More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया वैटिकन-नगरराज्यम् इति प्रसिद्धं वैटिकन-नगरं इटलीदेशस्य रोम-नगरस्य अन्तः स्थितं स्वतन्त्रं नगरराज्यम् अस्ति । क्षेत्रेण जनसंख्यायाश्च विश्वस्य लघुतमं अन्तर्राष्ट्रीयमान्यतां प्राप्तं स्वतन्त्रराज्यम् अस्ति । ४४ हेक्टेर् (११० एकर्) क्षेत्रे किञ्चित् अधिकं व्याप्तस्य अस्य जनसंख्या प्रायः १,००० जनाः सन्ति । टाइबर-नद्याः पश्चिमतटे स्थितं वैटिकन-नगरं भित्तिभिः परितः अस्ति, इटली-देशेन सह केवलम् एकसीमा अस्ति । नगरराज्यं निरपेक्षराजतन्त्ररूपेण शासितं भवति यस्य सार्वभौमः पोपः भवति । पोपस्य निवासस्थानं, यत् अपोस्टोलिक-महलम् अथवा वैटिकन-महलम् इति नाम्ना प्रसिद्धम्, तस्य आधिकारिकनिवासस्थानस्य, वैटिकन-कार्याणां प्रशासनिककेन्द्रस्य च रूपेण कार्यं करोति विश्वव्यापी कैथोलिकानाम् कृते वैटिकन-नगरस्य महत् धार्मिकं महत्त्वं वर्तते । इदं रोमनकैथोलिकधर्मस्य आध्यात्मिकमुख्यालयरूपेण कार्यं करोति तथा च सेण्ट् पीटर्स् बेसिलिका - वैश्विकरूपेण प्रसिद्धेषु ईसाई-स्थलेषु अन्यतमम् - तथा च सेण्ट् पीटर्स् स्क्वेर् इत्यादीनि अनेकानि प्रतिष्ठितधार्मिकस्थलानि सन्ति यत्र पोपस्य नेतृत्वे महत्त्वपूर्णसमारोहेषु ३,००,००० जनाः यावत् स्थातुं शक्नुवन्ति . धार्मिकमहत्त्वस्य अतिरिक्तं इटलीदेशस्य मुद्रातः पृथक् अद्वितीयवित्तीयव्यवस्थायाः अन्तः अपि वैटिकननगरं कार्यं करोति । वैश्विकरूपेण कैथोलिकसंस्थाभ्यः दानं प्राप्य स्वस्य कार्याणि समर्थयितुं स्वकीयाः मुद्राः (यूरो सेण्ट् मुद्राः) मुद्रापत्राणि च निर्गच्छति । पर्यटन-उद्योगः वैटिकन-नगरस्य अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहति यतोहि सिस्टिन-चैपल् इत्यादिषु संग्रहालयेषु निहिताः ऐतिहासिकाः कलात्मकाः च निधयः सन्ति यत्र माइकेलएन्जेलो-महोदयस्य प्रसिद्धानि भित्तिचित्राणि प्रदर्शितानि सन्ति अपि च, पोपराज्यानां इटलीराज्यानां च एकीकरण-आन्दोलनानां मध्ये वर्षाणां यावत् राजनैतिक-तनावस्य अनन्तरं १९२९ तमे वर्षे इटली-देशेन सह लैटरन्-सन्धि-वार्तालापद्वारा स्वतन्त्रराज्यं जातम्, तदा आरभ्य वैटिकन-नगरं वैश्विकरूपेण शान्ति-रक्षण-प्रयासानां प्रवर्धनार्थं विश्वव्यापीरूपेण विभिन्नैः देशैः सह अन्तर्राष्ट्रीय-सम्बन्धं स्थापयितुं कार्यं कृतवान् समग्रतया,वैटिकन-नगरं न केवलं लघु-आकारस्य कारणेन अपितु धर्मस्य, ऐतिहासिक-महत्त्वस्य,अन्तर्राष्ट्रीय-कूटनीतिस्य च अद्वितीय-संयोजनस्य प्रतिनिधित्वं करोति इति कारणतः अपि उत्तिष्ठति यत् अद्यत्वे अस्माकं विश्वे अन्येभ्यः देशेभ्यः भिन्नं करोति |
राष्ट्रीय मुद्रा
आधिकारिकतया वैटिकननगरराज्यम् इति प्रसिद्धं वैटिकननगरं यूरो-रूप्यकस्य मुद्रारूपेण उपयुज्यते । इटलीदेशस्य रोमस्य अन्तः भूपरिवेष्टितं सार्वभौमनगरं-राज्यं भवति इति कारणतः वैटिकननगरं मुख्यतया यूरोक्षेत्रस्य मौद्रिकनीतिं स्वीकुर्वति, अस्य आर्थिकक्षेत्रस्य अभिन्नभागः इति मन्यते इटली-नगरस्य पवित्रपीठस्य (रोमनकैथोलिकचर्चस्य शासकीयसंस्थायाः) च मध्ये १९२९ तमे वर्षे लैटरन्-सन्धिना स्थापनायाः अनन्तरं वैटिकन-नगरे ऐतिहासिकपरिस्थित्यानुसारं भिन्न-भिन्न-मुद्राणां उपयोगः कृतः अस्ति प्रारम्भे इटालियन-लीरा-मुद्राः, नोट्-पत्राणि च २००२ तमे वर्षे स्वीकृतवती यदा इटली-देशः यूरो-रूप्यकाणां उपयोगाय संक्रमणं कृतवान् । फलतः वैटिकन-नगरम् अपि तस्य अनुसरणं कृत्वा स्वस्य यूरो-मुद्राः निर्गन्तुं आरब्धवान् । वैटिकननगरस्य मुद्रायाः प्रबन्धनार्थं उत्तरदायी मौद्रिकप्राधिकरणं द एडमिनिस्ट्रेशन आफ् द पैट्रिमोनी आफ् द एपोस्टोलिक सी (APSA) इत्यस्य निर्देशानुसारं वित्तीयसूचनाप्राधिकरणम् (AIF) अस्ति एप्सा पवित्रपीठस्य वित्तीयसम्पत्त्याः, अचलसम्पत्त्याः च प्रबन्धनं करोति तथा च वैटिकननगरस्य अन्तः राजकोषीयस्थिरतां सुनिश्चितं करोति । परन्तु एतत् ज्ञातव्यं यत् यदा वैटिकन-नगरं सेण्ट्-पीटर-चतुष्कं वा तस्य क्षेत्रे धार्मिक-तीर्थस्थलानि वा गच्छन्तीनां संग्राहकानाम् अथवा पर्यटकानाम् विक्रयणार्थं स्वस्य स्मारक-संग्राहक-यूरो-मुद्राः निर्गच्छति, तदा एतानि विशेष-मुद्राणि व्यापकरूपेण न प्रचलन्ति यतः ते मुख्यतया समये विक्रीयन्ते सामूहिकोत्सवः विशेषानुष्ठानानि वा। वैटिकन-नगरस्य सीमान्तर्गतं दैनन्दिनव्यवहारस्य दृष्ट्या निवासिनः मुख्यतया यूरोक्षेत्रस्य सदस्यदेशैः निर्गतानां नियमित-यूरो-नोट्-पत्राणां अथवा क्रेडिट्/डेबिट्-कार्ड्-इत्यादीनां इलेक्ट्रॉनिक-साधनानाम् उपयोगं कुर्वन्ति मुख्यतया द होली सीतः बहिः संचालितैः विविधैः धार्मिकसंस्थाभिः सह सम्बद्धैः पादरीसदस्यैः कर्मचारिभिः च निर्मितस्य अल्पजनसंख्यायाः अभावेऽपि एआईएफ-द्वारा प्रवर्तितानां गोपनीयताकायदानानां कारणात् इलेक्ट्रॉनिकव्यवहारस्य तुलने नकद-उपयोगसम्बद्धाः परिमाणात्मकाः आँकडा: दुर्लभाः एव सन्ति समग्रतया, रोमेन परितः सीमितप्रादेशिकआकारस्य स्वतन्त्रसत्तात्वेऽपि, वैटिकननगरं यूरोक्षेत्रदेशेषु स्थापितानां नियामकरूपरेखाणां पार्श्वे यूरो-रूप्यकाणां प्रयोगं स्वीकुर्वन् आर्थिकनीतिसम्बद्धानां यूरोपीयसङ्घस्य मानदण्डानां निकटतया पालनम् करोति
विनिमय दर
वैटिकननगरस्य कानूनीमुद्रा आधिकारिकमुद्रा च यूरो (€) अस्ति । यूरो-रूप्यकाणां प्रमुखमुद्राणां अनुमानितविनिमयदराणि निम्नलिखितरूपेण सन्ति । - संयुक्तराज्यस्य डॉलर (USD) तः यूरो (€): प्रायः 1 USD = 0.85-0.95 EUR - ब्रिटिशपाउण्ड् (GBP) तः यूरो (€): प्रायः 1 GBP = 1.13-1.20 EUR - जापानी येन (JPY) तः यूरो (€): प्रायः 1 JPY = 0.0075-0.0085 EUR - कनाडा-डॉलर (CAD) तः यूरो (€): प्रायः 1 CAD = 0.65-0.75 EUR कृपया ज्ञातव्यं यत् एते विनिमयदराः अनुमानिताः सन्ति, कस्मिन् अपि समये विपण्यस्य उतार-चढावस्य अन्यकारकाणां च आधारेण भिन्नाः भवितुम् अर्हन्ति ।
महत्त्वपूर्ण अवकाश दिवस
