More

TogTok

मुख्यविपणयः
right
देश अवलोकन
लिक्टेन्स्टाइन-देशः मध्य-यूरोपे स्थितः लघुः भू-परिवेष्टितः देशः अस्ति, यः स्विट्ज़र्ल्याण्ड्-आस्ट्रिया-देशयोः मध्ये निहितः अस्ति । अस्य क्षेत्रफलं केवलं १६० वर्गकिलोमीटर् अस्ति, अतः विश्वस्य लघुतमदेशेषु अन्यतमः अस्ति । आकारस्य अभावेऽपि लीक्टेन्स्टाइन-नगरं उच्चजीवनस्तरं प्राप्नोति, सशक्त-अर्थव्यवस्थायाः कृते च प्रसिद्धम् अस्ति । लीक्टेन्स्टाइन-नगरस्य जनसंख्या प्रायः ३८,००० जनाः सन्ति । राजभाषा जर्मनभाषा अस्ति, अधिकांशजनसङ्ख्या एतां भाषां वदन्ति । अस्मिन् देशे संवैधानिकराजतन्त्रम् अस्ति, यत्र १९८९ तमे वर्षात् राजकुमारः हन्स्-एडम् द्वितीयः राज्यप्रमुखः अस्ति । लीक्टेन्स्टाइन-नगरस्य अर्थव्यवस्था अतीव औद्योगिकीकृता समृद्धा च अस्ति । अस्य विश्वस्य सर्वाधिकं प्रतिव्यक्तिं सकलघरेलूत्पादं (GDP) अस्ति । देशः निर्माणे विशेषज्ञः अस्ति, विशेषतः सटीकयन्त्राणि, घटकानि च, ये तस्य निर्यातस्य महत्त्वपूर्णं भागं भवन्ति । तदतिरिक्तं लीक्टेन्स्टाइन-नगरे सशक्तं वित्तीयसेवाक्षेत्रं वर्तते यत्र ७५ तः अधिकाः बङ्काः अस्य सीमान्तरे कार्यं कुर्वन्ति । एतेन धनिकव्यक्तिव्यापारिणां करस्वर्गत्वेन अस्य प्रतिष्ठायां योगदानं जातम् । भौगोलिकदृष्ट्या लघुत्वेऽपि लीक्टेन्स्टाइन-नगरे आश्चर्यजनकाः प्राकृतिकाः परिदृश्याः सन्ति, येषु सुरम्य-आल्पाइन्-पर्वतानां अधिकांशः भूभागः वर्तते । पादचालनम्, स्कीइंग् इत्यादीनि बहिः क्रियाकलापाः निवासिनः पर्यटकाः च लोकप्रियाः सन्ति । लिक्टेन्स्टाइनस्य परिचये संस्कृतिः अपि महत्त्वपूर्णां भूमिकां निर्वहति । देशे वर्षे पूर्णे विविधाः सांस्कृतिकाः कार्यक्रमाः भवन्ति यत्र "Schaaner Sommer" इत्यादीनि सङ्गीतमहोत्सवः सन्ति येषु समुदायस्य अन्तः कलानां प्रचारार्थं अन्तर्राष्ट्रीयप्रदर्शनानि प्रदर्श्यन्ते निष्कर्षतः, यद्यपि तस्य परितः अन्येषां राष्ट्रानां तुलने आकारेण लघुः अस्ति तथापि लीक्टेन्स्टीन् उदाहरणरूपेण कार्यं करोति यत् समृद्धसांस्कृतिकपरम्पराणां पार्श्वे तेषां प्राकृतिकसौन्दर्यस्य संरक्षणं कुर्वन् विनिर्माणवित्तसेवा इत्यादिषु विशिष्टेषु उद्योगेषु ध्यानं दत्त्वा समृद्धिः प्राप्तुं शक्यते
राष्ट्रीय मुद्रा
आधिकारिकतया लीक्टेन्स्टाइन-राज्यस्य नाम्ना प्रसिद्धस्य लीक्टेन्स्टाइन-नगरस्य मुद्रायाः स्थितिः अद्वितीया अस्ति । स्विट्ज़र्ल्याण्ड्-आस्ट्रिया-देशयोः मध्ये स्थितः लघुः भूपरिवेष्टितः देशः अस्ति चेदपि लीक्टेन्स्टाइन-नगरस्य स्वकीयं मुद्रा नास्ति । लीक्टेन्स्टाइन-नगरस्य आधिकारिकमुद्रा स्विस-फ्रैङ्क् (CHF) अस्ति । १९२४ तमे वर्षे स्विट्ज़र्ल्याण्ड्-देशेन सह सम्झौता कृता तदा आरभ्य लिक्टेन्स्टाइन-देशे स्विस-फ्रैङ्क्-रूप्यकाणां कानूनी-मुद्रा अस्ति । अस्मिन् सम्झौतेन लीक्टेन्स्टाइन-देशः स्विस-फ्रैङ्क्-रूप्यकाणां आधिकारिक-विनिमय-माध्यमरूपेण उपयोगं कर्तुं शक्नोति, येन स्विस-मौद्रिक-व्यवस्थायाः भागः भवति । फलतः लीक्टेन्स्टाइन-नगरस्य अर्थव्यवस्था स्विट्ज़र्ल्याण्ड्-देशस्य मौद्रिकनीतिषु स्थिरतायां च बहुधा अवलम्बते । स्विसराष्ट्रियबैङ्कस्य दायित्वं उभयदेशेषु स्विसफ्रैङ्कस्य आपूर्तिं निर्गन्तुं नियन्त्रणं च भवति । स्विस-फ्रैङ्कस्य उपयोगेन लीक्टेन्स्टाइन-नगरस्य अनेकाः लाभाः प्राप्यन्ते । प्रथमं, मूल्यस्य स्थिरतां सुनिश्चितं करोति तथा च स्विट्ज़र्ल्याण्ड्-देशस्य कठोरमौद्रिकनीतीनां कारणात् तेषां अर्थव्यवस्थायाः अन्तः महङ्गानि न्यूनानि स्थापयितुं साहाय्यं करोति । अपि च, एकस्याः साधारणमुद्रायाः उपयोगेन स्विट्ज़र्ल्याण्ड्-लीक्टेन्स्टीन्-देशयोः व्यापारः सरलः भवति, मुद्रारूपान्तरणसम्बद्धानि विदेशीयविनिमयजोखिमानि, व्ययः च समाप्ताः भवन्ति परन्तु विदेशीयमुद्रायाः उपयोगेन आर्थिकस्थिरतायाः कृते अनेकाः लाभाः भवन्ति चेदपि तस्य अर्थः अपि अस्ति यत् स्वस्य मौद्रिकनीतेः नियन्त्रणं लीक्टेन्स्टाइनस्य कृते सम्भवं नास्ति तेषां व्याजदराणि वा वाणिज्यिकबैङ्कानां भण्डारं वा प्रबन्धयितुं समर्थः स्वतन्त्रः केन्द्रीयबैङ्कः वा प्राधिकारी वा नास्ति । निष्कर्षतः यद्यपि आकारेण लघुः तथापि लीक्टेन्स्टाइन-नगरे स्विस-फ्रैङ्क्-रूप्यकाणां आधिकारिकमुद्रारूपेण उपयोगे बहुधा निर्भरं समृद्धा अर्थव्यवस्था अस्ति । स्वतन्त्रराष्ट्रीयमुद्राव्यवस्थायाः निर्माणस्य स्थाने एतत् पद्धतिं स्वीकृत्य; ते स्वस्य निकटतमपरिजनस्य -स्विट्जरलैण्ड् -देशाय निर्णायक-मौद्रिक-निर्णयान् त्यक्त्वा अनेक-लाभान् लब्धुं शक्नुवन्ति।अद्यापि रुचिः अस्ति。
विनिमय दर
लीक्टेन्स्टाइन-नगरस्य आधिकारिकमुद्रा स्विस-फ्रैङ्क् (CHF) अस्ति । २०२२ तमस्य वर्षस्य फरवरीमासे स्विसफ्रैङ्कस्य विरुद्धं केषाञ्चन प्रमुखमुद्राणां अनुमानितविनिमयदराः सन्ति : १ USD = ०.९० CHF १ यूरो = १.०६ CHF १ जीबीपी = १.२३ सीएचएफ १ जेपीवाई = ०.८१ सीएचएफ कृपया ज्ञातव्यं यत् विनिमयदराः भिन्नाः भवितुम् अर्हन्ति तथा च मुद्रारूपान्तरणं वा वित्तीयव्यवहारं वा कुर्वन् वास्तविकसमयदराणां जाँचः सर्वदा सल्लाहः भवति।
महत्त्वपूर्ण अवकाश दिवस
लीक्टेन्स्टाइन-नगरस्य रियासतत्वेन प्रसिद्धः लीक्टेन्स्टाइन-नगरे वर्षे पूर्णे कतिपयानि महत्त्वपूर्णानि उत्सवानि आचरन्ति । एतादृशः एकः उत्सवः अस्ति राष्ट्रियदिवसः, यः अगस्तमासस्य १५ दिनाङ्के आचर्यते । लीक्टेन्स्टाइन-नगरे राष्ट्रियदिवसः एकः महत्त्वपूर्णः कार्यक्रमः अस्ति यः १९३८ तः १९८९ पर्यन्तं शासनं कृतवान् राजकुमारस्य फ्रांज् जोसेफ् द्वितीयस्य जन्मदिनस्य स्मरणं करोति ।अस्य दिवसस्य महत्त्वं महत् अस्ति यतः एषः न केवलं राष्ट्रिय-एकतायाः प्रतीकः अपितु अस्य लघु-यूरोपीयस्य समृद्ध-इतिहासस्य सांस्कृतिक-विरासतां च प्रकाशयति देशः। उत्सवस्य आरम्भः वडुज्-दुर्गे आयोजितेन आधिकारिक-समारोहेन भवति यत्र राजकुमारः हंस-एडम् द्वितीयः राष्ट्रं सम्बोधयति । समुदायः एकत्र एकत्रितः भवति पारम्परिकनृत्यस्य, गायनप्रदर्शनस्य, परेडस्य च साक्षिणः वडुज् -राजधानीनगरस्य सम्पूर्णेषु वीथिषु पारम्परिकवेषधारिणः स्थानीयजनाः स्वस्य गौरवपूर्णं राष्ट्रियपरिचयं प्रदर्शयन्तः वातावरणं जीवन्तं देशभक्तिपूर्णं च अस्ति । अपि च, परिवाराणां पर्यटकानां च कृते विविधाः बहिः क्रियाकलापाः आयोजिताः सन्ति यत्र लाइव् संगीतसङ्गीतसमारोहाः, आतिशबाजीप्रदर्शनानि, प्रामाणिकलीक्टेन्स्टाइनर्-विष्टानि खाद्यानि च परोक्ष्यन्ते जनानां कृते एषः अवसरः अस्ति यत् ते एकत्र आगत्य स्वसमुदायस्य अन्तः बन्धनं सुदृढं कुर्वन्ति तथा च लिक्टेन्स्टाइन-नगरस्य प्रति स्वप्रेमम् प्रकटयन्ति | राष्ट्रदिवसस्य उत्सवस्य अतिरिक्तं अन्यः महत्त्वपूर्णः उत्सवः उल्लेखनीयः अस्ति Fasnacht अथवा Carnival इति । अन्येषां यूरोपीयदेशानां सदृशं यथा स्विट्ज़र्ल्याण्ड् अथवा जर्मनीदेशस्य कार्निवलपरम्परा; प्रतिवर्षं भस्मबुधवासरात् पूर्वं एषः सजीवः कार्यक्रमः भवति। अस्मिन् विस्तृताः परेडाः सन्ति येषु रङ्गिणः वेषभूषाः, उत्साहपूर्णधुनानि वादयन्तः सङ्गीतसमूहैः सह मुखौटाः सन्ति । फस्नाच्ट् अस्थायीरूपेण दैनन्दिनजीवनकार्यात् पलायितुं लक्ष्यं कृत्वा स्थानीयजनानाम् पर्यटकानाञ्च कृते सृजनशीलतायाः, मस्तीयाः च एकं आउटलेट् प्रदाति अस्मिन् उत्सवसमये लीक्टेन्स्टीन् - नगरे हास्येन ,नृत्यप्रदर्शनेन ,सर्वयुगैः आनन्दितैः पारम्परिकक्रीडाभिः च परिपूर्णाः सर्वाम् रात्रौ यावत् वीथिपार्टीः अपेक्षितुं शक्यन्ते |. निष्कर्षतः,लिक्टेनस्टीनस्य राष्ट्रियदिवसः स्वस्य ऐतिहासिकमूल्यानां उपरि बलं ददाति तथा च तस्य सांस्कृतिकवैविध्यं प्रदर्शयति।अन्यतरपक्षे,फास्नाच्ट् आधुनिकं उत्सवं आलिंगयति यत् आनन्ददायकानां उत्सवानां माध्यमेन जनान् एकत्र आनयति।एते कार्यक्रमाः अस्य सुन्दरस्य देशस्य अन्तः एकं जीवन्तं सामाजिकं ताने आकारं ददति।
विदेशव्यापारस्य स्थितिः
