः ध्यानं दातव्याः सन्ति- १. 1. पर्यटनसम्बद्धवस्तूनि : मालदीवस्य विलासपूर्णपर्यटनस्थलत्वेन प्रतिष्ठां दृष्ट्वा यत्र शान्तसमुद्रतटाः विश्वस्तरीयाः रिसोर्टाः च प्राप्यन्ते, आतिथ्य-उद्योगेन सम्बद्धानां उत्पादानाम् चयनं लाभप्रदः अवसरः भवितुम् अर्हति समुद्रतटस्य वस्त्रं, तरणवस्त्रं, रिसोर्टवस्त्रं, तौलियाः, सूर्यरक्षा, इन्फ्लेटेबलजलक्रीडासामग्री इत्यादीनि वस्तूनि पर्यटकानाम् आकर्षणं कर्तुं शक्नुवन्ति । 2. जलक्रीडासाधनम् : स्फटिकस्पष्टजलं, प्रवालपट्टिकाः इत्यादीनां प्रचुरप्राकृतिकसंसाधनानाम् कारणेन मालदीवदेशः गोताखोरी अथवा स्नोर्केलिंग् इत्यादीनां विविधजलक्रीडाक्रियाकलापानाम् आदर्शस्थानं वर्तते जलक्रीडासाधनानाम् एकां श्रेणीं प्रदातुं यथा गोताखोरी-सामग्री (मास्कः, पंखः), स्नोर्कलिंग-किट् (मास्कः, पंखः), स्टैण्ड-अप-पैडलबोर्ड् (SUPs) इत्यादीनि, कायाक-यानानि स्थानीयजनानाम् पर्यटकानां च कृते आकर्षकं भवितुम् अर्हन्ति 3. स्थायित्वं पर्यावरण-अनुकूलं च उत्पादम् : मालदीव-देशे समुद्रस्य स्तरस्य वर्धमान-सदृश-जलवायु-परिवर्तन-प्रभावेभ्यः दुर्बलतायाः कारणात् पर्यावरणस्य संरक्षणस्य महत्त्वं वर्तते अतः पुनःप्रयुक्तसामग्रीभ्यः निर्मितानाम् स्थायि-उत्पादानाम् चयनं वा पर्यावरण-अनुकूल-विकल्पानां (उदा. पुनः उपयोगयोग्यानां तिनकानां/बोतलानां) प्रचारः उपभोक्तृभिः सह सम्यक् प्रतिध्वनितुं शक्नोति 4. स्वास्थ्यं कल्याणं च उत्पादाः : यथा यथा कल्याणपर्यटनं विश्वव्यापीरूपेण लोकप्रियतां प्राप्नोति तथा तथा स्वास्थ्यसम्बद्धानां वस्तूनाम् परिचयः अस्मिन् विपण्ये अपि सफलः सिद्धः भवितुम् अर्हति। प्राकृतिकसामग्रीणां उपयोगेन जैविकत्वक्-संरक्षण/सौन्दर्य-उत्पादानाम् पेशकशं कर्तुं वा योग/ध्यान-उपकरणानाम् प्रचारं कर्तुं विचारयन्तु। 5. स्थानीयसंस्कृतेः प्रतिनिधित्वं कुर्वन्तः स्मारिकाः : पर्यटकाः प्रायः एतादृशानि स्मृतिचिह्नानि अन्विषन्ति ये तेषां यात्रानुभवस्य सारं प्रतिबिम्बयन्ति तथा च एकत्रैव स्थानीयशिल्पकला/शिल्पिनां समर्थनं कुर्वन्ति। पारम्परिक-आकृति-चित्रेभ्यः अथवा दृश्य-चित्र-चित्रेभ्यः प्रेरितानि स्थानीय-हस्तनिर्मित-आभूषण-खण्डानि पश्यन्तु – एतानि वस्तूनि आगन्तुकानां कृते सार्थक-स्मरणीय-वस्तूनि निर्मान्ति |. 6.International food & beverages options:माल्दीवियाई भोजनं सामान्यतया मत्स्यं नारिकेलं च आधारितं व्यञ्जनं भवति। अन्तर्राष्ट्रीय खाद्य-पेय-विकल्पानां विविधानां परिचयः, यत्र पैकेज्ड् स्नैक्स, पेयम् (गैर-मद्यपानं), मसालाः, अथवा आयातित-मसालाः सन्ति, येन स्थानीयजनसंख्यां विविधपाक-अनुभवं इच्छन्तः पर्यटकाः च पूरयितुं शक्यन्ते अन्ततः लक्ष्यबाजारस्य प्राधान्यानि अवगत्य तदनुसारं उत्पादचयनस्य संरेखणं मालदीवदेशे सफलविदेशव्यापाराय महत्त्वपूर्णम् अस्ति। तदतिरिक्तं, किफायती, गुणवत्ता आश्वासनं, आपूर्तिशृङ्खलारसदम् इत्यादीनां कारकानाम् विचारः विपण्ययोग्यानां उत्पादानाम् चयनप्रक्रियायाः अनुकूलनार्थं सहायकः भविष्यति
ग्राहकलक्षणं वर्ज्यं च
मालदीवदेशः उष्णकटिबंधीयः स्वर्गः अस्ति यः अद्भुतसमुद्रतटैः, स्फटिकसदृशजलेन, विलासपूर्णैः रिसोर्टैः च प्रसिद्धः अस्ति । हिन्दमहासागरे स्थितं द्वीपसमूहराष्ट्रत्वेन मालदीवदेशस्य अद्वितीयग्राहकलक्षणं वर्तते यत् अन्येभ्यः पर्यटनस्थलेभ्यः भिन्नं करोति मालदीवस्य एकं प्रमुखं ग्राहकलक्षणं तेषां विलासस्य, आरामस्य च प्राधान्यम् अस्ति । अयं देशः विवेकशीलाः यात्रिकाः आकर्षयति ये परमसुखं शान्तिं च इच्छन्ति । आगन्तुकाः प्रायः निजीविलायुक्ताः उच्चस्तरीयाः रिसोर्ट्-स्थानानि चिन्वन्ति येषु प्राचीन-श्वेत-वालुका-समुद्रतटेषु, निज-कुण्डेषु च प्रत्यक्षं प्रवेशः प्राप्यते । एते ग्राहकाः व्यक्तिगतसेवा, स्पा-सुविधाः, उत्तमभोजन-अनुभवाः, अनन्य-सुविधाः च मूल्यं ददति । मालदीवस्य अन्यत् महत्त्वपूर्णं ग्राहकलक्षणं जलसम्बद्धेषु कार्येषु तेषां अनुरागः अस्ति । समुद्रीजीवैः परिपूर्णानां जीवन्तं प्रवालपट्टिकानां अन्वेषणार्थं आगन्तुकानां मध्ये स्नोर्केलिंग्, स्कूबाडाइविंग्, मत्स्ययात्रा, जलक्रीडा च अत्यन्तं लोकप्रियाः सन्ति पर्यटन-उद्योगः व्यावसायिकमार्गदर्शकान्, सुसज्जितानि गोताखोरीकेन्द्राणि वा नौकाभाडां वा प्रदातुं एतेषां ग्राहकानाम् आवश्यकतां पूरयति । परन्तु पर्यटकरूपेण मालदीवदेशं गच्छन् स्थानीयपरम्पराणां सम्मानार्थं कतिपयानां सांस्कृतिकसंवेदनशीलतानां वा वर्ज्यानां वा स्वीकारः महत्त्वपूर्णः भवति एतेषु वर्जनासु एकस्मिन् रिसोर्ट-परिसरस्य बहिः जनस्नेहस्य प्रदर्शनं भवति यतः एतत् इस्लामिक-रीतिरिवाजानां विरुद्धं भवति यस्य अनुसरणं स्थानीयजनाः कुर्वन्ति ये मुस्लिम-प्रधानाः सन्ति अस्मिन् मुस्लिमराष्ट्रे अपि मद्यपानस्य केचन प्रतिबन्धाः सन्ति । यदा रिसोर्ट्-स्थानानि स्वपरिसरस्य अन्तः पर्यटकानाम् मद्यपानस्य माङ्गं पूरयन्ति तदा सामान्यतया अस्य विषये पर्याप्तं स्वतन्त्रतां प्राप्नुवन्ति; निर्दिष्टक्षेत्रेभ्यः बहिः वा आबादद्वीपेषु वा मद्यपानस्य अनुमतिः न भवितुमर्हति अथवा धार्मिकाचरणं कुर्वतां स्थानीयजनानाम् अनादरः न मन्यते। अपि च, आगन्तुकाः स्थानीयद्वीपानां अन्वेषणं कुर्वन्तः अथवा सांस्कृतिकभ्रमणेषु भागं गृह्णन्ति समये रिसोर्टसीमायाः परं समुदायानाम् अन्तः प्रचलितानां रूढिवादीनां इस्लामिक-मान्यतानां सम्मानात् विनयशीलं परिधानं कुर्वन्तु अस्य विदेशीयगन्तव्यस्य प्राकृतिकसौन्दर्यस्य आनन्दं लभन्ते सति सांस्कृतिकवैविध्यस्य समग्ररूपेण अवगमनं सम्मानं च आगन्तुकानां स्थानीयजनानाञ्च मध्ये सामञ्जस्यपूर्णं अनुभवं सुनिश्चितं करोति
सीमाशुल्क प्रबन्धन प्रणाली