विश्वस्य लघुतमं स्वतन्त्रराज्यं इति कारणेन वैटिकननगरं वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एतेषु केचन महत्त्वपूर्णाः उत्सवाः अन्वेषयामः। 1. क्रिसमसः : अनेकेषां ईसाईदेशानां इव वैटिकननगरं प्रतिवर्षं डिसेम्बर्-मासस्य २५ दिनाङ्के क्रिसमस-उत्सवः आनन्देन आचरति । उत्सवस्य आरम्भः सेण्ट् पीटर्स् बेसिलिका इत्यत्र अर्धरात्रे मिस्स इत्यनेन भवति, यस्य अध्यक्षता पोपः एव करोति । एतस्याः गम्भीरस्य सुन्दरस्य च सेवायाः साक्षिणः भवितुं महती जनसमूहः समागच्छति । 2. ईस्टरः : ईसाईधर्मस्य पवित्रतमः समयः इति कारणतः ईस्टरस्य महत्त्वं वैटिकन-नगरस्य कृते अपारं वर्तते । ईस्टर-रविवासरस्य पूर्वं पवित्रसप्ताहे विभिन्नाः लिटर्जिकल्-कार्यक्रमाः पोप-समारोहाः च भवन्ति, यत्र रोम-नगरस्य कोलोसियम-स्थले पाम-रविवासरस्य मासः, गुड-फ्राइडे-स्मरणं च भवति 3. पोपस्य उद्घाटनदिवसः यदा नूतनः पोपः निर्वाचितः वा उद्घाटनं वा भवति; विश्वव्यापी वैटिकन-नगरस्य, कैथोलिक-धर्मस्य च कृते अयं महत्त्वपूर्णः अवसरः भवति । अस्य दिवसस्य आरम्भः सेण्ट् पीटर्स् स्क्वेर् इत्यत्र विशेषेण मिस्सेन भवति तदनन्तरं सिस्टिन चैपल् इत्यस्य अन्तः आधिकारिकः पोपस्य उद्घाटनसमारोहः भवति । 4. संत-पीटर-पौलयोः उत्सवः : प्रतिवर्षं जून-मासस्य २९ दिनाङ्के आचर्यते, अयं उत्सव-दिवसः संत-पीटर-प्रथमः पोप-सन्त-पौल-योः सम्मानं करोति, यः प्रेरितः स्वस्य शिक्षाभिः लेखनैः च विश्वव्यापीं ईसाईधर्मस्य प्रसारं बहु प्रभावितवान्। ५ . धारणादिवसः : प्रतिवर्षं अगस्तमासस्य १५ दिनाङ्के आचर्यते इति धारणादिवसः अस्य विश्वासस्य सम्मानं करोति यत् कुमारी मरियमः तस्याः पार्थिवजीवनस्य समाप्तेः अनन्तरं शारीरिकरूपेण स्वर्गं नीतवती इति। अस्मिन् दिने सेण्ट् पीटर्स् स्क्वेर् इत्यत्र सहस्राणि जनाः पोपेन आचरितस्य मुक्तहवातः मिस्स-समारोहस्य कृते एकत्रिताः भवन्ति । ६ . बेनेडिक्ट् सोलहस्य पोपरूपेण निर्वाचनस्य वार्षिकोत्सवः : प्रतिवर्षं एप्रिल-मासस्य १९ दिनाङ्के; वैटिकन-नगरे जोसेफ् रात्जिङ्गर्-महोदयस्य पोप-पदस्य आरोहणस्य स्मरणं भवति-2005 तमे वर्षे स्वस्य कल्पितं नाम बेनेडिक्ट् सोलहवें स्वीकृत्य-2013 तमे वर्षे स्वास्थ्यकारणात् अन्ततः राजीनामा न दत्तवान् एते वैटिकननगरे आचर्यन्ते केचन महत्त्वपूर्णाः अवकाशाः सन्ति ये विश्वस्य स्थानीयजनाः तीर्थयात्रिकाः च आकर्षयन्ति । धार्मिककारणात् वा सांस्कृतिककारणात् वा एताः घटनाः विश्वस्य लघुतमस्य राज्यस्य विशिष्टतां आध्यात्मिकं महत्त्वं च वर्धयन्ति ।
विदेशव्यापारस्य स्थितिः
आधिकारिकतया वैटिकन-नगरराज्यम् इति प्रसिद्धं वैटिकन-नगरं इटलीदेशस्य रोम-नगरस्य अन्तः स्थितं स्वतन्त्रं नगरराज्यम् अस्ति । रोमन-कैथोलिक-चर्चस्य आध्यात्मिक-प्रशासनिक-मुख्यालयत्वेन वैटिकन-नगरस्य पारम्परिक-अर्थव्यवस्था नास्ति, व्यापकव्यापार-क्रियाकलापाः वा न सन्ति विश्वस्य लघुतमेषु न्यूनतमजनसंख्यायुक्तेषु च देशेषु अन्यतमः इति कारणतः वैटिकननगरं मुख्यतया पर्यटनस्य दानस्य, राजस्वस्य च उपरि निर्भरं भवति, यत् स्वस्य कार्याणि स्थापयितुं शक्नोति वैटिकननगरस्य आयस्य प्राथमिकः स्रोतः प्रवेशशुल्कं भवति ये आगन्तुकानां कृते गृह्यते ये सेण्ट् पीटर्स् बेसिलिका, वैटिकनसङ्ग्रहालयाः इत्यादीनां महत्त्वपूर्णानां स्थलचिह्नानां अन्वेषणं कुर्वन्ति, यत्र तेषां प्रसिद्धाः कलासङ्ग्रहाः अपि सन्ति अनुमानं भवति यत् प्रतिवर्षं कोटिकोटि पर्यटकाः अस्य धार्मिकस्थलस्य आगमनं कुर्वन्ति, येन अस्य आर्थिकसम्पदां महत्त्वपूर्णं योगदानं भवति । पर्यटनराजस्वं विहाय वैटिकननगरस्य अन्तः वाणिज्यिकक्रियाकलापाः सीमिताः सन्ति । पवित्रपीठः कतिपयानि लघुदुकानानि संचालयति यत्र पदकानि, माला, आध्यात्मिकता वा पोप-इतिहास-सम्बद्धानि पुस्तकानि इत्यादीनि धार्मिकवस्तूनि विक्रीयन्ते ये मुख्यतया स्मृतिचिह्नानि इच्छन्तः पर्यटकाः पूर्यन्ते यतो हि अयं प्रदेशः इटलीदेशेन परितः अस्ति, रोम-नगरस्य सामीप्यस्य कारणेन भौगोलिकदृष्ट्या आर्थिकदृष्ट्या च तस्य बहु प्रभावः अस्ति; एवं अन्यैः देशैः सह स्वतन्त्रं द्विपक्षीयव्यापारसम्बन्धं महत्त्वपूर्णपरिमाणेन न निर्वाहयति । यद्यपि पवित्रपीठद्वारा संचालितस्य अव्यावसायिकसंस्थायाः विशिष्टतायाः कारणात् वैटिकननगरस्य विशिष्टस्य आयातस्य निर्यातस्य वा आधिकारिकसांख्यिकीः सुलभतया उपलब्धाः न सन्ति केचन प्रतिवेदनाः सूचयन्ति यत् यदा कदा विश्वस्य विभिन्नराष्ट्रेभ्यः उपहारं वा दानं वा प्राप्नुयात् यथा डाकसेवानां डाकटिकटं वा संग्रहालयप्रदर्शनार्थं सांस्कृतिकवस्तूनि वा सारांशेन, यदा वैटिकन-नगरस्य व्यापाराधारितं विस्तृतं आर्थिकसंरचना नास्ति यथा बहवः राष्ट्राणि कुर्वन्ति; मुख्यतया पर्यटनसम्बद्धक्रियाकलापैः प्राप्तस्य राजस्वस्य पार्श्वे विश्वव्यापी विश्वासिनां दानस्य उपरि निर्भरं भवति ।
बाजार विकास सम्भावना
विश्वस्य लघुतमं स्वतन्त्रराज्यत्वेन वैटिकननगरं अन्तर्राष्ट्रीयव्यापारे सम्भाव्यक्रीडकत्वेन तत्क्षणमेव मनसि न आगच्छति । परन्तु अस्य विशिष्टा स्थितिः, संसाधनाः च अस्य विपण्यविकासस्य सम्भावनायाः विचारे रोचकं प्रकरणं कुर्वन्ति । प्रथमं वैटिकन-नगरस्य अपारं सांस्कृतिकं ऐतिहासिकं च महत्त्वं वर्तते । अस्मिन् नगरे सेण्ट् पीटर्स् बेसिलिका, सिस्टिन् चैपल् इत्यादीनि अनेकानि प्रतिष्ठितानि स्थलानि सन्ति, येषु प्रतिवर्षं कोटिकोटि पर्यटकाः आकर्षयन्ति । आगन्तुकानां एषः प्रवाहः वैटिकन-नगरस्य कृते एकस्य समृद्धस्य पर्यटन-उद्योगस्य विकासस्य अवसरं प्रस्तुतं करोति, यत्र आतिथ्य-सेवा, स्मारिका-विक्रयणं, मार्गदर्शित-भ्रमणं च इत्यादिषु क्षेत्रेषु विकासस्य सम्भावना वर्तते तदतिरिक्तं वैटिकननगरं विश्वव्यापी कैथोलिकधर्मस्य आध्यात्मिककेन्द्रम् अस्ति । इदं धार्मिकसम्बद्धता अन्यैः कैथोलिक-बहुमतयुक्तैः देशैः वा क्षेत्रैः सह व्यापारसाझेदारीविकासाय दृढं आधारं प्रदाति ये धार्मिकवस्तूनि वा पूजासम्बद्धानि उत्पादनानि वा इच्छन्ति विश्वे कैथोलिकशैक्षिकसंस्थाभिः धार्मिकसंस्थाभिः वा सहकार्यस्य अपि व्याप्तिः अस्ति । अपि च, वैटिकन-नगरं ऐतिहासिकरूपेण कैरिटास् इन्टरनेशनलिस् इत्यादीनां संस्थानां माध्यमेन वैश्विक-परोपकार-दान-उपक्रमेषु भूमिकां निर्वहति मानवीयकार्यस्य एतस्याः विरासतां निर्माणं कृत्वा अन्तर्राष्ट्रीयस्तरस्य अलाभकारीवस्तूनाम् वितरणम् इत्यादिषु क्षेत्रेषु विकासस्य मार्गाः प्रस्तुताः भवितुम् अर्हन्ति। परन्तु एतत् ज्ञातव्यं यत् अस्य लघुपरिमाणस्य, सीमितजनसंख्यायाः (प्रायः ८०० निवासिनः) कारणात् वैटिकन-नगरस्य घरेलुविपण्यं स्वभावतः लघु अस्ति अतः इटलीदेशस्य अन्तः समीपस्थैः देशैः सह बाह्यविपण्येषु साझेदारीषु च कोऽपि महत्त्वपूर्णः आर्थिकवृद्धिः सम्भवतः बहुधा अवलम्बते । निष्कर्षतः,वैटिकन-नगरस्य पर्यटन-उद्योगस्य अन्तः स्वस्य ऐतिहासिकस्थलानां धार्मिक-महत्त्वस्य च कारणेन अप्रयुक्ता क्षमता अस्ति ।परोपकारे पूर्व-विद्यमानाः प्रयासाः अपि विस्तारस्य स्थानं प्रददति।तथापि,देशस्य सीमित-आकारस्य कारणात् बाह्य-बाजारेषु निर्भरतायाः आवश्यकता वर्तते।