मध्ययुरोपे स्थितः लघुभूपरिवेष्टितः देशः लीक्टेन्स्टीन्-नगरस्य अर्थव्यवस्था अत्यन्तं प्रतिस्पर्धात्मका, जीवन्तं च अस्ति । अल्पपरिमाणस्य अभावेऽपि देशस्य सुविकसितव्यापारक्षेत्रम् अस्ति । लीक्टेन्स्टाइन-नगरस्य अर्थव्यवस्था विनिर्माण-वित्तीयसेवासु प्रबलं बलं दत्त्वा प्रसिद्धा अस्ति । देशस्य अर्थव्यवस्थायां विशेषतया यन्त्रनिर्माणे, इलेक्ट्रॉनिक्से, धातुकार्ये, सटीकयन्त्रेषु च विनिर्माणक्षेत्रस्य महत्त्वपूर्णा भूमिका अस्ति । अनुकूलव्यापारवातावरणस्य, कुशलकार्यबलस्य च कारणेन अनेके बहुराष्ट्रीयनिगमाः लीक्टेन्स्टीन्-नगरे परिचालनं स्थापितवन्तः । लीक्टेन्स्टाइन-नगरं विश्वस्य प्रमुखेषु वित्तीयकेन्द्रेषु अन्यतमम् इति अपि स्वीकृतम् अस्ति । अत्र निजीबैङ्किंग्, सम्पत्तिप्रबन्धनम्, न्यासप्रशासनं, बीमाकम्पनयः, इत्यादीनि विस्तृतानि वित्तीयसेवानि प्रदाति । देशस्य व्यापारसन्तुलने आर्थिकवृद्धौ च अयं क्षेत्रः महत्त्वपूर्णं योगदानं ददाति । लीक्टेन्स्टाइन-राज्यं मुक्तसीमाः निर्वाहयति येन विश्वव्यापीरूपेण विविधराष्ट्रैः सह अन्तर्राष्ट्रीयव्यापारस्य सुविधा भवति । यतो हि अस्य अल्पजनसंख्याकारणात् (प्रायः ३८ ००० जनाः) विस्तृतं घरेलुविपण्यं नास्ति, अतः राष्ट्रस्य आर्थिकवृद्धिं चालयितुं अन्तर्राष्ट्रीयव्यापारस्य अत्यावश्यकी भूमिका अस्ति लीक्टेन्स्टीन्-नगरस्य एकः प्रमुखव्यापारसाझेदारः स्विट्ज़र्ल्याण्ड्-देशः अस्ति यतः अस्य समीपस्थराष्ट्रेण सह दृढः आर्थिकसम्बन्धः अस्ति । यूरोपीयमुक्तव्यापारसङ्घस्य (EFTA) शेन्गेन् क्षेत्रस्य च भागत्वेन लीक्टेन्स्टाइनः यूरोपदेशस्य अन्तः मालस्य मुक्तगतिम् आनन्दयितुं शक्नोति तथा च यूरोपीयसङ्घस्य बहिः अन्यैः देशैः सह अनुकूलव्यापारसम्झौतानां लाभं प्राप्नोति लीक्टेन्स्टाइनतः निर्यातवस्तूनाम् दृष्ट्या यन्त्राणि & यांत्रिकयन्त्राणि यथा इञ्जिन & पम्पाः; प्रकाशिक एवं चिकित्सा उपकरण; अर्धचालकाः इत्यादयः विद्युत्साधनाः; ध्वनिमुद्रकाः & प्रजननकर्तारः; विशेष-उद्देश्य-यन्त्राणि; प्लास्टिकस्य उत्पादाः; अन्येषां मध्ये औषधानि। उन्नतसंशोधनसुविधाभिः समर्थितानां उच्चगुणवत्तायुक्तानां उत्पादानाम् प्रस्तावस्य कारणात् तथा च एप्लाइड् साइंसेजविश्वविद्यालये St.Gallen इत्यत्र LIH-Tech अथवा HILT-Institute इत्यादिभिः नवीनताकेन्द्रैः ये अकादमी-उद्योगस्य मध्ये ज्ञानस्थापनं अधिकं वर्धयन्ति यस्य परिणामेण व्यावसायिकानां सहायतायां प्रतिस्पर्धायां वृद्धिः भवति अन्तर्राष्ट्रीयबाजारेषु प्रवेशस्य अवसरं उद्घाटयन् & वैश्विकरूपेण प्रतिस्पर्धां कर्तुं। समग्रतया लीक्टेन्स्टाइनस्य व्यापारक्षेत्रं समृद्धं अत्यन्तं प्रतिस्पर्धात्मकं च अस्ति, यत् विनिर्माणउद्योगेन वित्तीयसेवाभिः च चालितम् अस्ति । अस्य सामरिकस्थानं, अनुकूलव्यापारवातावरणं, उच्चगुणवत्तायुक्ताः उत्पादाः च अन्तर्राष्ट्रीयव्यापारे सफलतायां योगदानं ददति ।
बाजार विकास सम्भावना
यूरोपदेशस्य लघुभूपरिवेष्टितः देशः लीक्टेन्स्टीन्-नगरस्य विदेशव्यापारविपण्यस्य विकासाय महत्त्वपूर्णा सम्भावना वर्तते । अल्पपरिमाणस्य जनसंख्यायाः च अभावेऽपि लीक्टेन्स्टाइन-नगरस्य अर्थव्यवस्था अत्यन्तं विकसिता विविधा च अस्ति । अस्य विदेशव्यापारक्षमतायां योगदानं दत्तवन्तः प्रमुखकारकेषु अन्यतमं यूरोपदेशस्य अन्तः लीक्टेन्स्टाइनस्य सामरिकं स्थानं अस्ति । स्विट्ज़र्ल्याण्ड्-आस्ट्रिया-देशयोः मध्ये स्थितस्य अस्य स्थलस्य सुस्थापितानां परिवहनजालस्य प्रवेशः अस्ति ये अस्य प्रमुख-यूरोपीय-विपण्यैः सह सम्बद्धाः सन्ति । एषा लाभप्रदस्थानं लीक्टेन्स्टाइनं वितरणक्रियाकलापानाम् आदर्शकेन्द्रं करोति, यत् कुशलरसदसमाधानं इच्छन्तीनां अन्तर्राष्ट्रीयकम्पनीनां आकर्षणं करोति । तदतिरिक्तं लीक्टेन्स्टीन् अत्यन्तं कुशलकार्यबलस्य लाभं प्राप्नोति तथा च नवीनतायां प्रबलं बलं ददाति । देशे विस्तृता शैक्षणिकव्यवस्था अस्ति या तान्त्रिकप्रशिक्षणं व्यावसायिकशिक्षां च केन्द्रीक्रियते । एतस्य परिणामः अस्ति यत् प्रतिभाशालिनां व्यक्तिनां पूलः भवति ये विनिर्माणं, वित्तं, प्रौद्योगिकी इत्यादिषु विविधेषु उद्योगेषु योगदानं दातुं शक्नुवन्ति । विदेशीयव्यापाराः साझेदारीस्थापनं कर्तुं वा लीक्टेन्स्टीन्-देशे निवेशं कर्तुं वा इच्छन्ति, ते स्वसञ्चालनार्थं एतस्य कुशलकार्यबलस्य लाभं ग्रहीतुं शक्नुवन्ति । अपि च, लीक्टेन्स्टाइन-नगरे न्यूनकर-व्यापार-समर्थकनीतिभिः विशेषतायुक्तं अनुकूलव्यापारवातावरणं वर्तते । पारदर्शीकानूनीव्यवस्थायाः, सीधा-नौकरशाहीयाश्च कारणेन व्यापार-सुलभतायै वैश्विकरूपेण शीर्ष-देशेषु निरन्तरं स्थानं प्राप्नोति । प्रवेशे न्यूनतमबाधाः अथवा अतिविनियमाः सन्ति चेत् विदेशीयकम्पनयः देशे स्वस्य उपस्थितिं स्थापयितुं आकर्षकं मन्यन्ते । अपि च, निजीबैङ्कसेवाः अपि च धनप्रबन्धनसमाधानं प्रदातुं सशक्तवित्तीयक्षेत्रस्य कृते रियासतं प्रसिद्धम् अस्ति । पारदर्शितां प्रवर्धयन्तः सख्तनियामकरूपरेखाभिः सह मिलित्वा स्थिरस्य आर्थिकवातावरणस्य कारणात् अनेके अन्तर्राष्ट्रीयप्रसिद्धानां बङ्कानां शाखाः अथवा सहायककम्पनयः लीक्टेन्स्टीन्-नगरे सन्ति अन्तिमेषु वर्षेषु देशस्य अर्थव्यवस्थायाः अन्तः स्थायि-नवीनीकरणस्य विषये अधिकं ध्यानं दृश्यते । नवीकरणीय ऊर्जा उत्पादनं अपशिष्टप्रबन्धनव्यवस्था च इत्यादिषु विभिन्नक्षेत्रेषु पर्यावरणसौहृदप्रौद्योगिकीनां विकासं लक्ष्यं कृत्वा शोधपरिकल्पनानां सक्रियरूपेण समर्थनं करोति। इयं प्रतिबद्धता स्थायित्वस्य वैश्विकप्रवृत्तिभिः सह सङ्गतिं करोति तथा च पर्यावरण-अनुकूलसमाधानं प्रति रुचिं विद्यमानानाम् अन्तर्राष्ट्रीयसाझेदारैः सह सहकार्यस्य अवसरान् उद्घाटयति। निष्कर्षतः, लघु आकारस्य अभावेऽपि,लीक्टेन्स्टीन् विदेशव्यापारविपण्यविकासस्य पर्याप्तक्षमता धारयति । अस्य सामरिकं स्थानं, कुशलं कार्यबलं, व्यापारसमर्थकं वातावरणं, सुविनियमितं वित्तीयक्षेत्रं, स्थायित्वस्य प्रतिबद्धता च यूरोपे स्वस्य उपस्थितिविस्तारं लक्ष्यं कृत्वा अन्तर्राष्ट्रीयकम्पनीनां कृते अनुकूलं आधारं निर्माति
विपण्यां उष्णविक्रयणानि उत्पादानि
लीक्टेन्स्टाइनस्य विदेशव्यापारविपण्यस्य कृते लोकप्रियानाम् उत्पादानाम् चयनार्थं अस्माभिः देशस्य विशिष्टलक्षणं उपभोक्तृप्राथमिकता च विचारणीयम्। मध्य-यूरोपे प्रतिव्यक्तिं उच्च-जीडीपी-युक्तः लघुभूपरिवेष्टितः देशः इति नाम्ना लीक्टेन्स्टाइन-नगरस्य क्रयशक्तिः प्रबलः अस्ति, गुणवत्तापूर्णानां उत्पादानाम् आग्रहः च अस्ति । लीक्टेन्स्टीन्-देशे लक्ष्यं कर्तुं एकः सम्भाव्यः विपण्यखण्डः विलासिनीवस्तूनि सन्ति । देशः उच्चस्तरीयफैशन, एक्सेसरीज, विलासिताब्राण्ड् इत्यादीनां सम्पन्नजनसङ्ख्यायाः कृते प्रसिद्धः अस्ति । अतः डिजाइनरवस्त्रं, घडिकाः, आभूषणं, प्रीमियमप्रसाधनसामग्री इत्यादीनां लोकप्रियविलासितावस्तूनाम् चयनं लाभप्रदं भवितुम् अर्हति । तदतिरिक्तं लीक्टेन्स्टाइन-नगरे प्राकृतिकसंसाधनानाम् अभावः अस्ति किन्तु तस्य निर्माण-उद्योगः वर्धमानः अस्ति । एतेन निर्माणं, निर्माणं, प्रौद्योगिकी इत्यादिषु विविधक्षेत्रेषु प्रयुक्तानां यन्त्राणां, उपकरणानां च आदर्शविपण्यं भवति । औद्योगिकयन्त्रसाधनम् अथवा उन्नतप्रौद्योगिकीसाधनम् इत्यादीनां उत्पादानाम् स्थानीयव्यापाराणां मध्ये माङ्गं प्राप्तुं शक्यते । लीक्टेन्स्टाइनः स्थायित्वस्य, पर्यावरणसौहृदस्य च मूल्यं ददाति । अतः पर्यावरण-अनुकूल-उत्पादानाम् चयनं पर्यावरण-उत्तरदायी विकल्पान् इच्छन्तानाम् उपभोक्तृणां कृते आकर्षकं भवितुम् अर्हति । अस्मिन् जैविकखाद्यपदार्थाः अथवा स्थायिगृहसामग्री इत्यादीनि वस्तूनि समाविष्टानि भवितुम् अर्हन्ति । अपि च, लिक्टेन्स्टाइन-नगरं सुरम्यदृश्यानां, सांस्कृतिकविरासतानां च कारणेन पर्यटकानाम् आकर्षणं करोति । देशस्य इतिहासेन सह सम्बद्धानि स्मारिकानि अथवा शिल्पशिल्पानि इत्यादीनि क्षेत्रीयविशेषवस्तूनि अस्मिन् विपण्ये महती सम्भावना भवितुम् अर्हन्ति । निष्कर्षतः, यदा लीक्टेन्स्टाइनस्य विपण्यां विदेशव्यापारार्थं उत्पादवर्गाणां चयनं क्रियते तदा : १. 1. सम्पन्नजनसङ्ख्यां प्रति पूरितविलासितावस्तूनाम् ध्यानं दत्तव्यम्। 2. उन्नतयन्त्राणां उपकरणानां च लाभं प्राप्तुं शक्नुवन्ति उद्योगान् लक्ष्यं कुर्वन्तु। 3. पर्यावरण-अनुकूल-विकल्पान् प्रदातुं विचारयन्तु। 4. देशे पर्यटनसम्बद्धानां क्षेत्रीयविशेषतानां वा स्मारिकावस्तूनाम् प्रचारः। लीक्टेनस्टीनर-विपण्ये निर्यातार्थं उपयुक्तानां उत्पादवर्गाणां चयनं कुर्वन् एतेषां कारकानाम् सावधानीपूर्वकं विचारं कृत्वा,तत्र विदेशव्यापारप्रयासेषु सफलतायाः सम्भावना वर्धयितुं शक्नोति