हिन्दमहासागरे स्थितं उष्णकटिबंधीयस्वर्गं मालदीवदेशे यात्रिकाणां सुचारुप्रवेशं सुनिश्चित्य सुस्थापिता रीतिरिवाजव्यवस्था, आप्रवासनव्यवस्था च स्थापिता अस्ति अत्र मालदीवदेशस्य भ्रमणकाले मनसि स्थापयितुं सीमाशुल्कविनियमाः महत्त्वपूर्णाः मार्गदर्शिकाः च सन्ति । सीमाशुल्क नियमाः : १. 1. आगमनघोषणाप्रपत्रम् : आगमनसमये सर्वेषां आगन्तुकानां आप्रवासनाधिकारिभिः प्रदत्तं आगमनघोषणाप्रपत्रं (ADF) पूर्णं कर्तव्यम्। अस्मिन् प्रपत्रे भवन्तः यत्किमपि शुल्कयोग्यं मालं वा निषिद्धवस्तूनि वा घोषयितुं प्रवृत्ताः सन्ति । 2. शुल्कमुक्तभत्ता : 18 वर्षाणि अपि च ततः अधिकवयसः यात्रिकाः 200 सिगरेट् अथवा 25 सिगार अथवा 200 ग्राम तम्बाकू, तथैव एकलीटर मद्यपानस्य शुल्कमुक्तभत्तां प्राप्तुं अर्हन्ति। 3. निषिद्धवस्तूनि : इस्लामविरुद्धं मादकद्रव्याणि, अश्लीलचित्रं, पूजाप्रयोजनार्थं मूर्तिः, शूकरमांसस्य उत्पादाः, इस्लामविरुद्धं आक्षेपार्हं धार्मिकसामग्रीणां आयातः सख्यं निषिद्धः अस्ति। 4. प्रतिबन्धितवस्तूनि : अग्निबाणं गोलाबारूदं च इत्यादीनां कतिपयानां वस्तूनाम् देशे प्रवेशात् पूर्वं सम्बन्धितप्रधिकारिणां पूर्वलिखितस्वीकृतिः आवश्यकी भवति। 5. मुद्राविनियमाः : मालदीवदेशे आनेतुं वा बहिः गृहीतुं वा विदेशीयमुद्रायाः परिमाणे कोऽपि प्रतिबन्धः नास्ति; तथापि ३०,००० अमेरिकीडॉलर् अधिकाः राशिः अवश्यमेव घोषितव्या । महत्त्वपूर्णमार्गदर्शिकाः : १. 1. स्थानीयरीतिरिवाजानां परम्पराणां च सम्मानः : मालदीवदेशः रूढिवादीमूल्यानां मुस्लिमदेशः अस्ति; अतः रिसोर्ट्-नगरात् बहिः वा निवास-द्वीपेषु वा विनयशील-वेषं धारयितुं महत्त्वपूर्णम् अस्ति । 2. पर्यावरणसंरक्षणम् : स्नोर्कलिंग/गोताखोरी कुर्वन् प्रवालपट्टिकानां सम्मानं कृत्वा मालदीवस्य प्राकृतिकसौन्दर्यस्य संरक्षणाय सहायतां कुर्वन्तु तथा च स्मारिकारूपेण कस्यापि खोलस्य वा प्रवालस्य वा ग्रहणं परिहरन्तु यतः एतत् अवैधम् अस्ति। 3. मद्यस्य सेवनम् : पर्यटनस्थल/होटेलानां बहिः मद्यस्य सार्वजनिकसेवनं सख्यं निषिद्धं यावत् अधिकृतं "मद्यक्षेत्रं नास्ति" इति विशेषरूपेण रिसोर्ट/अधिकृतसञ्चालकैः आयोजितभ्रमणस्य समये निर्जनद्वीपेषु/स्थानीयपिकनिकद्वीपेषु निर्दिष्टक्षेत्रेषु अनुमतिं ददाति।
आयातकरनीतयः
हिन्दमहासागरे स्थितं लघुद्वीपराष्ट्रं मालदीवदेशेन आयातितवस्तूनाम् नियमनार्थं राजस्वं च प्राप्तुं विशिष्टा आयातशुल्कनीतिः कार्यान्विता अस्ति देशे प्रविष्टानां विविधानां उत्पादानाम् आयातशुल्कं भवति । मालदीवदेशे हार्मोनाइज्ड सिस्टम् (HS) कोड वर्गीकरणस्य आधारेण द्विस्तरीयः आयातशुल्कसंरचना अस्ति । केचन आवश्यकवस्तूनि आयातशुल्कात् मुक्ताः सन्ति, अन्ये तु तेषां वर्गानुसारं भिन्नकरकोष्ठकेषु पतन्ति । जनसङ्ख्यायाः खाद्यसुरक्षां सुनिश्चित्य तण्डुलं, पिष्टं, शाकं च इत्यादीनि मूलभूताः खाद्यपदार्थाः सामान्यतया आयातशुल्कात् मुक्ताः भवन्ति । तथैव स्वास्थ्यसेवासुलभतां प्रवर्धयितुं आवश्यकौषधानि चिकित्सासाधनं च शुल्कमुक्तिं प्राप्नुवन्ति । अपरपक्षे उच्चस्तरीयविद्युत्सामग्री, इत्रं, वाहनम्, मद्यपानं च इत्यादीनि विलासिनीवस्तूनि आयातकरं अधिकं आकर्षयन्ति । एतेषां उत्पादानाम् सीमाशुल्कमूल्याधारितं गणितं विशिष्टप्रतिशतं वा नियतशुल्कराशिं वा भवति । तदतिरिक्तं कतिपयेषु आयातेषु अतिरिक्तकरः सीमाशुल्कं वा आरोपितं भवितुम् अर्हति । यथा, तम्बाकू, मद्यं इत्यादीनां आबकारीवस्तूनाम् अन्तर्गतं वर्गीकृतानां मालानाम् नियमितआयातशुल्कस्य अतिरिक्तं अतिरिक्तं आबकारीकरः भवितुं शक्नोति । मालदीवदेशे मालस्य आयातं कर्तुम् इच्छन्तीनां व्यवसायानां वा व्यक्तिनां वा कृते व्यापारक्रियाकलापानाम् आरम्भात् पूर्वं प्रयोज्यशुल्कानां गणना अत्यावश्यकी अस्ति। तेषां मालदीवस्य सीमाशुल्कप्रधिकारिभिः प्रदत्तानां नवीनतमवर्गीकरणविनियमानाम् परामर्शः अवश्यं करणीयः अथवा सटीकशुल्कदराणां कृते व्यावसायिकपरामर्शः प्राप्तव्यः। मालदीवसर्वकारः समये समये आयातसम्बद्धानां करनीतीनां समीक्षां अद्यतनीकरणं च करोति यत् आर्थिकवृद्धेः समर्थनं करोति तथा च घरेलुबाजारेषु निष्पक्षप्रतिस्पर्धां सुनिश्चितं करोति। समग्रतया,मालदीवदेशे आयातसम्बद्धानां उत्पादवर्गाणां, तत्सम्बद्धकरदराणां च विषये विशिष्टविवरणानि अवगन्तुं अनुशंसितं यत् व्यापारविनियमानाम् उत्तरदायी आधिकारिकाधिकारिभिः सह प्रत्यक्षतया सन्दर्भः करणीयः
निर्यातकरनीतयः
मालदीवः हिन्दमहासागरे स्थितः द्वीपदेशः अस्ति, निर्यातशुल्कस्य विषये अद्वितीयः करव्यवस्था अस्ति । देशः पर्यटनस्य मुख्यः राजस्वस्य स्रोतः इति बहुधा अवलम्बते, अस्य औद्योगिकक्षेत्रं लघु अस्ति । फलतः मालदीवदेशः अधिकांशवस्तूनाम् निर्यातशुल्कं न आरोपयति । मालदीवसर्वकारस्य उद्देश्यं निर्यातकरं न्यूनं वा अस्तित्वहीनं वा कृत्वा व्यापारं प्रवर्धयितुं आर्थिकवृद्धिं प्रोत्साहयितुं च अस्ति । एषा नीतिः विदेशीयनिवेशं आकर्षयति तथा च स्थानीयउद्योगानाम् समर्थनं करोति, तेभ्यः घरेलु उपभोगस्य अन्तर्राष्ट्रीयविपण्यस्य च कृते उत्पादनार्थं प्रोत्साहनं प्रदाति परन्तु एतत् ज्ञातव्यं यत् केचन निर्यातवस्तूनि विशिष्टकरस्य नियमस्य वा अधीनाः भवितुम् अर्हन्ति । यथा, स्थायिमत्स्यपालनप्रथानां चिन्तायाः कारणात् मकरपक्षिणां निर्यातस्य प्रतिबन्धाः सन्ति । तथैव कच्छपः, प्रवालः, शंखः इत्यादीनां कतिपयानां विलुप्तप्रजातीनां निर्यातार्थं तेषां भंगुरपारिस्थितिकीतन्त्रस्य रक्षणार्थं सर्वकारः कठोरविनियमाः प्रवर्तयति समग्रतया मालदीवसर्वकारः मुक्तव्यापारनीतिं निर्वाहयन् स्थायिविकासाय प्राथमिकताम् अददात् । मुख्यतया पर्यटनं निर्यातार्थं मत्स्यपालनं कृषिं च इत्यादिषु सीमित-उद्योगेषु ध्यानं दत्त्वा ते अधिकांशवस्तूनाम् न्यूनतमं करं सुनिश्चित्य स्वस्य सुकुमारप्राकृतिकसंसाधनानाम् रक्षणं कुर्वन्ति निष्कर्षतः मालदीवदेशः सामान्यतया निर्यातशुल्कस्य प्रति उदारदृष्टिकोणं स्वीकुर्वति, तथा च पर्यावरणचिन्तानां आधारेण लक्षितप्रतिबन्धान् कार्यान्वयति। ते निर्यातसम्बद्धानां करनीतीनां अन्तः आर्थिकवृद्धेः पारिस्थितिकीसंरक्षणस्य च मध्ये सन्तुलनं स्थापयितुं प्रयतन्ते ।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