तथापि,सामाजिक-जालम्, cultural heritage,and shared faith values ​​can be leveraged effectively.एतत् अद्वितीयं संयोजनं एतादृशान् अवसरान् प्रदाति ये कालान्तरे स्थायि आर्थिकविकासे योगदानं दातुं शक्नुवन्ति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा वैटिकन-नगरे निर्यातार्थं उत्पादानाम् चयनस्य विषयः आगच्छति तदा कतिपयानि प्रमुखाणि विचाराणि मनसि स्थापयितव्यानि । प्रथमं इटलीदेशस्य रोम-नगरस्य अन्तः स्थितं लघु सार्वभौमराज्यं वैटिकन-नगरम् अस्ति । रोमनकैथोलिकचर्चस्य आध्यात्मिकं प्रशासनिकं च मुख्यालयं भवति, प्रतिवर्षं कोटिकोटिपर्यटकानाम् आकर्षणं भवति । धार्मिकगन्तव्यस्थानत्वेन अस्य अद्वितीयं स्थितिं दृष्ट्वा केचन उत्पादवर्गाः सन्ति येषां वैटिकननगरस्य विदेशव्यापारविपण्ये प्रबलमागधा भवितुं शक्नोति। माला, क्रूस, सन्तानाम् अथवा बाइबिलपात्राणां चित्रणं कृत्वा धार्मिकवस्तूनि इत्यादीनि स्मारिकावस्तूनि पर्यटकानाम् लोकप्रियाः विकल्पाः सन्ति ये स्वभ्रमणस्य स्मृतिचिह्नानि पुनः आनेतुं इच्छन्ति धार्मिकवस्तूनाम् पार्श्वे अन्येषु सुस्वागतेषु उत्पादेषु वैटिकन-विषयकवस्तूनि यथा स्मारकमुद्राः, डाकटिकटाः, पोस्टकार्ड्, नगर-राज्यस्य अन्तः दृश्यमानानां इतिहासस्य कलाकृतीनां च विषये पुस्तकानि च सन्ति एते अस्मिन् पवित्रस्थले आगन्तुकस्य अनुभवस्य मूर्तस्मारकरूपेण कार्यं कुर्वन्ति । अन्तिमेषु वर्षेषु विश्वव्यापीरूपेण स्थायिरूपेण अथवा पर्यावरण-अनुकूलेषु उत्पादेषु रुचिः अपि वर्धिता अस्ति । पोप फ्रांसिस् इत्यस्य पर्यावरणविषयेषु स्थायित्वस्य च ध्यानं तस्य "लौडाटो सी'" इति वृत्तपत्रे प्रतिबिम्बितम् अस्ति, अतः एतेषां विषयेषु चिन्तितानां चेतनग्राहकानाम् आकर्षणार्थं निर्यातार्थं चयनस्य मध्ये पर्यावरणसौहृदवस्तूनि समाविष्टानि करणीयाः इति बुद्धिमान् भविष्यति। अपि च, विश्वस्य विभिन्नेभ्यः भागेभ्यः बहवः आगन्तुकाः विविधसांस्कृतिकपृष्ठभूमिभिः, प्राधान्यैः च आगच्छन्ति इति विचार्य; विभिन्नदेशानां प्रतिनिधित्वं कुर्वन्तः शिल्पाः अथवा क्षेत्रीयविशिष्टस्मारिकाः इत्यादीनां विविधानां अन्तर्राष्ट्रीयवस्तूनाम् प्रस्तावः भवतः ग्राहकवर्गं विस्तृतं कर्तुं शक्नोति। वेटिकन-नगरात् निर्यातार्थं विपण्य-वस्तूनाम् प्रभावीरूपेण चयनं कर्तुं,अस्य आला-बाजार-खण्डस्य अन्तः पर्यटक-प्राथमिकतानां नियमित-बाजार-अनुसन्धानं कृत्वा वर्तमान-प्रवृत्तिभिः सह तालमेलं स्थापयितुं अत्यावश्यकं भविष्यति।विक्रय-मात्रायाः निगरानीयता,यात्री-प्रतिक्रिया,तथा उदयमान-प्रवृत्तीनां पहिचानं तत् सुनिश्चित्य सहायकं भविष्यति लाभप्रदतां निर्वाहयन् आगन्तुकानां माङ्गल्याः पूर्तये अग्रे तिष्ठसि। स्थानीयविक्रेतृभिः सह सहकार्यं कृत्वा,ग्राहकसर्वक्षणद्वारा आँकडानां संग्रहणं वा व्यक्तिगतपरस्परक्रियाणां अवलोकनेन आगन्तुकाः के प्रकारस्य उत्पादाः अन्विषन्ति इति बहुमूल्यं अन्वेषणं दातुं शक्नोति। समग्रतया,वैटिकननगरे निर्यातार्थं विपण्यवस्तूनाम् चयनं मुख्यतया धार्मिककलाकृतीषु, वैटिकन-विषयक-वस्तूनाम्, स्थायि-पर्यावरण-अनुकूल-उत्पादानाम्, सांस्कृतिकरूपेण विविधशिल्प-वस्तूनाम् च केन्द्रीक्रियताम्। पर्यटकानाम् प्राधान्यानि अवगत्य नवीनतमप्रवृत्तीनां अनुसरणं कृत्वा,उत्पादानाम् एकां श्रेणीं निर्मातुं शक्यते यत् रुचिं जनयिष्यति, लक्ष्यविपण्यं प्रति आकर्षणं च जनयिष्यति।
ग्राहकलक्षणं वर्ज्यं च
आधिकारिकतया वैटिकननगरराज्यम् इति प्रसिद्धं वैटिकननगरं इटलीदेशस्य रोमस्य अन्तः स्थितं अद्वितीयं स्वतन्त्रं च नगरराज्यम् अस्ति । लघुपरिमाणस्य अभावेऽपि वैटिकननगरस्य अपारं धार्मिकं ऐतिहासिकं च महत्त्वं वर्तते यतः एतत् कैथोलिकधर्मस्य आध्यात्मिककेन्द्रत्वेन पोपस्य निवासस्थानत्वेन च कार्यं करोति वैटिकननगरस्य तस्य निवासिनः च एकं प्रमुखं लक्षणं तेषां कैथोलिकधर्मस्य प्रति गहनमूलभक्तिः अस्ति । वैटिकननगरे निवसन्तः अधिकांशः व्यक्तिः पादरीजनाः सन्ति अथवा रोमनकैथोलिकचर्चस्य प्रशासने महत्त्वपूर्णपदं धारयन्ति । अतः ते सर्वेभ्यः अपि अधिकं स्वविश्वासं प्राथमिकताम् अददात्, धार्मिकानुष्ठानेषु, आयोजनेषु च सक्रियरूपेण भागं गृह्णन्ति । विश्वव्यापीरूपेण कैथोलिकानाम् पवित्रस्थानत्वेन अस्य स्थितिः अस्ति इति कारणतः केचन वर्जनाः वा निषेधाः वा सन्ति येषां पालनम् आगन्तुकाः वैटिकन-नगरं गच्छन्ति प्रथमं सेण्ट् पीटर्स् बेसिलिका इत्यादिषु धार्मिकभवनेषु प्रवेशं कुर्वन् अथवा सेण्ट् पीटर्स् स्क्वेर् इत्यत्र धार्मिकसेवासु भागं गृह्णन् समुचितवेषं धारयितुं महत्त्वपूर्णम् अस्ति। वेषभूषे विनयः सर्वोपरि भवति; स्त्रीपुरुषौ ह्रस्वस्कर्टादिकं प्रकाशकं वस्त्रं वा आस्तीनहीनशिखरं वा धारयितुं वर्जयेत् । तदतिरिक्तं आगन्तुकाः एतेषु पवित्रस्थानेषु अन्तः स्थित्वा किमपि प्रचलन्तं धार्मिकं कार्यं वा अनुष्ठानं वा न बाधितुं मन्यन्ते । मृदुभाषणं कृत्वा उच्चैः वार्तालापं वा विघटनकारीं व्यवहारं वा परिहरन् आदरस्य वातावरणं स्थापयितुं अत्यावश्यकम् । अपि च, वैटिकननगरस्य अन्तः अन्यः महत्त्वपूर्णः वर्जना संग्रहालयेषु वा चैपल् इत्यादिषु केषुचित् क्षेत्रेषु छायाचित्रप्रतिबन्धानां विषये अस्ति यत्र नाजुककलाकृतीनां, कलाकृतीनां च संरक्षणचिन्तानां कारणात् छायाचित्रणं निषिद्धं भवितुम् अर्हति अन्तिमे, वैटिकननगरस्य अन्तः विभिन्नसंस्थासु कार्यं कुर्वन्तः स्थानीयजनाः यथा सुरक्षाकर्मचारिणः वा संचारः वा कूटनीतिकसम्बन्धः इत्यादीनां विभिन्नविभागानाम् अधिकारिभिः सह संवादं कुर्वन् धर्मराजनीति-इतिहास इत्यादिषु विषयेषु चर्चां कुर्वन् सदैव शिष्टाचारः अवश्यं निर्वाहितव्यः निष्कर्षे., वैटिकननगरस्य भ्रमणं इतिहासस्य आध्यात्मिकतायां निमग्नस्य स्थानस्य साक्षिणः भवितुं अवसरं प्रदाति परन्तु तस्य सांस्कृतिकपवित्रतायाः संरक्षणाय सहायकानां परम्पराणां वर्ज्यानां सम्मानस्य अपि आवश्यकता भवति
सीमाशुल्क प्रबन्धन प्रणाली