ग्राहकलक्षणं वर्ज्यं च
लिक्टेन्स्टाइन-देशः स्विट्ज़र्ल्याण्ड्-आस्ट्रिया-देशयोः मध्ये स्थितः लघुः, भूपरिवेष्टितः देशः अस्ति । प्रायः ३८,००० जनानां जनसंख्यायुक्तं अयं स्थलः आश्चर्यजनक-आल्पाइन्-प्रदेशैः, सुरम्यग्रामैः, सुदृढ-अर्थव्यवस्थायाः च कृते प्रसिद्धः अस्ति । लीक्टेन्स्टीन्-नगरे सम्भाव्यव्यापारसाझेदारः अथवा आगन्तुकः इति नाम्ना देशस्य सांस्कृतिकमान्यतानां, रीतिरिवाजानां च विषये अवगतः भवितुं महत्त्वपूर्णम् अस्ति । ग्राहकस्य लक्षणम् : १. 1. समयपालनम् : लीक्टेन्स्टाइन-नगरस्य जनाः समयपालनस्य महत् मूल्यं ददति । सभायाः वा नियुक्तेः वा समये आगमनं सम्मानस्य चिह्नरूपेण महत्त्वपूर्णम् अस्ति । 2. शिष्टता : लीक्टेन्स्टाइन-नगरस्य जनाः सामान्यतया शिष्टाः भवन्ति, अन्येषां अपि शिष्टतां अपेक्षन्ते । "कृपया" "धन्यवादः" इति वक्तुं महत्त्वपूर्णाः सामाजिकाः सौन्दर्यं मन्यन्ते । 3. गोपनीयता : लीक्टेन्स्टाइन-समाजस्य गोपनीयतायाः अत्यन्तं सम्मानः भवति । जनाः स्वस्य व्यक्तिगतविषयान् निजं कृत्वा अन्येषां अपि प्रशंसाम् कुर्वन्ति ये अपि तथैव कुर्वन्ति । 4. विश्वसनीयता : लीक्टेन्स्टाइनदेशे ग्राहकानाम् मध्ये विश्वसनीयता विश्वसनीयता च मूल्यवान् लक्षणम् अस्ति। ये व्यवसायाः गुणवत्तापूर्णं उत्पादं वा सेवां वा प्रदातुं स्थिरतां प्रदर्शयन्ति ते दीर्घकालीनग्राहकनिष्ठां अर्जयितुं शक्नुवन्ति। वर्जनाः : १. 1.जर्मनभाषां अनुचितरूपेण वक्तुं: यद्यपि लीक्टेन्स्टाइनदेशे अधिकांशजना: जर्मनभाषां प्रथमभाषारूपेण वदन्ति तथापि अजर्मनभाषिणां कृते यावत् पर्याप्तं प्रवीणता नास्ति तावत् भाषां वक्तुं प्रयत्नः अनुचितः भविष्यति। 2.आक्रामकप्रश्नाः - प्रथमं निकटसम्बन्धं न स्थापयित्वा कस्यचित् आर्थिकस्थितेः निजीजीवनस्य वा विषये व्यक्तिगतप्रश्नान् पृच्छितुं अशिष्टं मन्यते। 3.राजपरिवारस्य प्रति अनादरं दर्शयन् : लीक्टेनस्टीनसंस्कृतौ राजपरिवारस्य व्यापकः सम्मानः प्रशंसा च भवति। तेषां प्रति आलोचनां वा किमपि प्रकारस्य अनादरं वा दर्शयित्वा स्थानीयजनाः आक्षेपं कर्तुं शक्नुवन्ति। 4.सार्वजनिकस्थानेषु उच्चैः व्यवहारः : सामान्यतया सार्वजनिकस्थानेषु यथा भोजनालयेषु वा कैफेषु वा यत्र जनाः शान्तवातावरणं प्राधान्यं ददति तत्र उच्चैः वार्तालापः अथवा कोलाहलपूर्णव्यवहारः भ्रूभङ्गः भवति। लीक्टेनस्टीनतः व्यक्तिभिः सह संवादं कुर्वन् एतानि ग्राहकविशेषतानि & वर्जनानि च अवगत्य, भवान् सुचारुतरव्यापारव्यवहारं सुनिश्चितं कर्तुं शक्नोति तथा च उत्तमसम्बन्धं पोषयितुं शक्नोति।
सीमाशुल्क प्रबन्धन प्रणाली
लिक्टेन्स्टाइन-देशः स्विट्ज़र्ल्याण्ड्-आस्ट्रिया-देशयोः मध्ये स्थितः लघुः भूपरिवेष्टितः देशः अस्ति । यद्यपि अस्य समुद्रबन्दरगाहाः तटरेखाः वा नास्ति तथापि आयातनिर्यातप्रबन्धनार्थं स्वकीयाः सीमाशुल्कविनियमाः प्रक्रियाश्च सन्ति । लीक्टेन्स्टाइन-नगरस्य सीमाशुल्कप्रशासनं देशस्य सीमाशुल्कप्रबन्धनव्यवस्थायाः निरीक्षणं करोति । एतत् स्वसीमानां पारं मालस्य प्रवाहं नियन्त्रयति, अन्तर्राष्ट्रीयव्यापारकायदानानां अनुपालनं सुनिश्चितं करोति, आयातितवस्तूनाम् उपरि शुल्कं च संग्रहयति । लीक्टेन्स्टाइन-नगरे प्रविष्टाः वा निर्गच्छन्तः वा मालाः सीमाशुल्कघोषणाप्रक्रियायाः माध्यमेन गन्तव्याः । लीक्टेन्स्टाइन-नगरे प्रवेशे यात्रिकाः सीमानियन्त्रणस्थानेषु स्वस्य पासपोर्ट् अथवा परिचयपत्राणि प्रस्तुतुं अर्हन्ति । तेषां समीपे यत्किमपि बहुमूल्यं वस्तु अस्ति, यथा महतीं नगदं वा महत् उपकरणं वा घोषयितुं अपि आवश्यकं भवेत् । यूरोपीयसङ्घस्य (EU) बहिः लीक्टेन्स्टाइन-देशं प्रति मालम् आनयन्तः आगन्तुकानां कृते शुल्कमुक्तभत्तेः केचन सीमाः सन्ति । एते भत्तेः आयातितानां उत्पादानाम् प्रकारस्य आधारेण भिन्नाः भवन्ति, मद्यं, तम्बाकू च आरभ्य इलेक्ट्रॉनिक्स, व्यक्तिगतवस्तूनि च । एतेषां नियमानाम् अनुपालनं सुनिश्चित्य पूर्वमेव सीमाशुल्कप्रशासनेन सह पृच्छनं अत्यावश्यकम्। लीक्टेन्स्टाइन-नगरं शेन्गेन्-सम्झौतेः अन्तः अपि कार्यं करोति, यस्मिन् यूरोपस्य शेन्गेन्-क्षेत्रे भागं गृह्णन्तः देशेषु पासपोर्ट्-रहितयात्रायाः अनुमतिः अस्ति । यूरोपीयसङ्घस्य सदस्यराज्येभ्यः आगच्छन्तः यात्रिकाः सामान्यतया लीक्टेन्स्टीन्-नगरं पारं गच्छन् कस्टम्-नियन्त्रणस्य सामना न कुर्वन्ति परन्तु नैमित्तिक-परीक्षाः भवितुम् अर्हन्ति इति कारणतः स्वयात्रा-दस्तावेजान् वहन्तु ज्ञातव्यं यत् केचन मालाः लीक्टेन्स्टाइन-देशे आयाते निर्याते वा प्रतिबन्धानां वा निषेधानां वा अधीनाः भवितुम् अर्हन्ति । अस्मिन् कतिपयप्रकारस्य शस्त्राणि, मादकद्रव्याणि, CITES (विलुप्तप्रजातीनां अन्तर्राष्ट्रीयव्यापारसम्मेलनेन) संरक्षितानि विलुप्तप्रायजातीयपदार्थाः, बौद्धिकसम्पत्त्याधिकारस्य उल्लङ्घनं कुर्वन्तः नकलीवस्तूनि इत्यादीनि वस्तूनि सन्ति लीक्टेन्स्टीन्-नगरस्य सीमाशुल्क-नाकास्थानेषु कस्यापि समस्यायाः परिहाराय यात्रिकाः स्वयात्रायाः पूर्वं सर्वकारीय-जालस्थल-आदि-सरकारी-स्रोतानां परामर्शं कृत्वा अथवा प्रत्यक्षतया प्रासंगिक-अधिकारिभिः सह सम्पर्कं कृत्वा एतैः नियमैः परिचिताः भवेयुः समग्रतया यद्यपि लीक्टेन्स्टाइन-नगरे अन्येषां देशानाम् इव पारम्परिकाः समुद्रबन्दरगाहाः न भवेयुः तथापि मालस्य प्रवाहस्य नियमनार्थं अन्तर्राष्ट्रीयव्यापारकायदानानां अनुपालनं सुनिश्चित्य सीमाशुल्कप्रबन्धनव्यवस्थां निर्वाहयति यात्रिकाः लीक्टेन्स्टाइनस्य सीमां पारं कृत्वा उपद्रवरहितं अनुभवं प्राप्तुं शुल्कमुक्तभत्ता, आवश्यकयात्रादस्तावेजाः, मालस्य विषये यत्किमपि प्रतिबन्धं च अवगताः भवेयुः
आयातकरनीतयः
मध्ययुरोपस्य लघुराज्यस्य लीक्टेन्स्टाइन-नगरस्य आयातितवस्तूनाम् विषये अद्वितीयं करनीतिः अस्ति । देशः सामान्यशुल्कशुल्कम् (CCT) इति नाम्ना प्रसिद्धां प्रणालीं अनुसरति, यस्याः नियमनं यूरोपीयसङ्घेन (EU) क्रियते । सीसीटी-अन्तर्गतं लीक्टेन्स्टाइन-देशः गैर-यूरोपीयसङ्घ-देशेभ्यः आयातितानां वस्तूनाम् उपरि शुल्कं आरोपयति । एतेषां आयातकरानाम् दराः आयातितस्य विशिष्टस्य उत्पादस्य आधारेण भिन्नाः भवन्ति । विभिन्नाः उत्पादाः भिन्नशुल्कवर्गीकरणेषु पतन्ति, प्रत्येकस्य स्वकीयः तदनुरूपशुल्कदरः भवति । औषधं पुस्तकं च इत्यादीनां कतिपयानां आवश्यकवस्तूनाम् कृते शुल्कस्य दरं शून्यप्रतिशततः आरभ्य मद्यम् अथवा तम्बाकू इत्यादीनां विलासपूर्णवस्तूनाम् अधिकाधिकं पर्याप्तं दरं यावत् भवितुम् अर्हति एते कर्तव्याः आन्तरिक-उद्योगानाम् रक्षणाय, विदेशीय-कम्पनीभिः सह न्यायपूर्ण-प्रतिस्पर्धां सुनिश्चित्य च प्रयुक्ताः भवन्ति । तदतिरिक्तं लीक्टेन्स्टाइन-देशः अधिकांश-आयातित-उत्पादानाम् उपरि मूल्य-वर्धित-करं (VAT) अपि प्रयोजयति । मानकवैट्-दरः सम्प्रति ७.७% इति निर्धारितः अस्ति, परन्तु केषुचित् उत्पादेषु वैट्-दराः न्यूनीकृताः वा छूटाः वा भवितुं शक्नुवन्ति । इदं महत्त्वपूर्णं यत् लीक्टेन्स्टाइनः यूरोपीयमुक्तव्यापारसङ्घस्य (EFTA) सदस्यतायाः माध्यमेन स्विट्ज़र्ल्याण्ड्-देशेन सह यूरोपीयसङ्घस्य सदस्यराज्यैः सह सीमाशुल्कसङ्घसम्झौतेषु भागं गृह्णाति अस्य अर्थः अस्ति यत् लीक्टेन्स्टाइन-देशयोः मध्ये व्यापारे सामान्यतया न्यूनबाधानां, सीमाशुल्कस्य न्यूनतायाः च सामना भवति । अपि च, लीक्टेन्स्टीन् इत्यनेन यूरोपीयसङ्घस्य ईएफटीए-क्षेत्रात् बहिः विविधैः देशैः सह व्यापारसम्झौताः कार्यान्विताः, येन एतेभ्यः राष्ट्रेभ्यः आयातानां कृते अधिकाः लाभाः प्राप्यन्ते सारांशेन लीक्टेन्स्टाइनः ईएफटीए-सदस्यतायाः माध्यमेन यूरोपीयसङ्घस्य नियमानाम् अनुरूपं आयातकरं आरोपयति । उत्पादवर्गीकरणस्य आधारेण शुल्कं गृह्यते यदा मूल्यवर्धितकरः ७.७% मानकदरेण प्रयुक्तः भवति । सामरिकगठबन्धनानां व्यापारसम्झौतानां च माध्यमेन लीक्टेन्स्टाइनः अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनं करोति, तथा च घरेलुउद्योगानाम् रक्षणं करोति ।