मालदीवः हिन्दमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति, यत् सुन्दरसमुद्रतटैः, स्फटिकनिर्मलजलेन, विलासपूर्णविहारस्थानैः च प्रसिद्धम् अस्ति देशः पर्यटन-उद्योगे बहुधा अवलम्बते, परन्तु विविधानि उत्पादनानि अपि निर्यातयति । निर्यातितवस्तूनाम् गुणवत्तां प्रामाणिकतां च सुनिश्चित्य मालदीवदेशेन निर्यातप्रमाणीकरणप्रक्रिया कार्यान्विता अस्ति । एतत् प्रमाणीकरणं गारण्टीं ददाति यत् उत्पादाः कतिपयान् मानकान् पूरयन्ति तथा च कस्यापि हानिकारकपदार्थेभ्यः दोषेभ्यः वा मुक्ताः सन्ति । मालदीवदेशस्य मुख्यनिर्यातक्षेत्रेषु मत्स्यपालनं कृषिः च अन्तर्भवति । अस्मिन् देशे टूना, ग्रुपर्, स्नैपर, बैराकुडा इत्यादीनां विविधानां मत्स्यानां निर्यातः भवति । एतेषां समुद्रीभोजनपदार्थानाम् कठोरपरीक्षणं भवति यत् ते उपभोगार्थं सुरक्षिताः सन्ति, अन्तर्राष्ट्रीयगुणवत्तामानकानां पूर्तिं च कुर्वन्ति इति सुनिश्चितं भवति । मत्स्य-उत्पादानाम् अतिरिक्तं मालदीव-देशे नारिकेलं, नारिकेलं, मसाला-सस्यानि (यथा दालचीनी), फलानि (यथा कदलीफलं, पपीता च), शाकानि (यथा मधुर-आलू), सुपारीपत्रम् (चर्वणार्थं प्रयुक्तम्) इत्यादीनि कृषिवस्तूनि अपि निर्यातयन्ति । , पशुधनं (मुख्यतया मांसनिर्माणार्थं गावः), इत्यादयः । प्रत्येकं निर्यातितं उत्पादं निर्यातप्रमाणपत्रं प्राप्तुं पूर्वं अधिकृतसंस्थाभिः क्रियमाणानां निरीक्षणप्रक्रियाणां माध्यमेन गन्तव्यम्। एतत् प्रमाणीकरणं सुनिश्चितं करोति यत् उच्चगुणवत्तायुक्तस्य उत्पादनस्य गारण्टीं दातुं उत्पादनस्य वा कृषिस्य वा समये सर्वाणि आवश्यकानि आवश्यकतानि पूरितानि सन्ति । मालदीव-अधिकारिभिः निर्गतनिर्यात-प्रमाणपत्रे विदेशेषु मालस्य निर्यातं कुर्वतः विक्रेतुः नाम वा कम्पनी-नाम इत्यादीनि सूचनाः तेषां सम्पर्कविवरणेन सह समाविष्टाः सन्ति निर्यात क्रियमाणस्य उत्पादस्य विषये विवरणं यत्र विनिर्देशाः सन्ति; उत्पादनस्य वा कृषिस्य वा समये पालनानि मानकानि; गुणवत्तामूल्यांकनविषये परीक्षणपरिणामाः; प्रेष्यमाणः परिमाणः; आवश्यकतानुसारं पैकेजिंग् वर्णनम्; निर्गमनस्य तिथिः इत्यादयः, येन आयातकाः विश्वसनीयस्रोताभ्यः प्रामाणिकवस्तूनि प्राप्नुवन्ति इति सत्यापयितुं साहाय्यं करोति । निर्यातप्रमाणीकरणव्यवस्थां सुदृढं कार्यान्वयित्वा मालदीवदेशः अन्तर्राष्ट्रीयव्यापारविनियमानाम् सख्तं पालनं कुर्वन् वैश्विकबाजारेभ्यः उच्चगुणवत्तायुक्तानि उत्पादनानि प्रदातुं स्वस्य प्रतिबद्धतां प्रदर्शयति।
अनुशंसित रसद
मालदीवगणः मालदीवगणराज्यम् इति अपि प्रसिद्धः दक्षिण एशियायाः हिन्दमहासागरे स्थितः देशः अस्ति । २६ द्वीपसमूहः, १,००० तः अधिकाः प्रवालद्वीपाः च सन्ति इति नाम्ना एतेषां सुन्दरद्वीपानां संयोजने रसदव्यवस्था, परिवहनं च महत्त्वपूर्णां भूमिकां निर्वहति मालदीवदेशस्य अन्तः मालस्य परिवहनार्थं केचन रसद-अनुशंसाः अत्र सन्ति- 1. हवाईमालवाहनम् : हुल्हुलेद्वीपे स्थितस्य इब्राहिम नासिर-अन्तर्राष्ट्रीयविमानस्थानकस्य कारणात् मालदीवस्य विभिन्नेषु भागेषु मालवाहनार्थं विमानमालवाहनस्य एकः कुशलः उपायः अस्ति विमानस्थानकं मालवाहकविमानयानानां प्रमुखकेन्द्ररूपेण कार्यं करोति, आन्तरिक-अन्तर्राष्ट्रीय-वाहन-वाहनानि च सम्पादयति । 2. समुद्रीमालवाहनम् : मालदीवस्य परितः जलमार्गस्य प्रचुरताम् दृष्ट्वा समुद्रीमालवाहनं बल्क-अथवा भारी-वस्तूनाम् परिवहनस्य महत्त्वपूर्णः मार्गः अस्ति यस्य कृते व्यय-प्रभावी-नौकायान-समाधानस्य आवश्यकता भवति मेले कमर्शियल हार्बर इत्यादिषु प्रमुखेषु बन्दरगाहेषु कंटेनरयुक्तमालस्य अन्यप्रकारस्य जहाजस्य च सुविधाः प्राप्यन्ते । 3. स्थानीयनौकायानकम्पनयः : विभिन्नद्वीपानां अन्तः स्थानीयवितरणस्य आयोजनार्थं स्थानीयनौकायानकम्पनीनां उपरि अवलम्बनं सुविधाजनकविकल्पः भवितुम् अर्हति। एताः कम्पनयः आवश्यकतानुसारं शीतकरणप्रणालीभिः सुसज्जितानां नौकानां वा नौकायानानां वा उपयोगेन बृहत्तर-केन्द्रेभ्यः लघुद्वीपेभ्यः मालस्य वितरणं कर्तुं विशेषज्ञाः सन्ति । 4. अन्तरद्वीपबार्जाः : नियमितनौकाभिः वा नौकाभिः वा परिवहनं कर्तुं न शक्यमाणानां भारयुक्तानां वा अतिप्रमाणस्य वा वस्तूनाम् कृते अन्तरद्वीपबार्जानां अनुशंसा भवति एतानि बार्जानि मालदीवस्य अन्तः विशिष्टगन्तव्यस्थानानां मध्ये मालवाहनसेवाः प्रदास्यन्ति तथा च निर्धारितसमयरेखायाः अन्तः सुरक्षितं वितरणं सुनिश्चितं कुर्वन्ति । 5. सीमाशुल्कनिकासी : मालदीवदेशात्/देशात् उत्पादानाम् आयात/निर्यातसमये सीमाशुल्कविनियमैः परिचितः भवितुं महत्त्वपूर्णम् अस्ति। सीमाशुल्क-एजेण्ट्-माध्यमेन समुचित-दस्तावेज-प्रस्तुतिः निष्कासन-प्रक्रियायाः सुव्यवस्थितीकरणे सहायकं भवति, सीमापारं मालस्य सुचारु-गतिः सुनिश्चितं करोति च । 6.रसदप्रदातारः : दूरस्थद्वीपक्षेत्रेषु सेवां कर्तुं विशेषज्ञतां प्राप्तैः रसदप्रदातृभिः सह कार्यं करणं मालदीवस्य अद्वितीयभौगोलिकव्यवस्थायाः अन्तः संचालितव्यापाराणां कृते विशेषरूपेण अनुकूलितविश्वसनीयपरिवहनसेवासु सुनिश्चित्य सहायतां कर्तुं शक्नोति। 7.गोदामसुविधाः: भवतः व्यवसायस्य आवश्यकतानां आधारेण प्रमुखपरिवहनकेन्द्रस्य समीपे गोदामस्थानानि किराये दत्त्वा भण्डारणसञ्चालनस्य सुविधायां सहायतां कर्तुं शक्यते तथा च कुशलवितरणं सुनिश्चितं कर्तुं शक्यते। 8. प्रौद्योगिकीसमाधानम् : रसदप्रौद्योगिकीसमाधानं, यथा ट्रैक-एण्ड्-ट्रेस-प्रणाली तथा इन्वेण्ट्री-प्रबन्धन-सॉफ्टवेयर-अनुमोदनेन समग्र-आपूर्ति-शृङ्खला-दृश्यतां वर्धयितुं मालदीव-देशे परिचालनं सुव्यवस्थितं च कर्तुं शक्यते निष्कर्षतः, वायुमार्गेण, समुद्रेण, अथवा स्थानीयनौकायानसेवाद्वारा वा, मालदीवद्वीपसमूहस्य अन्तः मालस्य परिवहनार्थं विविधाः रसदविकल्पाः उपलभ्यन्ते अस्मिन् द्वीपराष्ट्रे परिवहनस्य अद्वितीयचुनौत्यं अवगत्य व्यवसायाः सूचितनिर्णयान् कर्तुं, स्वसञ्चालनार्थं कुशलाः आपूर्तिशृङ्खलाः स्थापयितुं च साहाय्यं करिष्यन्ति।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