वैटिकननगरं रोमनकैथोलिकचर्चस्य मुख्यालयत्वेन धार्मिकमहत्त्वेन प्रसिद्धः अद्वितीयः देशः अस्ति । स्वतन्त्रराज्यत्वेऽपि अस्य लघुपरिमाणस्य मुख्यतया च अनुष्ठानकार्यस्य कारणेन तुल्यकालिकरूपेण शिथिला रीतिरिवाजव्यवस्था अस्ति । वैटिकन-नगरे औपचारिकसीमानियन्त्रणं सीमाशुल्क-निरीक्षणं वा नास्ति, यतः शेन्गेन्-सम्झौतेः अन्तर्गतं कार्यं करोति । अस्य अर्थः अस्ति यत् इटलीदेशात् वैटिकननगरे प्रवेशे वा निर्गमने वा नियमितरूपेण पासपोर्टपरीक्षा न भवति, यत् देशस्य पूर्णतया रोमस्य अन्तः एव परितः अस्ति आगन्तुकाः वैटिकन-नगरस्य इटली-नगरस्य च मध्ये स्वतन्त्रतया गन्तुं शक्नुवन्ति, यत्र किमपि औपचारिकतां न कृत्वा । परन्तु एतत् ज्ञातव्यं यत् वैटिकन-नगरे निवासिनः आगन्तुकानां च सुरक्षां सुनिश्चित्य स्वकीयाः सुरक्षा-प्रोटोकॉलाः सन्ति । स्विस-रक्षकः पोपस्य रक्षणाय, वैटिकन-नगरस्य अन्तः व्यवस्थां निर्वाहयितुम् उत्तरदायी प्राथमिकसुरक्षाबलरूपेण कार्यं करोति । ते सम्पूर्णे क्षेत्रे नियमितरूपेण गस्तीं कुर्वन्ति। वैटिकननगरं गच्छन् पर्यटकाः कतिपयानि सांस्कृतिकधार्मिकसंवेदनानि मनसि स्थापयितव्याः । सेण्ट् पीटर्स् बेसिलिका इत्यादिषु पवित्रस्थलेषु गच्छन् वा पोप-कार्यक्रमेषु भागं गच्छन् वा विनयशीलवेषस्य आवश्यकता भवति, यत्र स्त्रीपुरुषयोः स्कन्धाः आच्छादिताः भवन्ति, जानुभ्यां आच्छादकं वस्त्रं धारयितुं च अपेक्षा भवति सामान्यतया वैटिकन-नगरस्य अधिकांशेषु क्षेत्रेषु छायाचित्रणस्य अनुमतिः अस्ति परन्तु चर्च-अन्तर्गतेषु वा पोप-प्रेक्षकाणां समये वा विशिष्टस्थानेषु प्रतिबन्धितं भवितुम् अर्हति छायाचित्रणं वा वीडियो रिकार्डिङ्गं वा प्रतिबन्धं सूचयति यत्किमपि चिह्नं तस्य आदरः करणीयः । आगन्तुकाः एतेषु कार्यक्रमेषु आगच्छन्तानाम् आदरात् वैटिकन-नगरस्य परिसरे भवन्तः धार्मिकसमारोहेषु वा सेवासु वा उपद्रवं न जनयितुं अपि मन्यन्ते सारांशेन, यद्यपि वैटिकन-नगरस्य सीमायां सीमित-आकारस्य कारणतः, शेन्गेन्-सम्झौते-सिद्धान्तानां अन्तर्गतं इटली-देशेन सह निकट-एकीकरणस्य च कारणेन कठोर-रीति-रिवाज-प्रक्रियाः न स्थापिताः, तथापि आगन्तुकानां कृते अद्यापि अस्य प्रतिष्ठित-धार्मिक-स्थलेन सह सम्बद्धानां स्थानीय-वेष-संहितानां सांस्कृतिक-मान्यतानां च पालनम् कर्तव्यम्
आयातकरनीतयः
विश्वस्य लघुतमं स्वतन्त्रराज्यत्वेन वैटिकन-नगरस्य अद्वितीयाः करनीतीः सन्ति । आयातकरस्य दृष्ट्या वैटिकननगरं विशिष्टविनियमसमूहस्य अनुसरणं करोति । वैटिकननगरे आयातितानां वस्तूनाम् सीमाशुल्कं मूल्यवर्धितकरं (VAT) च भवति । विभिन्नानां उत्पादानाम् सीमाशुल्कं तेषां वर्गानुसारं भिन्नं भवति । सामान्यतया मूलभूतभोजनसामग्रीणां, चिकित्सासाधनानाम्, पुस्तकानां च न्यूनशुल्कं शून्यं वा अपि भवति । परन्तु आभूषणं, इलेक्ट्रॉनिक्स इत्यादीनां विलासपूर्णवस्तूनाम् आयातशुल्कं अधिकं संलग्नं भवितुम् अर्हति । सीमाशुल्कस्य अतिरिक्तं आयातितानां उत्पादानाम् उपरि वैट् अपि भवति । सम्प्रति वैटिकननगरे मानकवैट्-दरः १०% अस्ति । अस्य अर्थः अस्ति यत् देशे आनीतानां सर्वेषां वस्तूनाम् क्रयमूल्यस्य उपरि अतिरिक्तं १०% शुल्कं गृहीतं भविष्यति । परन्तु एतत् महत्त्वपूर्णं यत् वैटिकननगरं यूरोपीयसङ्घस्य (EU) अन्यस्य वा आर्थिकसमूहस्य सदस्यं नास्ति; अतः एतादृशैः संस्थाभिः निर्धारितसामान्यबाह्यशुल्कविनियमानाम् अनुसरणं न करोति इति अनिवार्यम् । अल्पजनसंख्यायुक्तं, मुख्यतया पर्यटनं धार्मिकक्रियाकलापं च परितः केन्द्रीकृत्य अल्पजनसंख्यायुक्तं सीमितआर्थिकक्रियाकलापं च युक्तं स्वतन्त्रराज्यत्वेन तस्य आयातकरनीतयः बृहत्तरराष्ट्रेभ्यः भिन्नाः भवितुम् अर्हन्ति अपि च, अधिकांशक्षेत्रेषु - धार्मिकग्रन्थानां वा डाकटिकटानां वा प्रकाशनात् परं - स्वस्य अल्पाकारस्य, स्वस्य क्षेत्रस्य अन्तः सीमितसम्पदां च कारणात् - धार्मिकग्रन्थानां वा डाकटिकटानां वा प्रकाशनं विहाय - वैटिकननगरं उपभोक्तृवस्तूनाम् आयाते बहुधा निर्भरं भवति Consequent , उचितं पारदर्शकं च आयातकरं स्वीकृत्य व्यापारं मुक्तं स्थापयितुं निवासिनः अपि च The Holy See -नगरं गच्छन्तीनां पर्यटकानां आवश्यकतां निर्वाहयितुम् महत्त्वपूर्णं वर्तते। समग्रतया,वैटिकननगरं 10% मानकदरेण मूल्यवर्धितकरस्य पार्श्वे उत्पादप्रकारेण वर्गीकृतं सीमाशुल्कं सहितं आयातकरं कार्यान्वितं करोति। आपूर्तिशृङ्खलासु सुविधां लक्ष्यं कृत्वा अन्तर्राष्ट्रीयव्यापारसम्झौतानां सम्मानः अस्य लघुसार्वभौमनगर-राज्यस्य अन्तः एतेषां नीतीनां पृष्ठतः अत्यावश्यकाः विचाराः एव तिष्ठन्ति।s
निर्यातकरनीतयः
विश्वस्य लघुतमं स्वतन्त्रराज्यं इति कारणेन वैटिकन-नगरस्य निर्यात-उद्योगः महत्त्वपूर्णः नास्ति । वैटिकननगरस्य अर्थव्यवस्था मुख्यतया पर्यटनं, दानं, प्रकाशनानां स्मारिकाविक्रयणं च इत्येतयोः उपरि निर्भरं भवति । फलतः वैटिकननगरं स्वस्य सीमितवस्तूनाम् उपरि किमपि विशिष्टं निर्यातकरं सीमाशुल्कं वा न आरोपयति । परन्तु ज्ञातव्यं यत् पवित्रपीठः कतिपयानां अन्तर्राष्ट्रीयव्यापारनीतीनां सम्झौतानां च पालनम् करोति ये तेषां निर्यातं परोक्षरूपेण प्रभावितं कर्तुं शक्नुवन्ति। वैटिकननगरात् अन्यदेशेषु वा प्रदेशेषु निर्यातं कुर्वन् सामान्यतया व्यावसायिकानां तेषां तत्तद्गन्तव्यस्थानैः निर्धारितकरकायदानानां नियमानाञ्च अनुसरणं करणीयम् भविष्यति एतेषु आयातशुल्कं, मूल्यवर्धितकरः (VAT), आबकारीकरः अथवा आयातकदेशेन गृहीताः अन्ये कोऽपि सम्बद्धाः शुल्काः समाविष्टाः भवितुम् अर्हन्ति । तदतिरिक्तं इटलीदेशे निकटतायाः कारणात् सीमाशुल्कप्रयोजनार्थं यूरोपीयसङ्घस्य (EU) सदस्यराज्यत्वेन वैटिकननगरात् उत्पन्नाः केचन मालाः इटलीदेशस्य राष्ट्रियनिर्यातस्य भागः इति मन्यन्ते चेत् यूरोपीयसङ्घस्य व्यापारनीतीनां अधीनाः भवितुम् अर्हन्ति वैटिकननगरात् निर्यातकानां कृते अन्तर्राष्ट्रीयव्यापारकायदानानां विषये अवगताः भवितुम् अत्यावश्यकं भवति तथा च स्वदेशे गन्तव्यविपण्येषु च सीमाशुल्कप्रधिकारिभिः सह परामर्शं कुर्वन्तु येन मालस्य निर्यातकाले प्रासंगिककरस्य आवश्यकतानां अनुपालनं सुनिश्चितं भवति। अपि च, वैटिकननगरात् एव उत्पन्नस्य निर्यातक्रियाकलापस्य सीमितव्याप्तेः विचारेण एतेषां नियमानाम् मार्गदर्शनं तुल्यकालिकरूपेण सरलं भवति इति सुनिश्चितं भवति
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