निर्यातकरनीतयः
लीक्टेन्स्टाइन-देशः मध्य-यूरोपे स्थितः लघुः किन्तु समृद्धः देशः अस्ति । सशक्त अर्थव्यवस्थायाः कृते प्रसिद्धस्य लीक्टेन्स्टाइन-नगरस्य निर्यातस्य मालस्य विषये अद्वितीयः करव्यवस्था अस्ति । देशात् निर्गच्छन्तीनां मालानाम् उपरि लीक्टेन्स्टाइन-देशः निर्यातकरं न आरोपयति । अस्याः नीतेः उद्देश्यं विदेशव्यापारं प्रोत्साहयितुं निर्यातप्रधानानाम् उद्योगानां विकासं च प्रवर्तयितुं वर्तते । फलतः लीक्टेन्स्टाइन-देशस्य व्यवसायाः वैश्विकविपण्ये अधिका प्रतिस्पर्धां प्राप्नुवन्ति । निर्यातकरस्य उपरि अवलम्बनस्य स्थाने लीक्टेन्स्टीन् अन्यमाध्यमेन राजस्वं जनयति, यथा न्यूनानि निगमकरदराणि, आयातितवस्तूनाम् सीमाशुल्कं च निर्यातकरस्य अभावेन स्थानीयकम्पनयः स्वनिर्यातात् अधिकं लाभं धारयितुं शक्नुवन्ति, तस्य पुनः निवेशं च स्वसञ्चालनेषु अथवा नूतनेषु उद्यमेषु कर्तुं शक्नुवन्ति । अपि च, यूरोपीयमुक्तव्यापारसङ्घस्य (EFTA) सदस्यतायाः, द्विपक्षीयसम्झौतानां माध्यमेन स्विट्ज़र्ल्याण्ड्-देशेन सह निकटसम्बन्धस्य च लाभं लीक्टेन्स्टाइन-नगरं प्राप्नोति एते सम्झौताः सुनिश्चितं कुर्वन्ति यत् एतेषां देशानाम् मध्ये शुल्कं नास्ति, व्यापारप्रवाहस्य सुविधां करोति, लीक्टेन्स्टाइनस्य प्रतिस्पर्धात्मकं लाभं च अधिकं वर्धयति इदं ज्ञातव्यं यत् यद्यपि सर्वकारेण विशिष्टनिर्यातकरः न स्थापितः तथापि व्यवसायेभ्यः अद्यापि सीमाशुल्कसम्बद्धानां अन्तर्राष्ट्रीयविनियमानाम् अनुपालनस्य आवश्यकता वर्तते तथा च स्वउत्पादानाम् निर्यातार्थं दस्तावेजीकरणस्य आवश्यकताः सन्ति। समग्रतया, निर्यातकरं न आरोपयितुं लीक्टेन्स्टाइनस्य नीतिः अन्तर्राष्ट्रीयव्यापारे संलग्नानाम् कम्पनीनां कृते अनुकूलव्यापारवातावरणं प्रवर्धयति । एतेन दृष्टिकोणेन देशस्य आर्थिकसफलतायां महत्त्वपूर्णं योगदानं कृतम् अस्ति तथा च अस्मिन् समृद्धे व्यापारकेन्द्रे अवसरान् इच्छन्तः विदेशीयनिवेशकाः आकर्षयन्ति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
लीक्टेन्स्टाइन-देशः मध्य-यूरोपे स्थितः लघुः भू-परिवेष्टितः देशः अस्ति । आकारस्य अभावेऽपि लीक्टेन्स्टाइन-नगरस्य अर्थव्यवस्था सुविकसिता अस्ति, उच्चजीवनस्तरस्य कृते च प्रसिद्धा अस्ति । निर्यातस्य गुणवत्तां विश्वसनीयतां च सुनिश्चित्य लीक्टेन्स्टीन्-देशेन निर्यातप्रमाणीकरणप्रक्रिया कार्यान्विता अस्ति । लीक्टेन्स्टाइनदेशे निर्यातप्रमाणीकरणे उत्पादाः अन्तर्राष्ट्रीयमानकानां नियामकानाम् आवश्यकतानां च पूर्तिं कुर्वन्ति इति सुनिश्चित्य विविधानि पदानि सन्ति । प्रथमं सोपानं आवश्यकं दस्तावेजं प्राप्तुं भवति, यथा चालानम्, पैकिंगसूची, उत्पत्तिप्रमाणपत्रम्, अन्ये प्रासंगिकाः कागदपत्राणि च । एतत् कागदपत्रं निर्यातितवस्तूनाम् स्वरूपं मूल्यं च समीचीनतया प्रतिनिधितव्यम् । लीक्टेन्स्टाइन-नगरे निर्यातकानां कृते विशिष्ट-उत्पाद-मानकानां सुरक्षा-विनियमानाञ्च अनुपालनम् अपि आवश्यकम् अस्ति । निर्यातितस्य उत्पादस्य प्रकारस्य आधारेण अन्तर्राष्ट्रीय-अथवा क्षेत्रीयमानकानां अनुपालनं प्रदर्शयितुं अतिरिक्तप्रमाणीकरणानां आवश्यकता भवितुम् अर्हति । एतेषु प्रमाणीकरणेषु ISO 9001 (गुणवत्ताप्रबन्धनप्रणाली), ISO 14001 (पर्यावरणप्रबन्धनप्रणाली), अथवा यूरोपीय-आर्थिकक्षेत्रे विक्रियमाणानां कतिपयानां उत्पादानाम् CE-चिह्नीकरणं भवितुं शक्नोति अपि च, निर्यातकैः एतदपि सुनिश्चितं कर्तव्यं यत् तेषां उत्पादानाम् उपरि प्रयुक्तानां घटकानां/सामग्रीणां, यदि प्रयोज्यम् अस्ति तर्हि उपस्थितानां सम्भाव्यखतराणां वा एलर्जीकारकाणां, आवश्यकतानुसारं च उपयोक्तृनिर्देशानां विषये समुचितसूचनाभिः सह सम्यक् लेबलं भवति। एतेषां आवश्यकतानां अनुपालनस्य सत्यापनार्थं लीक्टेनस्टीनस्य निर्यातप्रमाणीकरणप्रक्रियायां सामान्यतया प्राधिकारिभिः अथवा तृतीयपक्षप्रमाणीकरणसंस्थाभिः क्रियमाणानि निरीक्षणानि सन्ति एतेषां निरीक्षणानाम् उद्देश्यं निर्यातितवस्तूनाम् देशात् निर्गन्तुं पूर्वं गुणवत्तायाः सुरक्षापक्षस्य च आकलनं भवति । एतां सम्यक् निर्यातप्रमाणीकरणप्रक्रियायाः कार्यान्वयनेन लीक्टेन्स्टाइनस्य उद्देश्यं विश्वसनीयनिर्यातकरूपेण स्वस्य प्रतिष्ठां निर्वाहयितुम् अस्ति तथा च तस्य मालः वैश्विकमानकानां अनुरूपः भवतु इति सुनिश्चितं करोति एतेन न केवलं उपभोक्तृणां रक्षणं भवति अपितु लीक्टेन्स्टीन् निर्यातकानां अन्तर्राष्ट्रीयविपण्यस्य च मध्ये विश्वासः अपि वर्धते । निष्कर्षतः, लीक्टेनस्टीनतः मालस्य निर्यातार्थं निर्यातकानां कृते दस्तावेजीकरणसटीकता, उत्पादमानकानां/विनियमानाम् अनुपालनं,लेबलिंग् आवश्यकतानां च विषये कठोरप्रक्रियाणां पालनम् आवश्यकं भवति।देशः अन्तर्राष्ट्रीयव्यापारसम्बन्धेषु पारदर्शितां प्रवर्धयन् उच्चगुणवत्तायुक्तनिर्यातानां निर्वाहस्य महत्त्वं ददाति।
अनुशंसित रसद
लीक्टेन्स्टाइन-देशः मध्ययुरोपे स्थितः लघुः भूपरिवेष्टितः च देशः अस्ति । आकारस्य अभावेऽपि अस्य सुविकसितं रसदसंरचना अस्ति यत् मालस्य कुशलपरिवहनं वितरणं च सक्षमं करोति । लीक्टेन्स्टीन्-नगरस्य विश्वसनीय-रसद-जालस्य योगदानं ददाति प्रमुखेषु कारकेषु अन्यतमं तस्य सामरिकं स्थानं अस्ति । स्विट्ज़र्ल्याण्ड्-आस्ट्रिया-देशयोः मध्ये स्थितम् अस्ति, अतः अन्तर्राष्ट्रीयव्यापारस्य आदर्शकेन्द्रम् अस्ति । जर्मनी-इटली-देशयोः सह प्रमुख-यूरोपीय-विपण्यैः सह उत्तम-सम्पर्कात् देशः लाभं प्राप्नोति, ये अत्यावश्य-व्यापार-साझेदाराः सन्ति । लीक्टेन्स्टाइन-नगरे विस्तृतं मार्गजालम् अपि अस्ति यत् देशस्य अन्तः सुचारुपरिवहनं सुनिश्चितं करोति तथा च समीपस्थैः देशैः सह सम्पर्कं सुनिश्चितं करोति । ए१३ राजमार्गः लीक्टेन्स्टाइन-नगरं स्विट्ज़र्ल्याण्ड्-नगरं प्रति सम्बध्दयति, येन स्विस-नगरस्य ज्यूरिच्-बेसेल्-इत्यादिषु नगरेषु सुलभं प्रवेशः प्राप्यते । तदतिरिक्तं ए१४ राजमार्गः लीक्टेन्स्टाइन-नगरं आस्ट्रिया-देशेन सह सम्बध्दयति, येन इन्स्ब्रुक्, वियना-इत्यादिभिः आस्ट्रिया-देशस्य नगरैः सह व्यापारः सुलभः भवति । विमानमालवाहनसेवानां दृष्ट्या लीक्टेन्स्टाइन-नगरस्य लाभः अनेकानाम् अन्तर्राष्ट्रीयविमानस्थानकानाम् समीपे अस्ति । स्विट्ज़र्ल्याण्ड्देशस्य ज्यूरिच्-विमानस्थानकं लीक्टेन्स्टाइन-नगरात्/नगरं प्रति मालवाहनार्थं सर्वाधिकं सुलभं विमानस्थानकम् अस्ति । विश्वस्य अनेकगन्तव्यस्थानेषु सम्पर्कं कृत्वा विमानमालसेवानां विस्तृतश्रेणीं प्रदाति । अपि च स्विट्ज़र्ल्याण्ड्-देशस्य रेलमार्गव्यवस्थायाः सह निकटसम्बन्धेन लीक्टेन्स्टाइन-नगरस्य रसदक्षमता वर्धिता अस्ति । स्विस-सङ्घीयरेलवे (SBB) विश्वसनीयाः रेलसेवाः प्रदाति ये उभयदेशानां प्रमुखनगराणि सम्बध्दयन्ति । एतेन यूरोपदेशस्य अन्तः मालस्य दीर्घदूरपर्यन्तं परिवहनं अधिकं कुशलं भवति । एतेषां परिवहनविकल्पानां अतिरिक्तं लीक्टेन्स्टीन्-नगरे अनेकाः रसदकम्पनयः सेवाप्रदातारः च सन्ति ये देशस्य सीमान्तरे वा बहिः वा कार्यं कुर्वतां व्यवसायानां कृते अन्तर्राष्ट्रीयव्यापारसञ्चालनस्य सुविधायां विशेषज्ञतां प्राप्नुवन्ति एताः कम्पनयः गोदामसुविधाः, सीमाशुल्कनिष्कासनसहायता, मालवाहनसमाधानं, आपूर्तिशृङ्खलाप्रबन्धनसेवा इत्यादयः विविधाः सेवाः प्रदास्यन्ति, येन स्वयात्रायाः प्रत्येकस्मिन् चरणे मालस्य निर्विघ्नतया निबन्धनं सुनिश्चितं भवति समग्रतया, लीक्टेन्स्टीन् स्वस्य प्रमुखस्थानेन समर्थितं व्यापकं रसदसंरचनाम् अपि च कुशलमार्गसंयोजनं, समीपस्थेषु प्रमुखविमानस्थानकेषु प्रवेशं, समीपस्थदेशानां रेलमार्गव्यवस्थाभिः सह सशक्तसाझेदारी च प्रदाति एते कारकाः मध्ययुरोपे विश्वसनीयाः कुशलाः च रसदसेवाः इच्छन्तीनां व्यवसायानां कृते लीक्टेन्स्टाइन-नगरं आकर्षकं गन्तव्यं कुर्वन्ति ।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