हिन्दमहासागरे स्थितः मालदीव् इति द्वीपसमूहः प्राचीनतटैः, प्रवालप्रस्तरैः, विलासपूर्णैः रिसोर्टैः च प्रसिद्धः अस्ति । अल्पपरिमाणस्य जनसंख्यायाः च अभावेऽपि अस्मिन् देशे पर्यटन-उद्योगः समृद्धः अस्ति यः विश्वस्य आगन्तुकान् आकर्षयति । फलतः अन्तर्राष्ट्रीयक्रेतृणां व्यापारप्रदर्शनानां च कृते मालदीवदेशः आकर्षकं गन्तव्यं जातम् । मालदीवदेशे महत्त्वपूर्णेषु अन्तर्राष्ट्रीयक्रयणमार्गेषु अन्यतमः ऑनलाइन-मञ्चानां, ई-वाणिज्यजालस्थलानां च माध्यमेन अस्ति । मालदीवदेशे स्थिताः बहवः व्यवसायाः स्वस्य उत्पादानाम् प्रदर्शनार्थं वैश्विकक्रेतृभिः सह सम्पर्कं कर्तुं च एतेषां मञ्चानां उपयोगं कुर्वन्ति । एते मञ्चाः क्रेतृभ्यः विक्रेतृभ्यः च सुविधां सुलभतां च प्रदास्यन्ति, येन ते भौगोलिकबाधां विना व्यवहारं कर्तुं शक्नुवन्ति । मालदीवदेशे अन्तर्राष्ट्रीयक्रयणस्य प्रवर्धनार्थं ऑनलाइनचैनलस्य अतिरिक्तं भौतिकव्यापारप्रदर्शनानि अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति । एतादृशः एकः प्रमुखः कार्यक्रमः "मालदीव्स् समुद्री एक्स्पो" अस्ति, यः प्रतिवर्षं आयोजितः भवति । अस्मिन् प्रदर्शने मत्स्यपालनसाधनं, नौकाः, गोताखोरीसामग्री, जलक्रीडासामग्री इत्यादयः विविधाः समुद्रीयपदार्थाः प्रदर्श्यन्ते, येन समुद्रीयसम्बद्धेषु उद्योगेषु सम्बद्धाः विश्वस्य व्यावसायिकाः आकर्षयन्ति अन्यः उल्लेखनीयः व्यापारप्रदर्शनः "Hotel Asia Exhibition & International Culinary Challenge" इति । इदं आतिथ्य-सम्बद्धेषु उत्पादेषु सेवासु च यथा होटेल-आपूर्तिः, पाकशाला-उपकरणं, खाद्य-सामग्री, स्पा-उत्पाद-सेवा-सहायता-प्रणाली इत्यादिषु केन्द्रीभूता अस्ति एषा प्रदर्शनी अन्तर्राष्ट्रीय-आपूर्तिकर्तानां कृते मालदीवस्य अनेकविलासिता-रिसोर्ट-स्थानानां होटेल-विक्रेतृभिः सह संजालं कर्तुं मञ्चं प्रदाति अपि च,"धिरागु एक्स्पो" मालदीवस्य अन्तः सूचनाप्रौद्योगिकी (IT) उत्पादाः & सेवाः अपि च दूरसञ्चारमूलसंरचनाविकासे केन्द्रितः अन्यः महत्त्वपूर्णः कार्यक्रमः अस्ति।एक्स्पो मेघगणनासमाधानं,मोबाइल अनुप्रयोगाः,जालप्रणाल्याः,तथा सॉफ्टवेयरसमाधानं च इत्यादीनां नवीनप्रौद्योगिकीनां प्रकाशनं भवति अन्तर्राष्ट्रीय-IT-कम्पनीभ्यः स्वसञ्चालनस्य आधुनिकीकरणे रुचिं विद्यमानैः स्थानीयव्यापारैः सह सम्बद्धं मञ्चं प्रदातुं। अपि च,मालदीवियादेशस्य शिल्पिनः "राष्ट्रीयकलाशालाशिल्पबाजार" इत्यादिषु कार्यक्रमेषु स्वस्य अद्वितीयशिल्पं प्रदर्शयन्ति। पारम्परिकहस्तशिल्प,गहना,फैशनसामग्री,कलाखण्डानां स्रोतांशं प्राप्तुं उत्सुकाः अन्तर्राष्ट्रीयक्रेतारः एतेषां मार्गानाम् अन्वेषणस्य अवसरं प्राप्नुवन्ति।एतादृशानां आयोजनानां माध्यमेन स्थानीयशिल्पिकानां समर्थनं न केवलं सांस्कृतिकविनिमयं प्रवर्धयति अपितु अन्तर्राष्ट्रीयक्रेतृभ्यः विपण्यप्रवेशं अपि प्रदाति। एतेषां विशिष्टप्रदर्शनानां अतिरिक्तं मालदीवस्य उत्पादेषु रुचिं विद्यमानाः अन्तर्राष्ट्रीयक्रेतारः स्थानीयव्यापारसङ्घैः अथवा वाणिज्यसङ्घैः सह सहकार्यं कृत्वा स्रोतांशस्य अवसरान् अपि अन्वेष्टुं शक्नुवन्ति एतानि संस्थानि संजालसत्रस्य सुविधां कुर्वन्ति तथा च स्थानीयव्यापाराणां अन्तर्राष्ट्रीयक्रेतृणां च मध्ये व्यापारसम्बन्धं प्रवर्धयन्ति। उपसंहाररूपेण मालदीवदेशः अन्तर्राष्ट्रीयक्रयणार्थं विविधाः महत्त्वपूर्णाः मार्गाः प्रददाति । ऑनलाइन-मञ्चाः ई-वाणिज्य-जालस्थलानि च वैश्विक-क्रेतृणां कृते स्थानीय-व्यापारैः सह सम्बद्धतां प्राप्तुं सुलभं मार्गं प्रददति । समुद्रीयपदार्थेषु, आतिथ्यसामग्रीषु, सूचनाप्रौद्योगिकीसेवासु आधारभूतसंरचनाविकासे,सांस्कृतिककलासु,& शिल्पेषु केन्द्रीकृताः व्यापारप्रदर्शनानि अद्वितीयपदार्थानाम् संजालस्य स्रोतस्य च अवसरान् प्रदास्यन्ति। तदतिरिक्तं व्यापारसङ्घैः सह सहकार्यं अस्मिन् लघु तथापि जीवन्तं द्वीपसमूहराष्ट्रे व्यावसायिकसम्बन्धं वर्धयति ।
मालदीवदेशे सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि निम्नलिखितरूपेण सन्ति । 1. गूगल - www.google.mv मालदीवदेशसहितं विश्वे प्रयुक्तं सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रं गूगलम् अस्ति । अत्र जालसन्धानं, चित्रसन्धानं, मानचित्रं, वार्ता, इत्यादीनि विस्तृतानि विशेषतानि सेवाश्च प्राप्यन्ते । 2. बिंग - www.bing.com Bing इति अन्यत् बहुप्रयुक्तं अन्वेषणयन्त्रं यत् गूगलस्य सदृशानि विशेषतानि प्रदाति । एतत् चित्रं, भिडियो अन्वेषणम् इत्यादिभिः अन्यैः विविधैः साधनैः सह जालसन्धानपरिणामान् प्रदाति । 3. याहू - www.yahoo.com Yahoo Search इति वैकल्पिकं अन्वेषणयन्त्रं यत् ईमेल, समाचारसङ्ग्रहः, वित्तसूचना, इत्यादीनि बहुविधानि जाल-आधारित-सेवाः प्रदाति । मालदीवदेशे अपि अस्य उपस्थितिः अस्ति । 4. डकडकगो - डकडकगो डॉट कॉम DuckDuckGo इति गोपनीयताकेन्द्रितं अन्वेषणयन्त्रं यत् व्यक्तिगतविज्ञापनार्थं उपयोक्तृदत्तांशं न अनुसृत्य संग्रहयति वा । एतत् भवतः क्रियाकलापानाम् ऑनलाइन अनुसरणं विना सीधां जालपरिणामान् प्रदाति । 5. बैडु - www.baidu.com (चीनी) . यद्यपि मुख्यतया चीनदेशे मालदीवदेशस्य जनानां कृते भाषाबाधायाः कारणात् प्रयुक्तः ये चीनीभाषां पठितुं शक्नुवन्ति अथवा चीनसम्बद्धानि विशिष्टानि चीनीयसामग्रीणि वा जालपुटानि वा अन्विषन्ति तथापि एतदपि विकल्पः इति गणयितुं शक्यते। एते मालदीवदेशे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति येषां स्वस्वजालस्थलसङ्केताः अथवा URL सन्ति यत्र भवान् तान् ऑनलाइन-रूपेण प्रवेशं कर्तुं शक्नोति।