विश्वस्य लघुतमं स्वतन्त्रराज्यत्वेन वैटिकननगरं महत्त्वपूर्णनिर्यातकार्यक्रमेषु न प्रवर्तते । सीमित-आर्थिकक्रियाकलापस्य, अल्पजनसंख्यायाः च अभावेऽपि वैटिकन-नगरस्य एकः अद्वितीयः स्थितिः अस्ति यत् अन्यैः देशैः सह व्यापारं कर्तुं शक्नोति । यद्यपि वैटिकननगरात् निर्गच्छन्त्याः मालस्य कृते निर्यातप्रमाणीकरणस्य विशिष्टा आवश्यकता नास्ति तथापि एतत् ज्ञातव्यं यत् पवित्रपीठेन (वैटिकननगरस्य शासकीयसंस्थायाः) व्यापारः क्रियमाणः कोऽपि मालः अन्तर्राष्ट्रीयव्यापारमानकानां नियमानाञ्च पालनम् अवश्यं करोति पवित्रपीठस्य उद्देश्यं बहुभिः देशैः सह सुसम्बन्धं स्थापयितुं वर्तते तथा च अन्तर्राष्ट्रीयव्यवहारं कुर्वन् स्थापितानां व्यापारनियमानाम् आदरं करोति। केषुचित् सन्दर्भेषु वैटिकननगरात् केचन धार्मिकविषयकाः उत्पादाः निर्यातिताः भवितुम् अर्हन्ति । एतेषु वस्तूनि धार्मिकवस्तूनि, धर्मशास्त्रस्य अथवा पोपस्य विषये पुस्तकानि, धार्मिकाकृतीनां चित्रणं कृत्वा शिल्पानि वा चित्राणि वा इत्यादीनि कलाकृतयः, वैटिकन-टकसालद्वारा निर्मिताः स्मारकमुद्राः वा पदकाः च सन्ति परन्तु एतेषां उत्पादानाम् निर्यातकानां कृते आयातकदेशानां प्रयोज्य सीमाशुल्कविनियमानाम् बौद्धिकसम्पत्त्याधिकारकायदानानां च अनुपालनं सुनिश्चितं कर्तुं अत्यावश्यकम् वैटिकन-नगरात् कस्यापि विशिष्टनिर्यातस्य वा विदेश-बाजाराणां नियत-विशेष-उत्पादानाम् आवश्यक-प्रमाणीकरणस्य विषये मार्गदर्शनस्य वा कृते,vनिर्यातकानां सल्लाहः दत्तः यत् ते स्वदेशस्य अन्तः उचित-कानूनी-अधिकारिभिः सह परामर्शं कुर्वन्तु तथा च आयात-राष्ट्रेषु प्रासंगिक-सीमाशुल्क-अधिकारिभिः सह संवादं कुर्वन्तु। धर्मनिरपेक्षसरकारीसंस्थायाः अपेक्षया पूर्णतया धर्मशासितस्य नगरराज्यस्य रूपेण स्वस्य अद्वितीयस्थानं दृष्ट्वा व्यापारकार्यं कुर्वन् मुख्यतया वाणिज्यिकविषयेषु न अपितु आध्यात्मिकविषयेषु परिभ्रमति
अनुशंसित रसद
विश्वस्य लघुतमं स्वतन्त्रराज्यं वैटिकन-नगरे बृहत्तरदेशानां तुलने महत्त्वपूर्णं रसद-यान-जालं न स्यात् । परन्तु अस्मिन् अद्वितीयनगरे-राज्ये रसदस्य निबन्धनार्थं अद्यापि कतिचन अनुशंसितविकल्पाः सन्ति । 1. डाकसेवाः : वैटिकननगरस्य डाकसेवाः स्वस्य कार्यक्षमतायाः विश्वसनीयतायाः च कृते प्रसिद्धाः सन्ति । ते DHL, UPS इत्यादिभिः प्रमुखैः कूरियरकम्पनीभिः सह साझेदारीद्वारा अन्तर्राष्ट्रीयशिपिङ्गसेवाः प्रदास्यन्ति । एताः सेवाः आगच्छन्तं निर्गच्छन्तं च प्रेषणं कुशलतया सम्पादयितुं शक्नुवन्ति । 2. कूरियरसेवाः : यथा उपरि उक्तं, डीएचएल, यूपीएस इत्यादयः प्रमुखाः कूरियरकम्पनयः वैटिकननगरस्य अन्तः कार्यं कुर्वन्ति । ते अन्तर्राष्ट्रीयरूपेण अथवा नगरराज्यस्य अन्तः एव प्रेषितानां संकुलानाम् द्रुतवितरणसेवाः प्रयच्छन्ति । सीमाशुल्कविनियमानाम् निबन्धने तेषां विशेषज्ञता मालस्य सुचारुवितरणं सुनिश्चितं करोति । 3. स्थानीयपरिवहनम् : लघुपरिमाणस्य कारणात् वैटिकननगरस्य सीमान्तरे परिवहनविकल्पाः सीमिताः सन्ति । अधिकांशव्यापाराः नगर-राज्यस्य विभिन्नस्थानानां मध्ये मालस्य परिवहनार्थं स्थानीयकूरियर-वैन-इत्येतयोः उपरि अवलम्बन्ते । 4. वायुमालवाहकम् : हवाईमालवाहनस्य आवश्यकतां विद्यमानानाम् बृहत्तराणां मालवाहनानां कृते रोमनगरस्य लियोनार्दो दा विन्ची-फिउमिसिनो विमानस्थानकम् इत्यादीनां समीपस्थानां विमानस्थानकानां उपयोगः आगच्छन्तं वा बहिर्गच्छन्तं वा मालवाहकं नियन्त्रयितुं वैकल्पिकरसदकेन्द्ररूपेण कर्तुं शक्यते 5. इटली-देशेन सह सहकार्यम् : रोम-नगरस्य निकटतां दृष्ट्वा वैटिकन-नगरस्य बहवः रसद-सञ्चालनानि एतेषु क्षेत्रेषु सामीप्यस्य विशेषज्ञतायाः च कारणात् गोदाम-सुविधाः अथवा ट्रक-सेवा-इत्यादीनां कतिपयेषु पक्षेषु इटली-मूलसंरचनायाः उपरि निर्भराः भवितुम् अर्हन्ति इदं ज्ञातव्यं यत् वैटिकन-नगरस्य रसद-क्षमता मुख्यतया धार्मिक-अनुष्ठानैः, संग्रहालयैः, प्रशासनिक-कार्यैः च सम्बद्धानां आन्तरिक-सञ्चालनानां प्रबन्धनस्य आवश्यकतानां सेवां कर्तुं शक्नोति, न तु व्यावसायिक-प्रकृतेः आवश्यकताः, यतः मुख्यतया धार्मिक-क्रियाकलापयोः केन्द्रित-नगर-राज्यस्य अद्वितीय-स्थितिः अस्ति . समग्रतया, यदा वैटिकन-नगरस्य लघु-आकारस्य, विशिष्ट-सञ्चालनस्य केन्द्रीकरणस्य च कारणेन अन्येषां राष्ट्रानां तुलने रसद-क्षमता सीमिताः भवितुम् अर्हन्ति; अद्यापि विविधसाधनानाम् उपयोगं कर्तुं समर्थः अस्ति यथा प्रसिद्धैः कूरियरकम्पनीभिः (DHL & UPS) सह डाकसेवासाझेदारी, इटलीदेशस्य रसदसंरचनाभिः सह सहकार्यं तथा च रोमनगरस्य लियोनार्डो दा विन्ची-फिउमिसिनोविमानस्थानकानाम् उपयोगेन सह समीपस्थविमानस्थानकानाम् उपयोगेन वायुमालवाहननियन्त्रणार्थं, तस्य उपरि निर्भरता च आन्तरिकगतिषु स्थानीयपरिवहनविकल्पाः।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

आधिकारिकतया वैटिकननगरराज्यम् इति प्रसिद्धं वैटिकननगरं विश्वस्य लघुतमं अन्तर्राष्ट्रीयमान्यतां प्राप्तं स्वतन्त्रराज्यम् अस्ति । रोमन-कैथोलिक-चर्चस्य आध्यात्मिक-प्रशासनिक-मुख्यालयत्वेन अस्य अद्वितीय-स्थितेः कारणात् अन्तर्राष्ट्रीय-स्रोत-व्यापार-प्रदर्शनयोः दृष्ट्या अस्य महत्त्वपूर्णा उपस्थितिः न स्यात् परन्तु अद्यापि अन्तर्राष्ट्रीयक्रयणार्थं केचन महत्त्वपूर्णाः मार्गाः सन्ति तथा च कतिपयानि उल्लेखनीयघटनानि सन्ति ये वैटिकननगरस्य अन्तः वा समीपे वा भवन्ति । वैटिकन-देशेन आवश्यकानां विविधानां वस्तूनाम् सेवानां च कृते अन्तर्राष्ट्रीय-आपूर्तिकर्तृभिः सह सम्पर्कं स्थापयितुं पवित्रपीठस्य कूटनीतिकसेवा महत्त्वपूर्णां भूमिकां निर्वहति । एषा सेवा विश्वस्य उत्पादानाम् स्रोतः प्राप्तुं आधिकारिकचैनलरूपेण कार्यं करोति । तदतिरिक्तं यतः वैटिकननगरं इटलीदेशेन परितः अस्ति, अतः इटलीदेशस्य व्यापारजालस्य भागत्वेन अपि लाभः भवति । अपि च, अस्य धार्मिकमहत्त्वं दृष्ट्वा, प्रतिवर्षं असंख्यानि आगन्तुकाः च दृष्ट्वा, स्थानीयव्यापाराणां कृते वैटिकननगरं गच्छन्तीनां पर्यटकानां पूर्तये अवसराः सन्ति एतेषु व्यवसायेषु धार्मिकवस्तूनि विक्रयन्ति स्मारिकादुकानानि, धर्मशास्त्रस्य आध्यात्मिकतायाश्च पुस्तकानि, वस्त्रवस्तूनि यथा कैसोक् अथवा लिपिकवेषः, अन्ये धार्मिकसामग्रीः च सन्ति वैटिकननगरस्य अन्तः वा तस्य समीपे वा आयोजितानां व्यापारप्रदर्शनानां दृष्ट्या ये अन्तर्राष्ट्रीयक्रयणार्थं प्रासंगिकाः भवितुम् अर्हन्ति: 1. परिवारानां विश्वसभा : स्वयं पोपफ्रांसिस् इत्यस्य आश्रयेण कैथोलिकचर्चेन प्रत्येकं त्रयवर्षेषु आयोजिता; अस्मिन् कार्यक्रमे विश्वस्य विभिन्नदेशेभ्यः सहस्राणि जनाः आकर्षयन्ति । यद्यपि मुख्यतया व्यावसायिकव्यवहारस्य अपेक्षया ईसाईमूल्यानां पारिवारिकजीवनसुधारस्य च सम्बद्धेषु सम्मेलनेषु कार्यशालासु च इत्यादिषु परिवारोन्मुखक्रियाकलापेषु केन्द्रितः; विभिन्नक्षेत्रेभ्यः सम्बद्धैः व्यक्तिभिः सह संजालस्य अवसरं प्रदाति एव । 2.वैटिकन क्रिसमस मार्केट: एडवेण्ट् ऋतुकाले सेण्ट् पीटर्स् स्क्वेर् इत्यस्य बहिः प्रतिवर्षं आयोजितम्; अयं विपणः स्थानीयजनैः निर्मिताः हस्तशिल्पाः यथा रोमनकैथोलिकप्रतिमानां चित्रणं कृत्वा कलाकृतयः अथवा विभिन्नसामग्रीभ्यः निर्मिताः जन्मदृश्यानि सन्ति इति ऋतुकाले उपहारानाम् एकां सरणीं प्रस्तुतं करोति 3.