लीक्टेन्स्टाइन-देशः लघुदेशः अस्ति चेदपि अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः स्थापिताः, विविधाः व्यापारमेलाः च आयोजयन्ति । एते मञ्चाः स्थानीयव्यापाराणां कृते वैश्विकक्रेतृभिः सह संलग्नतां प्राप्तुं स्वउत्पादानाम् सेवानां च प्रदर्शनस्य अवसरान् प्रददति। प्रथमं, लीक्टेन्स्टीन् यूरोपीय-आर्थिकक्षेत्रस्य (EEA) स्विस-सीमाशुल्कक्षेत्रस्य च भागः अस्ति । एतत् लाभप्रदं भौगोलिकं स्थानं लीक्टेन्स्टीन्-नगरस्य व्यवसायान् यूरोपीयसङ्घस्य विपण्यस्य अन्तः सार्वजनिकक्रयणप्रक्रियासु भागं ग्रहीतुं शक्नोति । EU Tender Electronic Daily (TED) इत्यादीनां उपक्रमानाम् माध्यमेन कम्पनयः सम्पूर्णे यूरोपे सार्वजनिकाधिकारिभिः विज्ञापितानां निविदावकाशानां विषये सूचनां प्राप्तुं शक्नुवन्ति। अपि च, लीक्टेन्स्टाइन-नगरे अनेकाः उद्योगविशिष्टव्यापारसङ्घाः सन्ति ये संजालस्य सुविधां कुर्वन्ति, अन्तर्राष्ट्रीयक्रेतृभिः सह सम्पर्कं च स्थापयन्ति । यथा, वाणिज्यसङ्घः व्यापार-व्यापार-समागमस्य मञ्चरूपेण कार्यं करोति, स्वस्य विस्तृतजालस्य माध्यमेन विदेशीयविपण्यं प्राप्तुं समर्थनं च प्रदाति तदतिरिक्तं, लीक्टेन्स्टाइनः स्वस्य उद्योगानां प्रचारार्थं विविध-अन्तर्राष्ट्रीय-व्यापारमेलासु सक्रियरूपेण भागं गृह्णाति, तथा च विश्वस्य सम्भाव्य-क्रेतारः आकर्षयति सर्वाधिकं प्रमुखं आयोजनं "LGT Alpin Marathon" अस्ति, यत् वित्त, बीमा, स्वास्थ्यसेवा, प्रौद्योगिकी इत्यादीनां विविधक्षेत्राणां आपूर्तिकर्तान् एकत्र आनयति।एतत् कम्पनीभ्यः वैश्विकक्रेतृभ्यः प्रत्यक्षतया स्वस्य उत्पादानाम्/सेवानां प्रदर्शनस्य उत्तमः अवसरः प्रदाति। अपि च, लीक्टेन्स्टाइन-नगरं स्वस्य सशक्तवित्तीयक्षेत्रस्य कृते प्रसिद्धम् अस्ति तथा च वित्तीयसेवाः अथवा निवेशस्य अवसरान् इच्छन्तः बहवः बहुराष्ट्रीयनिगमाः आकर्षयति अन्तर्राष्ट्रीयवित्तीयसंस्थाभिः देशे अनुकूलनियामकवातावरणस्य, स्थिर आर्थिकस्थितेः च कारणेन शाखाः अथवा सहायककम्पनयः स्थापिताः सन्ति । स्विट्ज़र्ल्याण्ड् - यत्र सः सीमाशुल्कसङ्घं साझां करोति - विश्वस्य अन्येषां देशानाम् अपि द्विपक्षीयसम्झौतानां लाभं लीक्टेन्स्टाइन-नगरं प्राप्नोति । एते सम्झौताः सम्बद्धदेशानां मध्ये असंख्यातवस्तूनाम् शुल्कप्रतिबन्धान् शिथिलीकृत्य सीमापारव्यापारसाझेदारीसुलभं कुर्वन्ति । अन्तिमेषु वर्षेषु वैश्विकव्यापारविस्तारस्य अत्यावश्यकमार्गरूपेण ई-वाणिज्यमञ्चानां अन्वेषणार्थं लीक्टेन्स्टीन्-नगरेण वर्धमानं रुचिः दर्शिता अस्ति । यथा यथा ऑनलाइन-विपण्यस्थानानि विश्वव्यापी लोकप्रियतां वर्धमानाः सन्ति तथा तथा ते भौगोलिक-बाधां विना वैश्विकरूपेण नूतन-ग्राहक-पर्यन्तं गन्तुं विशाल-क्षमताम् प्रददति । उपसंहारः भौगोलिकदृष्ट्या लघुत्वेऽपि; लीक्टेन्स्टीन्-नगरेण महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः स्थापिताः सन्ति, व्यापारमेलासु च सक्रियरूपेण भागं गृह्णाति । अस्य संघजालस्य, यूरोपीयसङ्घस्य विपण्यप्रवेशस्य, वित्तीयक्षेत्रस्य, द्विपक्षीयसमझौतानां, ई-वाणिज्यमञ्चानां च माध्यमेन; देशः स्थानीय-उद्योगानाम् कृते वैश्विक-क्रेतृभिः सह संलग्नतायाः, अन्तर्राष्ट्रीय-स्तरस्य तेषां व्याप्ति-विस्तारस्य च अवसरान् प्रदाति ।
लीक्टेन्स्टाइन-देशे सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि वैश्विकरूपेण प्रयुक्तानि अन्वेषणयन्त्राणि सदृशानि सन्ति । अत्र लिक्टेन्स्टीन्-नगरस्य केचन लोकप्रियाः अन्वेषणयन्त्राणि स्वस्व-जालस्थल-सङ्केतैः सह सन्ति । 1. गूगल (www.google.li): गूगलः विश्वे सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रम् अस्ति । अत्र जालसन्धानं, चित्राणि, वार्तालेखाः, नक्शाः, इत्यादीनि बहवः सूचनाः सेवाः च प्राप्यन्ते । 2. Bing (www.bing.com): Bing इति अन्यत् लोकप्रियं अन्वेषणयन्त्रं यत् जालसन्धानस्य अपि च समाचारलेखाः, चित्राणि, भिडियो, मानचित्रं च प्रदाति । अत्र Bing इमेज अन्वेषणं अनुवादसेवा च इत्यादीनि विशेषतानि अपि प्राप्यन्ते । 3. याहू (www.yahoo.com): याहू एकं व्यापकं अन्वेषणयन्त्रं कार्यं करोति यत्र जालपुटं, याहू मेलद्वारा ईमेलसेवाः, समाचार-अद्यतनं, क्रीडाः, संगीत-प्रवाहः इत्यादयः मनोरञ्जन-विकल्पाः इत्यादीनि विविधानि विशेषतानि सन्ति 4. DuckDuckGo (duckduckgo.com): DuckDuckGo गोपनीयतायां केन्द्रीकरणाय प्रसिद्धः अस्ति तथा च पूर्वसन्धानस्य अथवा ब्राउजिंग् इतिहासस्य आधारेण उपयोक्तृदत्तांशस्य अनुसरणं न कृत्वा प्रदर्शितपरिणामानां व्यक्तिगतीकरणं न करोति। एतत् भिन्नस्रोताभ्यां संगृहीतपरिणामैः सह अनामिकं अन्वेषणं प्रदाति । 5. Swisscows (www.swisscows.ch): Swisscows इति स्विट्ज़र्ल्याण्ड्-आधारितं अन्वेषणयन्त्रं यत् अन्वेषणकाले किमपि व्यक्तिगतदत्तांशं न संग्रहयति वा संग्रहीतुं वा न कृत्वा उपयोक्तृगोपनीयतायाः मूल्यं ददाति। कठोरगोपनीयतामानकानां निर्वाहं कुर्वन् विश्वसनीयसूचनाः प्रदातुं अस्य उद्देश्यम् अस्ति । 6. इकोसिया (www.ecosia.org): इकोसिया माइक्रोसॉफ्ट बिङ्गस्य प्रौद्योगिक्या चालितं पर्यावरण-अनुकूलं हरित-सर्च-इञ्जिनं इति गर्वम् अनुभवति । ते उपयोक्तृभिः अन्वेषणं कृत्वा विश्वे वृक्षरोपणं प्रति स्वलाभं दानं कुर्वन्ति । 7.यण्डेक्स(https://yandex.ru/) कृपया ज्ञातव्यं यत् लीक्टेन्स्टाइन-नगरं मुख्यतया स्वस्य अल्पजनसंख्यायाः आकारस्य कारणात् स्वकीयाः स्थानीयविशिष्टानि न भवन्ति अपितु गूगल-बिङ्ग्-इत्यादीनां बृहत्तर-अन्तर्राष्ट्रीय-सन्धान-इञ्जिनेषु निर्भरं भवति ज्ञातव्यं यत् एताः अनुशंसाः व्यक्तिगतप्राथमिकतानां अधीनाः सन्ति; भवान् स्वस्य आवश्यकतानां वा विकल्पानां वा आधारेण अन्यविकल्पान् अन्वेष्टुं शक्नोति।