प्रमुख पीता पृष्ठ

आधिकारिकतया मालदीवगणराज्यम् इति नाम्ना प्रसिद्धं मालदीवं हिन्दमहासागरे स्थितं दक्षिण एशियायाः द्वीपराष्ट्रम् अस्ति । सुन्दरशुक्लवालुकासमुद्रतटैः, प्राचीनजलेन, आश्चर्यजनकप्रवालप्रस्तरैः च अयं प्रसिद्धः अस्ति । प्रायः ५,३०,००० जनानां जनसंख्यायुक्तः लघुदेशः अस्ति चेदपि मालदीवदेशः स्थानीयजनानाम् पर्यटकानां च पूर्तये विविधाः सेवाः प्रदाति । अत्र मालदीवदेशस्य केचन मुख्याः पीताः पृष्ठाः अथवा निर्देशिकाः तेषां जालपुटैः सह सन्ति । 1. Yellow.mv: मालदीवस्य कृते Yellow Pages निर्देशिका विभिन्नवर्गेषु विभिन्नव्यापाराणां सम्पर्कसूचना प्रदाति यथा आवासः, भोजनालयाः, खुदराभण्डाराः, परिवहनसेवाः, इत्यादीनि। जालपुटम् : https://yellow.mv/ 2. धीरागु निर्देशिकाः : धीरागु मालदीवस्य प्रमुखदूरसञ्चारकम्पनीषु अन्यतमः अस्ति तथा च एकां ऑनलाइननिर्देशिकां प्रदाति यस्मिन् विभिन्नक्षेत्रेषु व्यावसायिकसूचीः सन्ति यथा सरकारी एजेन्सी, होटल/रिसॉर्ट, बैंक/वित्तीयसंस्थाः इत्यादयः। वेबसाइटः https://www.dhiraagu.com.mv/निर्देशिकाः 3. FindYello - मालदीवः : FindYello एकः ऑनलाइन निर्देशिका अस्ति या मालदीवसहितं अनेकदेशेषु कार्यं करोति। अस्मिन् स्वास्थ्यसेवाप्रदातारः, किराणां इलेक्ट्रॉनिक्स-भण्डाराः च सहितं विक्रेतारः/आपूर्तिकर्ताः), व्यावसायिकसेवाः (लेखाकाराः/वकीलाः) इत्यादीनि श्रेणीनां अन्तर्गतं व्यवसायानां कृते सूचीकरणं दृश्यते.. वेबसाइट्: https://www.findyello.com/Maldives 4.Raajje Online Business Directory (Raajje Biz): अयं मञ्चः अतिथिगृहात् आरभ्य रेस्टोरन्टपर्यन्तं हस्तशिल्पदुकानादिपर्यन्तं मालदीवद्वीपानां अन्तः स्थानीयव्यापारान् संयोजयितुं केन्द्रितः अस्ति, येन उपयोक्तारः देशस्य भ्रमणस्य वा वासस्य वा समये विभिन्नद्वीपेषु उपलब्धानां विविधविकल्पानां अन्वेषणं कर्तुं समर्थाः भवन्ति . वेबसाइट:https://व्यापार.निर्देशिका.raajje.mv/ 5.पेलागो वाविठ्ठा सूधु कुली (श्रम एवं रोजगार रजिस्ट्री): श्रमविभागेन परिपालिता एषा राष्ट्रियपञ्जीकरणं स्थानीयबाजारस्य अन्तः कार्यावसरं इच्छन्तं वा कर्मचारिणः नियोक्तुं इच्छन्तीनां व्यक्तिनां कृते संसाधनरूपेण कार्यं करोति। अत्र विभिन्नव्यापाराणां सम्पर्कसूचना अपि च कार्यसूचीः प्राप्यन्ते । वेबसाइटः https://www.dol.gov.mv मालदीवदेशे सूचनां, सेवां, सहकार्यं वा इच्छन्तीनां व्यक्तिनां व्यवसायानां च कृते एते पीतपृष्ठानि निर्देशिकाश्च सहायकाः भवितुम् अर्हन्ति । मनसि धारयतु यत् विशिष्टव्यापारसूचीनां उपलब्धता अथवा कतिपयजालस्थलानां सटीकता कालान्तरे भिन्ना भवितुम् अर्हति, अतः कस्यापि विशेषस्रोते अवलम्बनपूर्वं विवरणानां सत्यापनं सर्वदा अनुशंसितम्।