फिएरा डि रोमा इत्यत्र प्रदर्शनीकेन्द्रम् : यद्यपि प्रत्यक्षतया वैटिकननगरस्य अन्तः न स्थितं किन्तु रोमनगरे एव तस्य समीपे एव स्थितम्; फिएरा डि रोमा इत्यत्र वर्षे पूर्णे अनेकाः उच्चस्तरीयाः राष्ट्रियाः अन्तर्राष्ट्रीयाः च व्यापारप्रदर्शनानि भवन्ति । एतेषु प्रदर्शनेषु कृषिः, इलेक्ट्रॉनिक्सः, फैशनं, इत्यादीनि विविधानि क्षेत्राणि सन्ति, येन घरेलु-अन्तर्राष्ट्रीय-प्रतिभागिनः आकर्षयन्ति । निष्कर्षतः, यद्यपि वैटिकननगरस्य अद्वितीयधार्मिकप्रकृतेः कारणात् अन्तर्राष्ट्रीयस्रोतस्य व्यापारप्रदर्शनस्य च दृष्ट्या प्रमुखा उपस्थितिः न भवितुम् अर्हति; अद्यापि क्रयणार्थं पवित्रपीठस्य कूटनीतिकसेवा इत्यादीनि मार्गाणि सन्ति । तदतिरिक्तं, समीपस्थेषु कार्यक्रमेषु यथा परिवारानां विश्वसभा तथा फिएरा डि रोमा इत्यत्र व्यापारप्रदर्शनानि वैटिकन-नगरेण सह सम्बद्धानां वा प्रभावितानां वा सम्भाव्यव्यापार-उद्यमानां संजालस्य अन्वेषणस्य च अवसरान् प्रददति
रोम-नगरस्य अन्तः लघुस्वतन्त्रं नगर-राज्यं इति कारणेन वैटिकन-नगरं स्वकीयं अन्वेषणयन्त्रं नास्ति । परन्तु इटलीदेशस्य समीपता वैटिकननगरस्य निवासिनः आगन्तुकाः च इटलीदेशे विश्वे च सामान्यतया प्रयुक्तानि विविधानि लोकप्रियसन्धानयन्त्राणि प्राप्तुं शक्नुवन्ति अत्र वैटिकननगरे सामान्यतया प्रयुक्ताः केचन अन्वेषणयन्त्राणि सन्ति । 1. गूगल (www.google.com) - वैश्विकरूपेण सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रं व्यापकजालसन्धानं तथा च अन्यविविधसहायकविशेषतानि यथा गूगलमैप्स्, जीमेल, गूगलड्राइव् च प्रदाति। 2. Bing (www.bing.com) - Microsoft इत्यस्य अन्वेषणयन्त्रं चित्रं, विडियो अन्वेषणम् इत्यादीनां विशेषतानां सह जालसन्धानं प्रदाति । 3. याहू (www.yahoo.com) - याहू एकं लोकप्रियं अन्वेषणयन्त्रं कार्यं करोति यत् जालसन्धानं, समाचार-अद्यतनं, याहू-मेल-सहितं ईमेल-सेवाः, मौसम-अद्यतनं, इत्यादीनि च प्रदाति 4. DuckDuckGo (duckduckgo.com) - विश्वसनीयजालसन्धानं प्रदातुं व्यक्तिगतसूचनाः अथवा अन्वेषण-इतिहासः न अनुसृत्य उपयोक्तृगोपनीयतायाः मूल्याङ्कनार्थं प्रसिद्धः। 5. Yandex (yandex.com) - रूसी-आधारितं प्रमुखं अन्वेषण-इञ्जिनं यत् ईमेल-होस्टिंग्, परिवहन-नक्शाः इत्यादीनां विविध-अतिरिक्त-सेवानां सह स्थानीय-जाल-अन्वेषणं प्रदाति 6. इकोसिया (www.ecosia.org) - एकः अद्वितीयः पर्यावरण-अनुकूलः विकल्पः यः Bing द्वारा संचालितं विश्वसनीयं जाल-अन्वेषणं प्रदातुं वृक्षरोपणार्थं तेषां उत्पन्न-विज्ञापन-आयस्य उपयोगं करोति। एते केवलं कतिचन उदाहरणानि सन्ति यत् सामान्यतया प्रयुक्तानां वैश्विक-अथवा इटालियन-आधारित-अन्वेषण-इञ्जिनानाम् अस्ति यत् भवतः ऑनलाइन-अन्वेषण-आवश्यकतानां प्रभावीरूपेण पूर्तये वैटिकन-नगरात् सुलभं भवति

प्रमुख पीता पृष्ठ

आधिकारिकतया वैटिकननगरराज्यम् इति प्रसिद्धं वैटिकननगरं इटलीदेशस्य रोमनगरस्य अन्तः स्थितं लघुस्वतन्त्रं नगरराज्यम् अस्ति । रोमन-कैथोलिक-चर्चस्य आध्यात्मिक-प्रशासनिक-मुख्यालयत्वेन एतत् ऐतिहासिक-सांस्कृतिक-महत्त्वस्य कृते प्रसिद्धम् अस्ति । यद्यपि एषः पारम्परिकः देशः नास्ति यस्य पृथक् दूरभाषनिर्देशिका अथवा "पीतपृष्ठानि" सन्ति तथापि वैटिकननगरस्य अन्तः अनेकाः महत्त्वपूर्णाः संस्थाः सेवाश्च सन्ति येषां अन्वेषणं ऑनलाइन-रूपेण कर्तुं शक्यते 1. पवित्रपीठस्य आधिकारिकजालस्थलानि : १. पवित्रपीठस्य आधिकारिकजालस्थले वैटिकननगरस्य तस्य विभिन्नविभागानाञ्च विषये व्यापकसूचनाः प्राप्यन्ते, यत्र पोपफ्रांसिस् इत्यस्य समाचारस्य अद्यतनाः अन्ये आधिकारिकसञ्चाराः च सन्ति - जालस्थलम् : http://www.vatican.va/ 2. अपोस्टोलिक प्रासादः : १. वैटिकननगरस्य अन्तः पोपस्य आधिकारिकनिवासस्थानत्वेन एपोस्टोलिकमहलः पोपक्रियाकलापानाम्, कूटनीतिकसम्बन्धानां च प्रबन्धनार्थं उत्तरदायी विविधप्रशासनिककार्यालयानाम् निरीक्षणं करोति - वेबसाइट्: https://www.vaticannews.va/en/vatican-city.html 3. वैटिकनसङ्ग्रहालयाः : १. वैटिकन-सङ्ग्रहालयेषु कलाकृतीनां विस्तृतः संग्रहः अस्ति, यत्र सिस्टिन-चैपेल्-मध्ये माइकेलएन्जेलो-कृतयः सन्ति, प्राचीनमूर्तयः, कलाकृतयः च प्रदर्शयन्तः अनेकाः दीर्घाः सन्ति - वेबसाइटः https://www.museivaticani.va/content/museivaticani/en.html 4. सेण्ट् पीटर् बेसिलिका : १. सेण्ट् पीटर्स् बेसिलिका विश्वस्य बृहत्तमेषु चर्च-मन्दिरेषु अन्यतमम् अस्ति, विश्वव्यापी कैथोलिक-धर्मस्य कृते महत्त्वपूर्णं तीर्थस्थलरूपेण च कार्यं करोति । अस्मिन् भव्ये चर्च-मन्दिरे आश्चर्यजनकाः वास्तुविवरणाः धार्मिककलाकृतयः च दृश्यन्ते । - वेबसाइट: http://www.vaticanstate.va/content/vaticanstate/en/monumenti/basilica-di-s-pietro.html 5. स्विस-रक्षकः : १. स्विस-रक्षकस्य दायित्वं वैटिकन-नगरे पोपस्य सुरक्षासेवाः प्रदातुं वर्तते । तेषां रङ्गिणः वर्णाः रोम-नगरस्य लोकप्रियतमेषु पर्यटनस्थलेषु अन्यतमाः भवन्ति । - वेबसाइट् (सम्पर्कविवरणम्): http://guardiasvizzera.ch/informazioni/contact-us/ 6.वैटिकनरेडियो : १. वैटिकन रेडियो कैथोलिकशिक्षासु, वार्तासु, वर्तमानघटनासु च केन्द्रीकृतैः कार्यक्रमैः सह रेडियोप्रसारणसेवाः प्रदाति । - वेबसाइटः https://www.vaticannews.va/en/vatican-radio.html 7. वैटिकन डाकघर : १. वैटिकन-नगरस्य स्वकीया डाकव्यवस्था अस्ति या अद्वितीय-मुद्रिकाः निर्गच्छति, वैटिकन-नगरस्य अन्तः विविधाः डाकसेवाः च प्रदाति । - वेबसाइट (फिलाटेलिक एवं न्युमिस्मैटिक कार्यालय): https://www.vaticanstate.va/content/vaticanstate/it/servizi/ufficio-filatelico-e-numismatico.html नोटः- कृपया ज्ञातव्यं यत् उपरि सूचीकृतेषु केषुचित् जालपुटेषु आङ्ग्लभाषायां इटालियनभाषायां च सूचनाः समाविष्टाः भवितुम् अर्हन्ति।

प्रमुख वाणिज्य मञ्च