प्रमुख पीता पृष्ठ

लीक्टेन्स्टाइन-देशः मध्य-यूरोपे स्थितः लघुदेशः अस्ति, यः आश्चर्यजनक-आल्पाइन्-प्रदेशैः, अद्वितीयराजनैतिकसंरचनेन च प्रसिद्धः अस्ति । लघु आकारस्य अभावेऽपि लीक्टेन्स्टाइन-नगरे सुविकसितः व्यापारक्षेत्रः अस्ति, यस्य परिणामेण व्यक्तिनां व्यवसायानां च कृते विविधाः पीतपृष्ठसंसाधनाः उपलभ्यन्ते अत्र लीक्टेन्स्टाइन-नगरस्य केचन मुख्याः पीतपृष्ठनिर्देशिकाः सन्ति । 1. Gelbe Seiten (Yellow Pages): एषा लीक्टेन्स्टाइनस्य आधिकारिकनिर्देशिका अस्ति । अस्मिन् विभिन्नेषु उद्योगेषु व्यवसायानां व्यापकसूचीः सन्ति, यत्र सम्पर्कसूचना, वेबसाइट्-पताः, संक्षिप्तविवरणानि च सन्ति । पीतपृष्ठानि www.gelbeseiten.li इत्यत्र अन्तर्जालद्वारा द्रष्टुं शक्यन्ते । 2. Kompass Liechtenstein: Kompass एकं विस्तृतं वाणिज्यिकनिर्देशिकां प्रदाति यस्मिन् Liechtenstein अन्तः विभिन्नक्षेत्रेषु कार्यं कुर्वतीनां कम्पनीनां सूचनाः समाविष्टाः सन्ति। तेषां जालपुटे (www.kompass.com) उपयोक्तारः प्रासंगिकव्यापारान् अन्वेष्टुं उद्योगवर्गेण वा स्थानेन वा अन्वेषणं कर्तुं शक्नुवन्ति । 3. LITRAO व्यावसायिकनिर्देशिका: LITRAO विशेषतया लीक्टेनस्टीननगरे निवसतां वा संचालितं वा व्यक्तिं कम्पनीं च संयोजयितुं अनुरूपं ऑनलाइनव्यापारनिर्देशिकां प्रदाति। तेषां वेबसाइट् (www.litrao.li) प्रत्येकस्य सूचीकृतव्यापारस्य विषये अतिरिक्तसूचनया सह सम्पर्कविवरणं प्रदाति। 4. स्थानीयसन्धानम् : स्थानीयसन्धानम् अन्यत् बहुमूल्यं संसाधनम् अस्ति यस्मिन् लीक्टेन्स्टाइनस्य स्थानीयतासु यथा वाडुज्, ट्रायसेन्, शान इत्यादिषु उपलभ्यमानानां विविधानां सेवानां व्यवसायानां च सूचीः समाविष्टाः सन्ति। तेषां मञ्चं www.localsearch.li इत्यत्र द्रष्टुं शक्यते । 5. स्विसगाइड् : यद्यपि मुख्यतया स्विट्ज़र्ल्याण्ड्देशे केन्द्रितं यथा नाम सूचयति तथापि स्विसगाइड् इत्यनेन स्वस्य वेबसाइट् (www.swissguide.ch) इत्यस्य माध्यमेन स्थानीयव्यापाराणां विस्तृतं आँकडाधारं प्रदातुं लीक्टेनस्टीन् इत्यादीनां समीपस्थक्षेत्राणां अपि कवरं कृतम् अस्ति इदं महत्त्वपूर्णं यत् देशस्य आकारस्य कारणात् बृहत्तरदेशानां पीतपृष्ठसम्पदां तुलने केषुचित् निर्देशिकासु सीमितविकल्पाः भवितुम् अर्हन्ति; तथापि एते मञ्चाः अद्यापि बहुमूल्याः स्रोताः सन्ति यदा लिक्टेन्स्टाइन-नगरस्य अन्तः विशिष्टानि सेवानि वा उत्पादाः वा अन्वेष्यन्ते ।