प्रमुख वाणिज्य मञ्च

मालदीवः हिन्दमहासागरे स्थितं लघुद्वीपराष्ट्रम् अस्ति । आकारस्य अभावेऽपि ई-वाणिज्यस्य उदयं आलिंगितवान्, अनेकेषां प्रमुखानां ऑनलाइन-मञ्चानां उद्भवं च दृष्टवान् । अत्र मालदीवदेशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः तेषां जालपुटैः सह सन्ति- 1. My.mv: मालदीवदेशस्य प्रमुखेषु ई-वाणिज्यमञ्चेषु एतत् अन्यतमम् अस्ति। अत्र इलेक्ट्रॉनिक्स, फैशन, गृहोपकरणं, इत्यादीनि विस्तृतानि उत्पादनानि प्राप्यन्ते । जालस्थलः https://my.mv/ 2. Ooredoo Online Shop : Ooredoo इति दूरसञ्चारकम्पनी अस्ति या मोबाईलफोन, गैजेट्, सहायकसामग्री च प्रदातुं ऑनलाइन शॉपम् अपि संचालयति। जालपुटम् : https://www.ooredoo.mv/shop 3. सोनी हार्डवेयर : मालदीवस्य बृहत्तमेषु हार्डवेयर-भण्डारेषु अन्यतमः इति नाम्ना सोनी हार्डवेयर ग्राहकानाम् कृते निर्माणसामग्रीणां साधनानां च सुविधानुसारं क्रयणार्थं ऑनलाइन-मञ्चं प्रदाति। जालपुटम् : https://soneehardware.com/ 4. नवीनता Techpoint Online Market: अयं मञ्चः प्रतिस्पर्धात्मकमूल्येषु स्मार्टफोन, लैपटॉप, गेमिंग कन्सोल्, अन्येषां टेक् गैजेट् इत्यादीनां इलेक्ट्रॉनिकयन्त्राणां विक्रयणं कर्तुं विशेषज्ञः अस्ति। जालपुटम् : http://www.novelty.com.mv/ 5. बीएमएल इस्लामिक सुपरमॉल ऑनलाइन शॉपिंग पोर्टल (बीएनएम): बीएमएल इस्लामिक सुपरमॉल इस्लामिक सिद्धान्तानां अनुरूपं विविधभुगतानविकल्पैः सह किराणां वस्तूनि इलेक्ट्रॉनिक्सपर्यन्तं उत्पादानाम् एकं विस्तृतं चयनं प्रदाति। वेबसाइट्: https://www.bml.com.mv/en/islamic-supermarket-online-portal/bnm 6. स्ट्रीट मॉल एमवीआर शॉपिंग प्लेटफॉर्म (SMMVR): स्ट्रीट मॉल एमवीआर एकं सर्व-एकं मार्केटप्लेस् अस्ति यत्र ग्राहकाः वस्त्रं, सौन्दर्य-उत्पादाः, सुविधाजनकं शॉपिङ्गं कर्तुं विभिन्नविक्रेतृभ्यः फैशनसामग्रीः। वेबसाइट:http://smmvr.shop/pages/home कृपया ज्ञातव्यं यत् एते मञ्चाः क्षेत्रादिकं वा विशिष्टानि आवश्यकतानि वा इत्यादीनां कारकानाम् आधारेण लोकप्रियतायाः उपलब्धतायाः वा दृष्ट्या भिन्नाः भवितुम् अर्हन्ति । उल्लेखनीयं यत् मालदीवस्य ई-वाणिज्य-मञ्चानां अन्वेषणं कुर्वन् सुरक्षितं ऑनलाइन-व्यवहारं सुनिश्चित्य समुचितसुरक्षा-उपायानां उपयोगं कर्तुं सल्लाहः दत्तः अस्ति।

प्रमुखाः सामाजिकमाध्यममञ्चाः

मालदीव्स् दक्षिण एशियादेशे स्थितं सुन्दरं द्वीपराष्ट्रम् अस्ति । अद्भुतसमुद्रतटैः, स्फटिकनिर्मलजलेन, सजीवसमुद्रजीवैः च अयं लोकप्रियः पर्यटनस्थलः अभवत् । अन्तिमेषु वर्षेषु देशे विश्वेन सह सम्बद्धतां प्राप्तुं प्रौद्योगिकी, सामाजिकमाध्यममञ्चाः अपि आलिंगिताः सन्ति । मालदीवदेशे प्रयुक्ताः केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः अत्र सन्ति- 1. फेसबुकः - वैश्विकरूपेण सर्वाधिकं प्रयुक्तं सामाजिकसंजालमञ्चं मालदीवदेशे अपि लोकप्रियम् अस्ति। अपडेट्, फोटो, विडियो, मित्रैः अनुयायिभिः च सह सम्पर्कं कर्तुं च फेसबुक् मध्ये बहवः व्यक्तिः व्यवसायाः च स्वस्य उपस्थितिं धारयन्ति । (जालस्थलम् : www.facebook.com) 2. इन्स्टाग्रामः : एतत् दृग्गतकेन्द्रितं मञ्चं उपयोक्तारः स्वस्य प्रोफाइलस्य अथवा कथायाः माध्यमेन स्वस्य अनुयायिभिः सह छायाचित्रं लघुविडियो च साझां कर्तुं शक्नोति। मालदीवदेशं गच्छन्तीनां पर्यटकानां मध्ये विशेषतया अस्य दृश्यसौन्दर्यस्य कारणेन प्रसिद्धम् अस्ति यत् इन्स्टाग्रामे सुन्दरं गृहीतुं शक्यते । (जालस्थलम् : www.instagram.com) 3. ट्विटर: माइक्रोब्लॉगिंग् प्रयोजनार्थं उपयुज्यमानं ट्विटर उपयोक्तृभ्यः ट्वीट् इति नाम्ना प्रसिद्धान् लघुसन्देशान् प्रकाशयितुं समर्थं करोति येषु पाठः, चित्राणि वा लिङ्कानि वा समाविष्टानि भवितुम् अर्हन्ति ये अनुयायिभिः सह सार्वजनिकरूपेण वा निजीरूपेण वा साझां कर्तुं शक्यन्ते।(वेबसाइट्: www.twitter.com) 4.TikTok : इदं तुल्यकालिकरूपेण नवीनं सामाजिकमाध्यममञ्चं मालदीवसहितं विश्वव्यापीरूपेण हालवर्षेषु लोकप्रियतां प्राप्तवान् यतः तस्य लघुविडियोक्लिप्स् निर्मातुं क्षमता अस्ति यत् प्रायः संगीते सेट् भवति।(Website : www.tiktok.com) 5.YouTube: एकः विडियो-साझेदारी-मञ्चः इति प्रसिद्धः यत्र उपयोक्तारः चैनल् निर्माय स्वयं विडियो द्रष्टुं वा सामग्री अपलोड् कर्तुं वा शक्नुवन्ति . मालदीवदेशस्य जनाः मनोरञ्जनार्थं यूट्यूबस्य सक्रियरूपेण उपयोगं कुर्वन्ति तथा च सूचनाप्रदसामग्री साझां कुर्वन्ति।( Website :www.youtube.com) 6.Linkedin : मुख्यतया व्यावसायिकसंजालप्रयोजनार्थं उपयुज्यते।LinkedIn व्यक्तिभ्यः उद्योगव्यावसायिकैः सह सम्पर्कं निर्मातुं सहायकं भवति।कार्यस्य अवसराः इत्यादयः .(वेबसाइट् : https://www.linkedin.cn/ ) 7.Viber/WhatsApp - यद्यपि तकनीकीरूपेण पारम्परिक "सामाजिकमाध्यममञ्चाः" इति वर्गीकृताः न सन्ति तथापि एते सन्देशप्रसारण-अनुप्रयोगाः संचार-प्रयोजनार्थं मालदीव-देशे अत्यन्तं लोकप्रियाः सन्ति।एते उपयोक्तृभ्यः पाठसन्देशं प्रेषयितुं, स्वर-विडियो-कॉलं कर्तुं, छायाचित्रं सञ्चिकां च साझां कर्तुं शक्नुवन्ति। (जालस्थलम् : www.viber.com तथा www.whatsapp.com) मालदीवदेशे व्यापकरूपेण प्रयुक्ताः केचन सामाजिकमाध्यममञ्चाः एते सन्ति । इदं महत्त्वपूर्णं यत् एतेषां मञ्चानां लोकप्रियता कालान्तरे भिन्ना भवितुम् अर्हति यतः प्रवृत्तिः परिवर्तते तथा च नूतनाः मञ्चाः उद्भवन्ति।