विश्वस्य लघुतमदेशेषु अन्यतमः इति कारणेन वैटिकन्-नगरं ऑनलाइन-शॉपिङ्ग्-विकल्पाः सीमिताः सन्ति । इटलीदेशस्य रोम-नगरस्य अन्तः स्थितः कठोररूपेण धार्मिकः प्रशासनिकः च नगरराज्यः इति नाम्ना अस्य ई-वाणिज्य-उद्योगः बृहत्तरराष्ट्राणां इव विस्तृतः नास्ति । परन्तु वैटिकन-नगरे निवासिनः आगन्तुकानां च आवश्यकतां पूरयन्तः कतिचन मञ्चाः सन्ति । 1. वैटिकन-उपहार-दुकानम् (https://www.vaticangift.com/): अयं ऑनलाइन-मञ्चः धार्मिक-विषयक-उत्पादानाम् विस्तृत-श्रेणीं प्रदाति यथा माला, क्रूस-पदकं, धर्मशास्त्रस्य कैथोलिक-धर्मस्य च पुस्तकानि, पोप-स्मारिकाः, वैटिकन-सङ्ग्रहालयेभ्यः स्मृतिचिह्नानि च अधिकानि च । वैटिकन-नगरसम्बद्धानि प्रामाणिकवस्तूनि क्रेतुं इच्छन्तीनां व्यक्तिनां कृते एतत् सुविधां प्रदाति । 2. Libreria Editrice Vaticana (http://www.libreriaeditricevaticana.va/): पवित्रपीठस्य आधिकारिकप्रकाशनगृहं स्वकीयं ऑनलाइन-भण्डारं संचालयति यत्र भवान् पोप-दस्तावेजानां पाठ-संस्करणं (encyclicals, apostolic exhortations), चर्चस्य अन्तः आधिकारिकव्यक्तिभिः लिखिताः धर्मशास्त्रीयग्रन्थाः, लिटर्जिकलग्रन्थाः अन्ये च सम्बद्धाः सामग्रीः। 3. अमेजन इटली (https://www.amazon.it/): यतो हि वैटिकन-नगरं रोम-सीमानां अन्तः एकः एन्क्लेवः अस्ति तथा च स्वाभाविकतया डाकसेवानां वा शॉपिंग-क्रियाकलापानाम् इत्यादीनां अनेकव्यावहारिक-प्रयोजनानां कृते इटालियन-अधिकारक्षेत्रस्य अन्तर्गतं भवति – अतः निवासी अमेजन-इटालिया-इत्यस्य उपयोगं कर्तुं चयनं कर्तुं शक्नुवन्ति तस्य विशालस्य सूचीयाः, सुविधाजनकसेवायाः च कारणेन तेषां ई-वाणिज्यस्य आवश्यकतानां कृते। 4. ईबे इटली (https://www.ebay.it/): इटलीतः ग्राहकानाम् सेवायां अमेजन इटली इत्यस्य व्याप्तेः सदृशं यत्र वैटिकन-नगरम् इत्यादीनां वैट-योग्य-प्रदेशानां सह – ईबे-इटालियन-जालस्थले इलेक्ट्रॉनिक्स-तः फैशन-परिधानं यावत् विविधाः उत्पादाः प्रदाति ये शक्नुवन्ति निवासिनः अन्तर्राष्ट्रीयक्रेतृभिः वा क्रियन्ते। इदं ज्ञातव्यं यत् एते विकल्पाः सीमितजनसंख्या आकारेण सह वैटिकननगरवत् एतादृशे अद्वितीयस्थाने विशिष्टानां आवश्यकतानां कृते उपलब्धतायाः अथवा उपयुक्ततायाः दृष्ट्या भिन्नाः भवितुम् अर्हन्ति रोमस्य अन्तः भौतिकशॉपिङ्ग-अनुभवाः अथवा विशेष-भण्डारस्य उपरि अवलम्बनं अपि अनेकेषां क्रयण-आवश्यकतानां कृते प्राधान्य-विकल्पः भवितुम् अर्हति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

विश्वस्य लघुतमं स्वतन्त्रराज्यं इति कारणेन वैटिकन-नगरस्य सामाजिकमाध्यममञ्चेषु सीमितं उपस्थितिः अस्ति । परन्तु अस्य कतिपयानि आधिकारिकखातानि सन्ति ये अद्यतनं सूचनां च ददति । अत्र वैटिकन-नगरेण सह सम्बद्धाः सामाजिक-माध्यम-मञ्चाः सन्ति- 1. ट्विटर : पवित्रपीठस्य (@HolySee) सक्रियः ट्विट्टर् खातं अस्ति यत्र ते वैटिकन-अधिकारिणां वार्ता, घोषणाः, वक्तव्यानि च साझां कुर्वन्ति। वैटिकनतः वार्तानां आधिकारिकं खातं @vaticannews इति अस्ति। ट्विटरलिङ्कः https://twitter.com/HolySee 2. फेसबुकः : पवित्रपीठः आधिकारिकं फेसबुकपृष्ठमपि निर्वाहयति यत्र ते ट्विट्टर् इत्यत्र इव अपडेट् साझां कुर्वन्ति, तत्सहितं छायाचित्रं, भिडियो च। फेसबुक लिङ्कः https://www.facebook.com/HolySee/ 3. इन्स्टाग्रामः : वैटिकन न्यूज (@vaticannews) एकं सक्रियं इन्स्टाग्राम खातं चालयति यस्मिन् वैटिकननगरे घटमानानां घटनानां समाचारानां च सम्बद्धानि दृग्गतरूपेण आकर्षकाणि चित्राणि दृश्यन्ते। इन्स्टाग्राम लिङ्कः https://www.instagram.com/vaticannews/ 4. यूट्यूब : कैथोलिक न्यूज एजेन्सी (CNA) इत्यस्य यूट्यूब चैनले वैटिकननगरस्य समाचारकथाः, घटनाः च सम्बद्धाः विडियो प्रदाति। यूट्यूब लिङ्क् (कैथोलिक न्यूज एजेन्सी): https://www.youtube.com/c/catholicnewsagency कृपया ज्ञातव्यं यत् यद्यपि एते वैटिकन-नगरेण सह सम्बद्धाः केचन सत्यापित-सामाजिक-माध्यम-खाताः सन्ति तथापि नगरस्य अथवा तस्य संस्थानां विशिष्ट-पक्षेभ्यः समर्पिताः अनधिकृताः अथवा व्यक्तिगत-खाताः भवितुम् अर्हन्ति ये अत्र न समाविष्टाः सन्ति

प्रमुख उद्योग संघ

वैटिकननगरं अद्वितीयं नगरराज्यं, कैथोलिकचर्चस्य आध्यात्मिककेन्द्रं च अस्ति । अल्पपरिमाणस्य धार्मिकत्वस्य च कारणात् अन्यदेशानां तुलने अस्य उद्योगानां व्यापारसङ्घस्य वा विस्तृतपरिधिः नास्ति । परन्तु वैटिकन-नगरस्य अन्तः कतिपयानि प्रमुखाणि संस्थानि कार्यं कुर्वन्ति- १. 1. धार्मिककार्यसंस्था (IOR) - वैटिकनबैङ्क इति अपि ज्ञायते, IOR वैटिकननगरस्य केन्द्रीयबैङ्करूपेण कार्यं करोति, तस्य वित्तीयक्रियाकलापस्य प्रबन्धनं च करोति मुख्यतया धार्मिकक्रियाकलापैः सम्बद्धानां धनानाम् निबन्धनं सम्पत्तिप्रबन्धनञ्च केन्द्रितम् अस्ति । वेबसाइटः https://www.vatican.va/roman_curia/संस्थाः_सम्बद्धाः/ior/ 2. पोपदानकार्यालयः - एषा संस्था पोपफ्रांसिस् इत्यस्य मार्गदर्शनेन वैटिकननगरे दानकार्यस्य निरीक्षणं करोति । अस्य प्राथमिकभूमिका विश्वे आवश्यकतावशात् व्यक्तिनां सहायतां कर्तुं उद्दिश्य धनस्य प्रशासनं, परियोजनानां समर्थनं च भवति । वेबसाइट्: https://www.vaticannews.va/en/vatican-city/समाचार-एण्ड-घटना/पोप-दान.html 3. संस्कृतिस्य पोपपरिषदः - एषा परिषदः सम्मेलनानि, प्रदर्शनीः, प्रकाशनानि च इत्यादिभिः विविधैः उपक्रमैः आस्थायाः आधुनिकसंस्कृतेः च संवादस्य पोषणार्थं कार्यं करोति जालपुटम् : http://www.cultura.va/content/cultura/en.html 4. अन्तरधार्मिकसंवादस्य पोपपरिषदः - एकः पोपपरिषदः यः विश्वव्यापीरूपेण गैर-ईसाईधर्मैः सह अन्तरधर्मसंवादं प्रवर्धयति, विभिन्नानां आस्थासमुदायानाम् मध्ये परस्परं अवगमनं सहकार्यं च इच्छति। जालपुटम् : http://www.pcinterreligious.org/ 5.माल्टा-देशस्य सार्वभौम-सैन्य-आदेशः – यद्यपि वैटिकन-नगरस्य अन्तः सख्यं न स्थितः परन्तु तस्य निकटतया सम्बद्धः, तथापि एषः कैथोलिक-लौकिक-धार्मिक-व्यवस्था वैश्विकरूपेण विस्तृताः स्वास्थ्यसेवा-सेवाः संचालयति अयं १२० तः अधिकेषु देशेषु चिकित्सासहायतां चिकित्सालयानाम्, चिकित्सालयानाम्, एम्बुलेन्ससेवानां, मानवीयराहतप्रयासानां च माध्यमेन प्रदाति । जालपुटम् : https://orderofmalta.int/ एते संघाः मुख्यतया वित्तप्रबन्धने, दानकार्यप्रशासनेषु, आस्थाः वा धार्मिकान्दोलनानां मध्ये सांस्कृतिकसङ्गतिः,आतिथ्यस्य स्थाने एते संघाः व्यक्तिगतकल्याणस्य स्वास्थ्यसेवासु च majorly योगदानं ददति।

व्यापारिकव्यापारजालस्थलानि