प्रमुख वाणिज्य मञ्च

मध्ययुरोपस्य लघुभूपरिवेष्टे देशे लीक्टेन्स्टीन्-नगरे अनेके प्रमुखाः ई-वाणिज्य-मञ्चाः सन्ति ये तस्य निवासिनः आवश्यकतां पूरयन्ति । अत्र लिक्टेन्स्टीन्-नगरस्य केचन मुख्याः ऑनलाइन-शॉपिङ्ग्-जालस्थलाः स्वस्व-URL-सहिताः सन्ति । 1. गैलेक्सस् : गैलेक्सस् स्विट्ज़र्ल्याण्ड्देशस्य बृहत्तमेषु ऑनलाइन-खुदरा-मञ्चेषु अन्यतमम् अस्ति तथा च लीक्टेन्स्टाइन-देशाय अपि वितरति । अत्र इलेक्ट्रॉनिक्स, फैशन, गृहोपकरणं, इत्यादीनि विस्तृतानि उत्पादनानि प्राप्यन्ते । जालपुटम् : www.galaxus.li 2. माइक्रोस्पॉट् : माइक्रोस्पॉट् अन्यत् लोकप्रियं स्विस ई-वाणिज्यजालस्थलम् अस्ति यत् उपभोक्तृविद्युत्सामग्री, गृहसामग्री, सौन्दर्यसामग्री, खिलौनानि च इत्यादीनि विविधानि उत्पादनानि प्रदाति। ते लीक्टेन्स्टाइन-नगरं प्रति अपि वितरणसेवाः प्रयच्छन्ति । वेबसाइटः www.microspot.ch 3. ज़मरू : ज़मरू देशस्य अन्तः एव इलेक्ट्रॉनिक्स, फैशन-उपकरणं, गृह-उपकरणं, इत्यादिषु विविध-वर्गेषु क्रेतारः विक्रेतारश्च संयोजयति यत् स्थानीय-निवासिनां कृते महतीं सुविधां प्रदाति। जालपुटम् : www.zamroo.li 4. Ricardo.ch: यद्यपि Liechtenstein कृते अनन्यं न अपितु इलेक्ट्रॉनिक्स,गैजेट्,वस्त्रम् इत्यादीन् विविधान् उत्पादवर्गान् पूरयन् स्वस्य नीलामशैल्याः मञ्चेन सह समग्रबाजारस्य रूपेण स्विट्ज़र्ल्याण्ड् सेवां करोति Ricardo.ch इत्यनेन देशस्य अन्तः अपि च पारस्य अनेकव्यवहारस्य सुविधा कृता अस्ति -समीपस्थेभ्यः अन्येभ्यः देशेभ्यः सीमायाः शॉपिङ्ग् .Website :www.ricardo.ch. 5.Notonthehighstreet.com:एकः लोकप्रियः ब्रिटिश-आधारितः ई-वाणिज्य-मञ्चः यः सम्पूर्णे ब्रिटेन-देशे लघुव्यापारैः निर्मितं अद्वितीयं व्यक्तिगतं च उपहारं प्रदाति।अस्मिन् साइट्-स्थले अन्तर्राष्ट्रीय-शिपिङ्ग-विकल्पाः सन्ति यथा चयनित-यूरोपीय-देशेषु यथा Lichtenstein(visit -www.notonthehighstreet. com). कृपया ध्यानं कुर्वन्तु यत् एतेषु मञ्चेषु उपलब्धता व्यक्तिगतविक्रेतुः स्थानस्य अथवा Liechstenin.स्थानीयविक्रेतृणां कृते वितरितुं इच्छायाः आधारेण भिन्ना भवितुम् अर्हति।स्थानीयविक्रेतृणां ई-वाणिज्यप्रयोजनार्थं स्वकीयानि स्वतन्त्रजालस्थलानि अपि भवितुमर्हन्ति येन तत्र निवसतां ग्राहकानाम् कृते महत्त्वपूर्णं भवति,एतादृशानां स्थानीयविकल्पानां कृते प्रेक्षणं कर्तुं अन्वेषणयन्त्रेषु अथवा सामाजिकमाध्यमविज्ञापनेषु .

प्रमुखाः सामाजिकमाध्यममञ्चाः

लीक्टेन्स्टाइन-देशः लघुदेशः अस्ति चेदपि विभिन्नेषु सामाजिकमाध्यमेषु मञ्चेषु उपस्थितिः अस्ति एव । अत्र केचन सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगं लिक्टेन्स्टीन् स्वस्वजालस्थलस्य URL-सहितं करोति । 1. फेसबुकः : लीक्टेन्स्टीन् फेसबुक् इत्यत्र सक्रियं उपस्थितिं निर्वाहयति, यत्र विभिन्नाः सर्वकारीयसंस्थाः, व्यवसायाः, संस्थाः च अद्यतनं साझां कुर्वन्ति, समुदायेन सह संलग्नाः च भवन्ति। "Principality of Liechtenstein" इत्यादीनि पृष्ठानि www.facebook.com/principalityofliechtenstein इत्यत्र द्रष्टुं शक्नुवन्ति । 2. ट्विट्टर् : लीक्टेन्स्टाइनः वार्ता, घटनाः, घोषणाः च साझां कर्तुं ट्विट्टर् इत्यस्य उपयोगं अपि करोति । लीक्टेन्स्टाइन-सर्वकारस्य आधिकारिकं खातं twitter.com/LiechtensteinGov इत्यत्र प्राप्यते । 3. इन्स्टाग्रामः : लिक्टेन्स्टाइनदेशे अपि इन्स्टाग्रामस्य लोकप्रियता वर्धते। उपयोक्तारः #visitliechtenstein अथवा #liechensteintourismus इत्यादीनां हैशटैग्स् इत्यस्य उपयोगेन देशस्य परिदृश्यानां स्थलचिह्नानां च मनोरमचित्रं साझां कुर्वन्ति । आश्चर्यजनकप्रतिमानां कृते instagram.com/tourismus_liechtentein इत्यत्र @tourismus_liechtentein इति पश्यन्तु। 4. लिङ्क्डइन : लीक्टेन्स्टाइन-देशस्य विभिन्न-उद्योगानाम् अनेके व्यावसायिकाः देशस्य सीमान्तरे स्वविशेषज्ञतां वा कार्य-अवकाशान् वा संजालं कर्तुं प्रदर्शयितुं च लिङ्क्डइन-इत्यत्र सक्रियताम् अवाप्नुवन्ति भवान् स्वस्य LinkedIn प्रोफाइलस्य अन्वेषणपट्टिकायां "Liechteinstein" इति अन्वेषणं कृत्वा अथवा linkedin.com (गतिशीलसामग्रीकारणात् कोऽपि विशिष्टः URL नास्ति) इति भ्रमणं कृत्वा व्यावसायिकैः सह सम्बद्धुं शक्नोति। 5. यूट्यूबः यूट्यूबस्य उपयोगः लीक्टेन्स्टाइनदेशस्य व्यक्तिभिः संस्थाभिः च सांस्कृतिककार्यक्रमाः, पर्यटनस्थलानि इत्यादीनि प्रदर्शयन्तः, स्वस्य प्रचारार्थं वा राष्ट्रसम्बद्धेषु विविधविषयेषु जागरूकतां जनयितुं वा विडियो अपलोड् कर्तुं क्रियते। भवान् www.youtube.com इत्यत्र "Liechteinstein" इति अन्वेष्टुं शक्नोति यत् भवतां रुचिकरं भवितुम् अर्हति इति भिन्नानि चैनलानि अन्वेष्टुं शक्नुवन्ति। एते सामाजिकमाध्यममञ्चाः लीचेन्स्टियनः कथं ऑनलाइन-रूपेण संवादं करोति इति अवलोकनं प्रददति; तथापि एतत् ज्ञातव्यं यत् प्रत्येकं मञ्चस्य उपयोगः यात्रा & पर्यटनसूचना, व्यावसायिकदृष्टिः, सरकारीसूचना इत्यादीनां विभिन्नविषयाणां परितः परिभ्रमन्तः निर्मितानाम् व्यक्तिगतप्रोफाइल/रुचि/खातानां आधारेण भिन्नं भवितुम् अर्हति।

प्रमुख उद्योग संघ

मध्ययुरोपे स्थितः लघुदेशः लीक्टेन्स्टीन्-नगरे अनेके प्रमुखाः उद्योगसङ्घाः सन्ति ये देशस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहन्ति । एते संघाः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्ति तथा च लीक्टेन्स्टीन्-देशे संचालितव्यापाराणां मध्ये समर्थनं, मार्गदर्शनं, सहकार्यं च ददति । अत्र लीक्टेन्स्टीन्-नगरस्य केचन प्रमुखाः उद्योगसङ्घाः स्वस्वजालस्थलैः सह सन्ति । 1. लीक्टेन्स्टाइन-बैङ्कर्-सङ्घः (Bankenverband Liechtenstein) - अयं संघः लीक्टेन्स्टीन्-नगरे संचालितबैङ्कानां वित्तीयसंस्थानां च प्रतिनिधित्वं करोति । वेबसाइटः https://www.liechtenstein.li/en/economy/वित्तीय-प्रणाली/वित्त-उद्योग/ 2. औद्योगिककम्पनीनां संघः (Industriellenvereinigung) - औद्योगिककम्पनीनां हितस्य प्रतिनिधित्वं करोति आर्थिकवृद्धिं च प्रवर्धयति । जालपुटम् : http://www.iv.li/ 3. वाणिज्यसङ्घः (Wirtschaftskammer) - वाणिज्यसङ्घस्य उत्तरदायित्वं देशस्य अन्तः व्यावसायिकसम्बन्धान् सुदृढं कर्तुं उद्यमिनः सफलतायां सहायतां कर्तुं च वर्तते। जालपुटम् : https://www.wkw.li/en/home 4. नियोक्तृसङ्घः (Arbeitgeberverband des Fürstentums) - एषा संघः श्रमबाजारस्य विषयेषु सल्लाहं प्रदातुं, निष्पक्षकार्यस्थितीनां प्रचारं कृत्वा, नियोक्तृणां हितस्य प्रतिनिधित्वं च कृत्वा नियोक्तृणां समर्थनं करोति। वेबसाइट: https://aarbeiter.elie.builders-liaarnchitekcessarbeleaarnwithttps//नियोक्तास्टेडेओक्सफ्यूएथेल्ट्सceoheprinicyp/#n 5. कृषिसहकारी (Landwirtschaftliche Hauptgenossenschaft) - लीक्टेनस्टीनदेशे कृषिउत्पादकानां प्रतिनिधित्वं कुर्वन् अयं सहकारी कृषकाणां स्वरं सुदृढं करोति तथा च स्थायिकृषिप्रथाः सुनिश्चितं करोति। जालपुटम् : उपलब्धं नास्ति। 6. रियल एस्टेट एसोसिएशन (Liegenschaftsbesitzervereinigung LIVAG) - LIVAG सम्पत्तिस्वामिनः अधिकारस्य प्रतिनिधित्वं कृत्वा रियल एस्टेट् प्रथानां नियमनं कर्तुं क्षेत्रस्य अन्तः व्यावसायिकं आचरणं प्रवर्धयितुं च केन्द्रीक्रियते। जालपुटम् : उपलब्धं नास्ति। एतानि लिक्टेन्स्टाइन-देशस्य मुख्य-उद्योग-सङ्घस्य कतिचन उदाहरणानि एव सन्ति; अन्ये अपि भिन्नक्षेत्रेषु स्युः । केषाञ्चन संघानां जालपुटानि उपलब्धानि न भवेयुः परिवर्तनस्य विषयाः वा न भवेयुः । अद्यतनसूचनार्थं ऑनलाइन अन्वेषणं कर्तुं वा आधिकारिकसरकारीजालस्थले परामर्शं कर्तुं वा अनुशंसितम्।