प्रमुख उद्योग संघ

मालदीवः हिन्दमहासागरे स्थितः द्वीपसमूहः अस्ति, यः अद्भुतैः फीरोजावर्णीयजलेन, श्वेतवालुकायुक्तैः समुद्रतटैः, जीवन्तैः समुद्रीजीवनैः च प्रसिद्धः अस्ति । लघुद्वीपराष्ट्रत्वेन अपि मालदीवदेशे विभिन्नक्षेत्राणां प्रचारार्थं समर्थनार्थं च अनेकाः महत्त्वपूर्णाः उद्योगसङ्घाः स्थापिताः सन्ति । अत्र मालदीवदेशे उपस्थिताः केचन प्रमुखाः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति- 1. मालदीवपर्यटनउद्योगसङ्घः (MATI) - एषः संघः मालदीवदेशे पर्यटनक्षेत्रस्य हितस्य प्रतिनिधित्वं समर्थनं च करोति। उद्योगस्य अन्तः विकासं विकासं च प्रवर्धयन् स्थायिपर्यटनप्रथानां वकालतुं मटी महत्त्वपूर्णां भूमिकां निर्वहति । वेबसाइटः www.mati.mv 2. मालदीवस्य मत्स्यजीविनां संघः - मत्स्यजीविनां अधिकारानां कल्याणस्य च रक्षणाय समर्पितः अयं संघः स्थायिमत्स्यपालनप्रथाः, संसाधनप्रबन्धनं, विभिन्नेषु एटोल्-मध्ये स्थानीयमत्स्यजीविनां कृते निष्पक्षव्यापारं सुनिश्चित्य च केन्द्रितः अस्ति वेबसाइटः www.fishermensassociationmv.com 3. मालदीव्स राष्ट्रियवाणिज्य-उद्योगसङ्घः (MNCCI) - विभिन्नक्षेत्रेषु व्यवसायानां प्रतिनिधित्वार्थं महत्त्वपूर्णमञ्चरूपेण कार्यं कुर्वन्, MNCCI निजीउद्यमानां तथा सरकारीसंस्थानां मध्ये सम्पर्करूपेण कार्यं करोति यत् आर्थिकवृद्धिं सुलभं कर्तुं तथा च देशे निवेशस्य अवसरान् प्रवर्धयति। जालपुटम् : www.mncci.org.mv 4. मालदीवस्य होटेलियर्स् एसोसिएशन (HAM) - HAM रिसोर्ट्, होटल्, गेस्टहाउस्, लाइवबोर्ड्स् ऑपरेटर् अथवा आतिथ्यसेवानां अन्तः सम्बद्धानां कस्यापि संस्थायाः प्रतिनिधित्वं करोति यस्य उद्देश्यं नीतयः प्रभावितं कर्तुं भवति येन तस्य सदस्येभ्यः लाभः भविष्यति तथा च सम्पूर्णेषु सम्बद्धप्रतिष्ठानेषु स्थायिपर्यटनप्रथानां प्रचारः भवति। वेबसाइट् : www.hoteliers.mv 5. मालदीवस्य बैंकरसङ्घः (BAM) – एषः संघः देशस्य अन्तः संचालितबैङ्कान् एकत्र आनयति येन वित्तीयस्थिरतायाः प्रवर्धनम् इत्यादीनां साधारणलक्ष्याणां प्राप्तेः प्रयत्नानाम् समन्वयः भवति तथा च आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च बैंकहितानाम् प्रतिनिधित्वं भवति। जालपुटम् : सम्प्रति उपलब्धं नास्ति। उल्लेखनीयं यत् एतानि केवलं कानिचन उदाहरणानि सन्ति येषु कृषिः अथवा निर्माणम् इत्यादीन् विविधान् उद्योगान् समाविष्टानि सन्ति ये द मालदीव्-देशे राष्ट्रिय-विकासाय सक्रियरूपेण योगदानं ददति |. विशेषक्षेत्राणां उद्योगानां वा गहनबोधाय भवतः विशिष्टरुचिसम्बद्धानि अधिकसम्पदां जालपुटानि च अन्वेष्टुं सल्लाहः भवति ।

व्यापारिकव्यापारजालस्थलानि

आधिकारिकतया मालदीवगणराज्यम् इति नाम्ना प्रसिद्धं मालदीवं हिन्दमहासागरे स्थितं दक्षिण एशियायाः द्वीपराष्ट्रम् अस्ति । अद्भुतशुक्लवालुकायुक्तसमुद्रतटैः, स्फटिकस्पष्टजलेन, जीवन्तसमुद्रजीवैः च प्रसिद्धः मालदीवः पर्यटनस्थलः लोकप्रियः अस्ति । यदा अस्मिन् देशे सम्बद्धानां आर्थिकव्यापारजालस्थलानां विषयः आगच्छति तदा अत्र केचन सन्ति येषां अन्वेषणं भवान् कर्तुं शक्नोति: 1. आर्थिकविकासमन्त्रालयः - एषा वेबसाइट् मालदीवदेशे आर्थिकनीतयः, निवेशावसराः, व्यावसायिकविनियमाः, व्यापारसम्बद्धक्रियाकलापाः च इति विषये सूचनां प्रदाति। जालपुटम् : http://www.trade.gov.mv/ 2. मालदीवव्यापारप्रवर्धनकेन्द्रम् (MTPC) - एमटीपीसी इत्यस्य उद्देश्यं स्थानीयोत्पादानाम् सेवानां च विपण्यपरिवेषणं सुलभं कृत्वा मालदीवस्य विदेशीयदेशानां च मध्ये व्यापारसम्बन्धं प्रवर्धयितुं वर्तते। जालपुटम् : https://www.mtpcenter.mv/ 3. मालदीवराष्ट्रीयवाणिज्य-उद्योगसङ्घः (MNCCI) - MNCCI देशस्य विभिन्नक्षेत्रेषु व्यवसायानां प्रतिनिधित्वं करोति। तेषां जालपुटे संजालकार्यक्रमेषु, व्यापारसमर्थनसेवासु, उद्योगविशिष्टेषु अद्यतनेषु च अन्वेषणं प्राप्यते । जालपुटम् : https://mncci.org/ 4. आर्थिकविकासपरिषदः (EDC) - मालदीवदेशे स्थायिआर्थिकवृद्धिं प्रवर्धयितुं राष्ट्रियनीतयः निर्मातुं ईडीसी उत्तरदायी अस्ति। तेषां जालपुटे अर्थव्यवस्थायाः विभिन्नक्षेत्राणां उन्नयनार्थं सर्वकारेण कृतानां प्रमुखानां उपक्रमानाम् सूचनाः प्राप्यन्ते । जालपुटम् : http://edc.my/ 5. बैंक् आफ् मालदीव्स् - देशस्य प्रमुखेषु बङ्केषु अन्यतमः इति नाम्ना बैंक् आफ् मालदीव्स् मालदीवविपण्ये वा सम्बद्धानां वा व्यवसायानां कृते अनुरूपं वित्तीयसेवाः प्रदाति। जालपुटम् : https://www.bankofmaldives.com.mv/en यदि भवान् आर्थिकावकाशानां अन्वेषणं कर्तुं रुचिं लभते अथवा द रिपब्लिक आफ् द माल्डविव्स् इत्यस्य व्यावसायिकवातावरणस्य अन्तः वा तस्य सम्बद्धेषु वा व्यापारसम्बद्धपक्षेषु सूचनां प्राप्तुं रुचिं लभते तर्हि एतानि वेबसाइट् बहुमूल्यं संसाधनं भवितुम् अर्हन्ति