वैटिकन-नगरं इटलीदेशस्य रोम-नगरेण परितः स्वतन्त्रं नगरराज्यम् अस्ति । रोमनकैथोलिकचर्चस्य आध्यात्मिकप्रशासनिकमुख्यालयत्वेन अद्वितीयस्थित्या अन्यदेशवत् अस्य व्यापकं आर्थिकव्यापारजालस्थलं न स्यात् परन्तु आधिकारिकजालस्थलानि सन्ति येषु वैटिकननगरस्य क्रियाकलापानाम् उपक्रमानाञ्च सूचनाः प्राप्यन्ते । अत्र वैटिकन-नगरेण सह सम्बद्धाः केचन जालपुटाः सन्ति । 1. पवित्रपीठम् - आधिकारिकजालस्थलम् : १. जालपुटम् : http://www.vatican.va/ इयं जालपुटं पोपस्य प्रतिनिधित्वं कृत्वा वैटिकननगरस्य केन्द्रीयशासकसंस्थारूपेण कार्यं कुर्वन्ती द होली सी इत्यस्य आधिकारिकपोर्टलरूपेण कार्यं करोति । 2. News.va - द वैटिकन न्यूज पोर्टल: जालपुटम् : https://www.vaticannews.va/en.html News.va इति एकः ऑनलाइन-वार्ता-पोर्टल् अस्ति यः धार्मिककार्याणि, पोप-क्रियाकलापाः, अन्तर्राष्ट्रीय-कार्यक्रमाः च समाविष्टाः विविध-विषयेषु दैनिक-वार्ता-अद्यतनं प्रदाति 3. संस्कृतिस्य पोपपरिषदः : १. जालपुटम् : http://www.cultura.va/content/cultura/en.html संस्कृतिस्य पोपपरिषद् कला, विज्ञानं, प्रौद्योगिकी, अन्तरधार्मिकसंवादं च केन्द्रीकृतानां उपक्रमानाम् माध्यमेन आस्थायाः समकालीनसंस्कृतेः च संवादं प्रवर्धयति 4. वैटिकनसङ्ग्रहालयाः : १. वेबसाइट् : http://www.museivaticani.va/content/museivaticani/en.html वैटिकन-सङ्ग्रहालयेषु इतिहासस्य विभिन्नकालानाम् कलाकृतीनां ऐतिहासिकवस्तूनाञ्च विशालः संग्रहः प्रदर्शितः अस्ति । 5. धार्मिककार्यसंस्था (IOR): 1.1. वेबसाइटः https://www.bpvweb.org/eng/index_eng.htm आईओआर सामान्यतया "वैटिकनबैङ्क" इति नाम्ना प्रसिद्धः अस्ति यः वैटिकननगरेण सह सम्बद्धानां धार्मिकसंस्थानां सदस्यैः सह सम्बद्धानां वित्तीयविषयाणां निबन्धनस्य उत्तरदायी अस्ति । 6. अपोस्टोलिक अल्मोनर - पोप दान कोष : १. वेबसाइटः https://elemosineria.vatican.va/content/elemosineria/en.html अपोस्टोलिक अल्मोनरः पवित्रपित्रा वैटिकननगरस्य अन्तः अथवा तस्य सीमातः परं आवश्यकतावशात् सहायतार्थं कृतानां दानकार्यस्य समन्वयं करोति। कृपया ज्ञातव्यं यत् वैटिकननगरं मुख्यतया आर्थिकशक्तिकेन्द्रं न अपितु धार्मिकं आध्यात्मिकं च केन्द्रम् अस्ति । अतः तस्य ऑनलाइन-उपस्थितिः, ध्यानं च मुख्यतया धार्मिकक्रियाकलापानाम्, सांस्कृतिकविरासतां, कैथोलिक-चर्चस्य शिक्षायाः च प्रति निर्देशितं भवितुम् अर्हति ।

दत्तांशप्रश्नजालस्थलानां व्यापारः

अत्र अनेकानि जालपुटानि सन्ति यत्र भवान् वैटिकननगरस्य व्यापारदत्तांशं प्राप्नुयात् । अत्र स्वस्व-URL-सहितं कतिचन विकल्पाः सन्ति । 1. विश्व एकीकृतव्यापारसमाधानम् (WITS) - वैटिकननगरं: https://wits.worldbank.org/CountryProfile/en/VAT एषा जालपुटे वैटिकननगरस्य व्यापकव्यापारदत्तांशः आँकडाश्च प्रदत्ताः सन्ति, यत्र आयातस्य, निर्यातस्य, शुल्कस्य च सूचनाः सन्ति । 2. आर्थिकजटिलतायाः वेधशाला (OEC) - वैटिकननगरम् : https://oec.world/en/profile/country/vat OEC वैटिकन-नगरस्य व्यापार-रूपरेखायाः विस्तृतं अवलोकनं प्रददाति, यत्र तस्य मुख्यनिर्यात-आयात-साझेदाराः अपि सन्ति । 3. अन्तर्राष्ट्रीयव्यापारकेन्द्रम् (ITC) - मार्केटप्रवेशमानचित्रम् : https://www.macmap.org/ ITC इत्यस्य मार्केट् एक्सेस मैप् उपयोक्तृभ्यः वैटिकन-नगरस्य व्यापार-सांख्यिकीय-शुल्क-सूचनाः च अन्तरक्रियाशील-रीत्या अन्वेष्टुं शक्नोति । 4. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः https://comtrade.un.org/data/ . संयुक्तराष्ट्रसङ्घस्य कॉमट्रेड्-दत्तांशकोशः वैटिकन-नगरसहितस्य विश्वस्य विभिन्नदेशेभ्यः व्यापार-आँकडानां प्रवेशं प्रदाति । कृपया ज्ञातव्यं यत् यतः वैटिकन-नगरस्य प्रदेशः अत्यन्तं लघुः अस्ति तथा च तस्य महत्त्वपूर्णा वाणिज्यिक-उपस्थितिः उद्योगः वा नास्ति, अतः अधिक-स्थूल-अर्थव्यवस्था-युक्तानां अन्येषां देशानाम् तुलने उपलब्धव्यापार-दत्तांशः सीमितः भवितुम् अर्हति

B2b मञ्चाः

विश्वस्य लघुतमं स्वतन्त्रराज्यं इति कारणेन वैटिकन-नगरस्य स्वस्य प्रमुखं बी टू बी मञ्चं नास्ति । परन्तु धार्मिकसांस्कृतिकक्रियाकलापानाम् एकं समृद्धं केन्द्रं इति नाम्ना अनेके वैश्विकाः B2B मञ्चाः वैटिकननगरेण सह सम्बद्धाः सेवाः उत्पादाः च प्रदास्यन्ति । अत्र केचन उल्लेखनीयाः B2B मञ्चाः सन्ति ये वैटिकननगरेण सह सम्बद्धानां मालानाम्/सेवानां सहकार्यं कर्तुं वा आपूर्तिं कर्तुं वा रुचिं विद्यमानानाम् व्यवसायानां आवश्यकतां पूरयितुं शक्नुवन्ति: 1. अलीबाबा (www.alibaba.com): अयं प्रसिद्धः वैश्विकः B2B मञ्चः धार्मिककलाकृतयः, कलाशिल्पाः, स्मृतिचिह्नानि, पादरीवस्त्राणि इत्यादिभिः सह सम्बद्धानि विविधानि उत्पादानि सेवाश्च प्रदातुं आपूर्तिकर्तानां विस्तृतश्रेणीं प्रति प्रवेशं प्रदाति, ये प्रासंगिकाः भवितुम् अर्हन्ति वैटिकननगरेण सह सम्बद्धानां व्यवसायानां कृते। 2. वैश्विक स्रोतः (www.globalsources.com): B2B उद्योगे अनुभवी खिलाडी, वैश्विक स्रोतः वैटिकन- सम्बन्धित विपण्य। 3. DHgate (www.dhgate.com): DHgate एकः ऑनलाइन मार्केटप्लेस् अस्ति यः विश्वव्यापीं क्रेतारः मुख्यतया चीनदेशस्य विक्रेतृभिः सह संयोजयति। यद्यपि उत्पादवर्गेषु अपारविविधतायाः कारणात् तस्य मञ्चे प्रत्यक्षतया वैटिकननगरेण सह सम्बद्धं आलाविपणं विशेषतया लक्ष्यं न कर्तुं शक्नोति तथापि विक्रेतारः तदनुसारं स्वस्य मालवस्तुं प्रदातुं शक्नुवन्ति। 4. मेड-इन-चाइना (www.made-in-china.com): कला-शिल्प-अथवा धार्मिक-वस्तूनाम् सहितं बहु-उद्योगेषु चीनी-निर्मातृभिः आपूर्तिकर्ताभिः च वैश्विकरूपेण व्यवसायान् संयोजयति इति एकः व्यापकः ऑनलाइन-निर्देशिका यः सम्भाव्यतया प्रासंगिक-आपूर्तिं अन्विष्यमाणानां कम्पनीनां सेवां कर्तुं शक्नोति वैटिकन-विपण्यं प्रति । 5. EC21 (www.ec21.com) - अन्तर्राष्ट्रीय आयातकानां निर्यातकानां च समानरूपेण सेवां कुर्वन् एशियायाः बृहत्तमेषु ऑनलाइन थोकबाजारेषु अन्यतमः इति नाम्ना EC21 कलाकृतिः & हस्तशिल्पः इत्यादिषु विविधउद्योगेषु विकल्पानां सरणीं प्रस्तुतं करोति यत् वैटिकन-सम्बद्धैः सह सम्बद्धानां उद्यमानाम् कृते उपयुक्तं भवितुम् अर्हति व्यापार। एतेषु सामान्य-उद्देश्य-मञ्चेषु वैटिकन-नगरस्य सांस्कृतिक-धार्मिक-तत्त्वैः सह सम्बद्धं विशिष्टं मालवस्तुं इच्छन्तीनां व्यवसायानां कृते सटीकतां वर्धयितुं स्वसन्धानेषु समुचित-कीवर्ड-छिद्राणां उपयोगः अत्यावश्यकः अस्ति आपूर्तिकर्ताभिः सह निकटसञ्चारः एतत् सुनिश्चित्य सहायकं भविष्यति यत् उत्पादाः वैटिकन-नगरेण सह सम्बद्धानि कस्यापि अद्वितीय-आवश्यकतानां वा नियमानाम् अथवा पूर्तिं कुर्वन्ति। कृपया ज्ञातव्यं यत् पूर्वोक्ताः मञ्चाः वैश्विकस्तरस्य कार्यं कुर्वन्ति तथा च प्रत्यक्षतया वैटिकन-नगरेण सह एव सम्बद्धाः न भवेयुः, परन्तु ते वैटिकन-नगरसम्बद्धेषु B2B-क्रियाकलापेषु संलग्नाः भवितुम् इच्छन्तीनां व्यवसायानां कृते उपयोगी-संसाधनरूपेण कार्यं कर्तुं शक्नुवन्ति
//