व्यापारिकव्यापारजालस्थलानि

मध्ययुरोपदेशस्य लघुभूपरिवेष्टितः देशः लीक्टेन्स्टीन्-देशः सुदृढ-अर्थव्यवस्थायाः, उच्च-प्रतिव्यक्ति-आयस्य च कृते प्रसिद्धः अस्ति । आकारस्य अभावेऽपि लीक्टेन्स्टाइन-नगरस्य विविधा, सुदृढा च अर्थव्यवस्था अस्ति, या विनिर्माण-वित्तीय-सेवा-पर्यटन-क्षेत्रे समृद्धा अस्ति । अत्र लीक्टेन्स्टाइन-नगरस्य केचन प्रमुखाः आर्थिकव्यापारजालस्थलानि सन्ति । 1. आर्थिककार्यालयस्य कार्यालयम् : आर्थिककार्यालयस्य आधिकारिकजालस्थले लीक्टेन्स्टाइनदेशे व्यावसायिकावकाशानां, निवेशप्रोत्साहनानाम्, बाजारदत्तांशस्य, नियमानाञ्च सूचनाः प्राप्यन्ते। वेबसाइट् : https://www.liechtenstein-business.li/en/home.html 2. लीक्टेनस्टीन-वाणिज्यसङ्घः : वाणिज्यसङ्घः घरेलु-अन्तर्राष्ट्रीय-स्तरयोः व्यापारसम्बन्धान् प्रवर्धयन् लीक्टेन्स्टीन्-नगरस्य व्यवसायानां हितस्य प्रतिनिधित्वं करोति तेषां जालपुटे उद्यमशीलतायाः, व्यापारिककार्यक्रमानाम्, संजालस्य अवसरानां, सदस्यसेवानां च संसाधनं प्राप्यते । वेबसाइट् : https://www.liechtenstein-business.li/en/chamber-of-commerce/liech-objectives.html 3. Amt für Volkswirtschaft (आर्थिककार्यालयः) : अयं सर्वकारीयविभागः अन्येषु वित्तीयसेवासु, निर्माणप्रौद्योगिकी, स्वास्थ्यसेवाप्रौद्योगिकी इत्यादिषु उद्योगेषु स्थायिवृद्धिं प्रवर्धयितुं आर्थिकविकासरणनीतिषु केन्द्रितः अस्ति। वेबसाइटः https://www.llv.li/#/11636/amtl-fur-volksswirtschaft-deutsch 4. वित्तनवाचारप्रयोगशाला लीक्टेन्स्टीन (FiLab): FiLab एकः मञ्चः अस्ति यः स्टार्टअप-संस्थां निवेशकैः सह लिक्टेन्स्टीन्-नगरे स्थापितैः कम्पनीभिः सह सम्बद्ध्य वित्त-उद्योगस्य अन्तः नवीनतां पोषयति जालपुटम् : http://lab.financeinnovation.org/ 5. लिक्टेनस्टीन विश्वविद्यालयस्य करियरसेवाः : अयं विश्वविद्यालयविभागः करियरपरामर्शसेवाभिः सह लिक्टेन्स्टीन्,n मध्ये विभिन्नक्षेत्रेषु उपलब्धानां कार्याणां रिक्तस्थानानां, इन्टर्नशिपानां च विषये सूचनां प्रदाति। वेबसाइटः https://www.uni.li/en/studying/career-services/job-market-internship-placements-and-master-thesis-positions 6. सर्वकारस्वामित्वयुक्तः हिल्टीनिगमः १९४१ तमे वर्षात् शान्-नगरे स्थितस्य मुख्यालयात् विश्वव्यापीरूपेण निर्माणसाधनानाम् निर्माणं करोति । जालपुटम् : https://www.hilti.com/ 7. एलजीटी समूहः : लीक्टेन्स्टीन् ग्लोबल ट्रस्ट् (LGT) इति वैश्विकनिजीबैङ्किंग् तथा सम्पत्तिप्रबन्धनसमूहः अस्ति यः लीक्टेनस्टीनदेशस्य वाडुज्-नगरे स्थितः अस्ति । जालपुटे तेषां सेवानां निवेशसमाधानस्य च सूचनाः प्राप्यन्ते । जालपुटम् : https://www.lgt.com/en/home/ एतानि जालपुटानि लीक्टेन्स्टाइन-देशे आर्थिक-अवकाशानां अन्वेषणं कर्तुं रुचिं विद्यमानानाम् व्यवसायानां, निवेशकानां, व्यक्तिनां च कृते बहुमूल्यं सूचनां प्रददति । देशस्य अर्थव्यवस्थायाः व्यापारसम्बद्धानां च क्रियाकलापानाम् अद्यतनतमानां अद्यतनसूचनानाम् कृते एतेषु जालपुटेषु गन्तुं सल्लाहः भवति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

लिक्टेन्स्टाइन-देशः यूरोपे स्थितः लघुः भूपरिवेष्टितः देशः अस्ति, यस्य पश्चिमदिशि स्विट्ज़र्ल्याण्ड्-देशः, पूर्वदिशि आस्ट्रिया-देशः च अस्ति । लघु आकारस्य अभावेऽपि लीक्टेन्स्टाइन-नगरस्य अर्थव्यवस्था अत्यन्तं विकसिता अस्ति, यत्र वित्त-निर्माण-सेवा-विषये दृढं ध्यानं वर्तते । यदि भवान् Liechtenstein इत्यनेन सह सम्बद्धं व्यापारदत्तांशं अन्विष्यति तर्हि अत्र केचन जालपुटाः सन्ति येषां सन्दर्भं भवान् कर्तुं शक्नोति: 1. सांख्यिकीकार्यालयः : लीक्टेनस्टीनस्य आधिकारिकसांख्यिकीयसंस्था व्यापारसांख्यिकीयसहितविविधआर्थिकसूचकानाम् विषये व्यापकसूचनाः प्रदाति। आयातस्य, निर्यातस्य, व्यापारसन्तुलनस्य, इत्यादीनां विषये विस्तृतानि आँकडानि तेषां जालपुटे भवन्तः प्राप्नुवन्ति । URL: www.asi.so.llv.li 2. लीक्टेन्स्टीन्-नगरस्य उद्योगसङ्घः : एषा संस्था लीक्टेन्स्टीन्-नगरस्य विविध-उद्योगानाम् प्रतिनिधित्वं करोति, देशस्य आर्थिकक्रियाकलापानाम् विषये सूचनां च प्रदाति ते स्वस्य ऑनलाइन पोर्टल् अथवा प्रकाशनद्वारा व्यापारसम्बद्धसूचनाः अपि प्रदातुं शक्नुवन्ति। URL: www.iv.liechtenstein.li 3. विश्वबैङ्कस्य मुक्तदत्तांशमञ्चः : विश्वबैङ्कस्य अन्तर्राष्ट्रीयदत्तांशकोशे उपयोक्तारः व्यापारदत्तांशसहितं विश्वव्यापीदेशानां कृते विविधान् आर्थिकसूचकानाम् अन्वेषणं कर्तुं शक्नुवन्ति। अन्यैः प्रासंगिकैः सूचनाभिः सह लीक्टेन्स्टाइन-नगरस्य आयातनिर्यात-आँकडानां प्रवेशं कर्तुं शक्नुवन्ति । यूआरएलः https://data.worldbank.org/ 4. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC): ITC संयुक्तराष्ट्रसङ्घस्य विश्वव्यापारसङ्गठनस्य च संयुक्तसंस्था अस्ति यस्य उद्देश्यं अन्तर्राष्ट्रीयव्यापारद्वारा सततविकासं प्रवर्तयितुं वर्तते। तेषां वेबसाइट् वैश्विकव्यापारप्रवाहस्य व्यापकदत्तांशं प्रदाति यत्र विशिष्टदेशप्रोफाइलः यथा लीक्टेन्स्टाइनस्य निर्यात/आयातसाझेदाराः सन्ति। URL: www.intracen.org/ इति . 5. Eurostat - EU Open Data Portal: यदि भवान् विशेषरूपेण लीक्टेनस्टीन-यूरोपीयसङ्घस्य सदस्यराज्यानां मध्ये व्यापारसम्बन्धे रुचिं लभते, तर्हि Eurostat आधिकारिकं यूरोपीयसङ्घस्य आँकडानि प्रदाति येषु प्रमुखद्विपक्षीयव्यापारसाझेदारानाम् विवरणं समावेशितम् अस्ति यूआरएलः https://ec.europa.eu/eurostat/ ध्यानं कुर्वन्तु यत् कतिपयेषु जालपुटेषु प्रवेशार्थं सदस्यतायाः अथवा पञ्जीकरणस्य आवश्यकता भवितुम् अर्हति यत् एतेभ्यः स्रोतेभ्यः भवन्तः यत् सूचनां प्राप्तुं इच्छन्ति तस्य गभीरतायाः आधारेण; अतः लीक्टेन्स्टाइनस्य विशिष्टव्यापारदत्तांशसम्बद्धेषु अभिगमस्य उपलब्धतायाः वा विस्तारं निर्धारयितुं एतेषां स्थलानां सम्यक् अन्वेषणं लाभप्रदं भविष्यति।

B2b मञ्चाः

लीक्टेन्स्टाइन-देशः यद्यपि लघुदेशः अस्ति तथापि केचन उल्लेखनीयाः B2B-मञ्चाः विकसिताः सन्ति । अत्र तेषां जालपुटसङ्केतैः सह कतिचन उदाहरणानि सन्ति । 1. हुवाकार्ड् : हुवाकार्ड् लीक्टेन्स्टीन्-आधारितः B2B मञ्चः अस्ति यः व्यावसायिकानां कृते वित्तीयप्रौद्योगिक्याः भुगतानसमाधानस्य च विषये केन्द्रितः अस्ति । तेषां जालपुटं www.huwacard.li इत्यत्र द्रष्टुं शक्यते । 2. वाका नवीनता : वाका नवीनता वाडुज्, लीक्टेन्स्टीन्-नगरे स्थितं नवीनताकेन्द्रं तथा च B2B मञ्चम् अस्ति । ते नवीनतासहकार्यं अन्विष्यमाणानां स्टार्टअप-कम्पनीनां कृते उत्पादविकासः, विपणनं, व्यापारसमर्थनं च इत्यादीनां विविधानां सेवानां प्रदानं कुर्वन्ति । तेषां सेवानां विषये अधिका सूचना www.waka-innovation.com इत्यत्र प्राप्यते। 3. Linkwolf: Linkwolf Liechtenstein मध्ये एकः व्यवसाय-व्यापार-अनलाईन-निर्देशिका-मञ्चः अस्ति यः विभिन्नेषु उद्योगेषु स्थानीयव्यापाराणां विषये व्यापकसूचनाः प्रदाति। उपयोक्तारः विशिष्टानि उत्पादानि वा सेवानि वा अन्वेष्टुं शक्नुवन्ति तथा च मञ्चस्य सन्देशप्रणाल्याः माध्यमेन सम्भाव्यसप्लायर्-सहभागिभिः सह सम्बद्धाः भवितुम् अर्हन्ति । Linkwolf द्वारा प्रदत्तं निर्देशिकां अन्वेष्टुं www.linkwolf.li इति सञ्चिकां पश्यन्तु । 4. एलजीटी नेक्ससः एलजीटी नेक्ससः एकः अन्तर्राष्ट्रीयः आपूर्तिश्रृङ्खलावित्तमञ्चः अस्ति यस्य मुख्यालयः लीक्टेनस्टीन्नगरे अस्ति यः खुदरा, निर्माणं, रसदं च इत्यादिषु उद्योगेषु वैश्विककम्पनीनां कृते व्यापारवित्तपोषणेन आपूर्तिश्रृङ्खलाप्रबन्धनेन च सम्बद्धानि समाधानं प्रदाति। तेषां सेवानां विषये अधिकविवरणं www.lgtnexus.com इत्यत्र प्राप्यते । कृपया ज्ञातव्यं यत् एते मञ्चाः यदा लीक्टेन्स्टीन्-नगरे कार्यं कुर्वन्ति अथवा तत्र उपस्थितिः अस्ति, तदा ते देशात् बहिः अपि ग्राहकानाम् सेवां कर्तुं शक्नुवन्ति ।
//