दत्तांशप्रश्नजालस्थलानां व्यापारः

मालदीवस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि उपलभ्यन्ते । अत्र तेषु केचन स्वस्वजालसङ्केताः सन्ति । 1. मालदीव सीमाशुल्कसेवा (MCS) व्यापारसांख्यिकीयम् : मालदीव सीमाशुल्कसेवायाः आधिकारिकजालस्थले देशस्य व्यापारस्य आँकडानि आँकडानि च प्राप्यन्ते। http://customs.gov.mv/trade-statistics इत्यत्र भवान् तत् प्राप्तुं शक्नोति । 2. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC): ITC मालदीवस्य आयातनिर्यातयोः सूचना सहितं व्यापकव्यापारदत्तांशं बाजारविश्लेषणसाधनं च प्रदाति। तेषां जालपुटं https://www.intracen.org/itc/market-info-tools/ इत्यत्र पश्यन्तु। 3. संयुक्तराष्ट्रसङ्घस्य सहव्यापारदत्तांशकोशः : संयुक्तराष्ट्रसङ्घस्य सहव्यापारदत्तांशकोशे विस्तृताः अन्तर्राष्ट्रीयव्यापारदत्तांशः सन्ति, यत्र मालदीवसहितविभिन्नदेशेभ्यः आयातनिर्यासः च सन्ति मालदीवदेशस्य विषये विशिष्टव्यापारसूचनाः http://comtrade.un.org/ इत्यत्र अन्वेष्टुं शक्नुवन्ति । 4. विश्व एकीकृतव्यापारसमाधानम् (WITS): WITS इति विश्वबैङ्केन प्रस्तावितं मञ्चं यत् अन्तर्राष्ट्रीयव्यापारस्य, शुल्कस्य, गैर-शुल्कदत्तांशस्य च प्रवेशं प्रदाति। मालदीवस्य आयातनिर्यातस्य आँकडानां सूचना अपि अत्र समाविष्टा अस्ति । https://wits.worldbank.org/ इत्यत्र पश्यन्तु। 5.व्यापारनक्शा : व्यापारनक्शा अन्यः उपयोगी संसाधनः अस्ति यः मालदीवसहितस्य विश्वस्य विभिन्नदेशानां कृते निर्यात-आयातप्रवाहः, शुल्काः, विपण्यपरिवेषणसूचकाः, इत्यादीनि विविधानि व्यापारसम्बद्धानि आँकडानि प्रदाति। देशे/बहिः व्यापारस्य विषये विशिष्टविवरणं भवन्तः https://www.trademap.org/Country_SelProduct_TS.aspx इत्यत्र प्राप्नुवन्ति । एतानि जालपुटानि मालदीवसम्बद्धानि आयातानि, निर्यातानि, शुल्कानि, विपण्यप्रवृत्तिः, अन्येषां प्रासंगिकव्यापारसम्बद्धानां आँकडानां विषये विस्तृतसूचनाः प्रदातुं शक्नुवन्ति। कृपया ज्ञातव्यं यत् यद्यपि एते स्रोताः किञ्चित्पर्यन्तं विश्वसनीयाः भवेयुः; प्रत्येकस्मिन् देशे एतादृशानां आँकडानां संग्रहणार्थं उत्तरदायी सम्बद्धानां प्राधिकारिणां वा संस्थानां वा अद्यतनसूचनायाः उपलब्धतायाः आधारेण सटीकता भिन्ना भवितुम् अर्हति

B2b मञ्चाः

हिन्दमहासागरस्य उष्णकटिबंधीयस्वर्गः मालदीवः अनेके बी टू बी मञ्चाः प्रददाति ये विभिन्नानां उद्योगानां क्षेत्राणां च आवश्यकतां पूरयन्ति । अत्र मालदीवदेशे केचन उल्लेखनीयाः B2B मञ्चाः सन्ति : 1. मालदीवनिर्यातप्रवर्धनकेन्द्रम् (MEPC) : MEPC इत्यस्य उद्देश्यं मालदीवदेशात् निर्यातक्रियाकलापानाम् प्रचारः, सुविधा च अस्ति । एतत् स्थानीयव्यापाराणां कृते अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धतां सम्भाव्यव्यापारावकाशानां अन्वेषणाय च मञ्चं प्रदाति । अधिकाधिकं सूचनां तेषां जालपुटे प्राप्यते: https://www.mepc.gov.mv/ 2. मालदीव्स एसोसिएशन आफ् ट्रैवल एजेण्ट् एण्ड् टूर ऑपरेटर् (माटाटो) : माटाटो एकः उद्योगसङ्घः अस्ति यः मालदीव् मध्ये ट्रैवल एजेण्ट् एण्ड् टूर ऑपरेटर् इत्येतयोः प्रतिनिधित्वं करोति। तेषां मञ्चः स्थानीयसञ्चालकान् वैश्विकयात्रासाझेदारैः सह संयोजयति, पर्यटनक्षेत्रे सहकार्यं व्यावसायिकावकाशं च सक्षमं करोति । अधिकविवरणार्थं पश्यन्तु: https://matato.org/ 3. होटल-आपूर्ति-समाधानम् : एषः ऑनलाइन-मञ्चः मालदीव-देशस्य होटेल्-रिसॉर्ट्-इत्यादीनां विविध-उत्पादानाम् आपूर्तिकर्ताभिः सह सम्बध्दयति यथा खाद्य-पेय-उपकरणं, फर्निचर-सुविधाः इत्यादीनां आपूर्तिकर्ताभिः सह एतत् आतिथ्य-व्यापाराणां कृते क्रयण-प्रक्रियाः सुव्यवस्थितं करोति, तथा च स्थानीय-आपूर्तिकर्तानां समर्थनं करोति अत्र जालपुटं द्रष्टुं शक्यते: http://www.hotelsupplysolutions.com/maldives 4.विपणनवितरणं - धीरागुव्यापारसमाधानम् : धीरागुव्यापारसमाधानं मालदीवदेशे एकः प्रमुखः दूरसञ्चारप्रदाता अस्ति यः व्यावसायिकानां विशिष्टानि आवश्यकतानि अथवा ग्राहकक्षेत्राणि प्रति लक्षितानि एसएमएसविपणनअभियानानि इत्यादीनां विपणनसमाधानं सहितं विविधानि B2B सेवानि प्रदाति। तेषां सेवानां विषये अधिकं ज्ञातुं कृपया तेषां जालपुटं पश्यन्तु: https://www.dhiraagubusiness.com/en 5.मालदीवस्य हस्तशिल्पस्य थोकबाजारः (MHWM): थोकप्रयोजनार्थं मालदीवतः प्रामाणिकपारम्परिकहस्तशिल्पस्य स्रोतः प्राप्तुं रुचिं विद्यमानानाम् कृते-यथा स्मृतिचिह्नानि वा कलाखण्डानि-MHWM एकः आदर्शः B2B मञ्चः अस्ति यः प्रतिस्पर्धायां एतानि वस्तूनि निर्माय कुशलशिल्पिभ्यः प्रत्यक्षं प्रवेशं प्रदाति मूल्यानि । उल्लेखनीयं यत् एते मालदीवदेशस्य B2B मञ्चानां कतिचन उदाहरणानि एव सन्ति। अन्येषु उद्योगेषु यथा मत्स्यपालनं, कृषिः, अचलसम्पत् च अपि तेषां आवश्यकतानुसारं विशिष्टानि B2B मञ्चानि भवितुम् अर्हन्ति । स्वस्य इष्ट-उद्योगस्य अन्तः अधिक-विशेष-B2B-मञ्चान् अन्वेष्टुं, अधिकं शोधं करणं वा स्थानीयव्यापारसङ्घं प्रति गमनं वा लाभप्रदं भवितुम् अर्हति ।
//