More

TogTok

मुख्यविपणयः
right
देश अवलोकन
यमनदेशः आधिकारिकतया यमनगणराज्यम् इति प्रसिद्धः देशः पश्चिमे एशियादेशस्य अरबद्वीपसमूहस्य दक्षिणान्ते स्थितः देशः अस्ति । उत्तरदिशि सऊदी अरब-देशः, ईशानदिशि ओमान-देशेन सह सीमाः सन्ति, लालसागरस्य, एडेन्-खातेः च प्रवेशः अस्ति । अनुमानतः प्रायः ३ कोटिजनसंख्यायुक्तं यमनदेशस्य समृद्धं सांस्कृतिकविरासतां, इतिहासः च अस्ति यत् सहस्रवर्षेभ्यः पूर्वं प्रचलति । यमनदेशस्य राजधानी सना-नगरम् अस्ति, यत् विश्वस्य प्राचीनतमेषु निरन्तरं निवसतां नगरेषु अपि अन्यतमम् अस्ति । अयं देशः विविधदृश्यानां कृते प्रसिद्धः अस्ति यत् विशालमरुभूमितः आरभ्य जेबेल् अन्-नबी शुअयब् (अरबद्वीपसमूहस्य सर्वोच्चशिखरम्) इत्यादीनां उच्चपर्वतानां यावत् अस्ति तदतिरिक्तं यमनस्य तटीयक्षेत्रेषु सुरम्यसमुद्रतटाः, अनेके बन्दरगाहाः च प्राप्यन्ते ये प्रमुखाः अन्तर्राष्ट्रीयव्यापारमार्गरूपेण कार्यं कुर्वन्ति । यमनदेशः अन्तिमेषु दशकेषु महत्त्वपूर्णराजनैतिक-अस्थिरतायाः आर्थिकचुनौत्यस्य च सामनां कृतवान् अस्ति । २०१५ तमे वर्षात् प्रचलति गृहयुद्धं तस्य जनानां कृते विनाशकारी अस्ति यस्य परिणामेण व्यापकविस्थापनेन खाद्यअसुरक्षायाः च सह घोरः मानवीयसंकटः अभवत् अस्मिन् द्वन्द्वे हौथीविद्रोहिणः सहिताः विविधाः गुटाः सन्ति ये उत्तरयमनस्य अधिकांशभागं नियन्त्रयन्ति, सऊदी-नेतृत्वेन गठबन्धनेन समर्थितराष्ट्रपति अब्द्रब्बुह-मंसूरहादी-प्रति निष्ठावान् सैनिकाः च सन्ति आर्थिकदृष्ट्या यमनदेशः पशुपालनस्य सह काफीउत्पादनं (उच्चगुणवत्तायुक्तानां ताम्बूलानां कृते प्रसिद्धम्) सहितं कृषिं बहुधा अवलम्बते । अस्य प्राकृतिकसंसाधनेषु तैलभण्डारः; तथापि राजनैतिक-अस्थिरतायाः, द्वन्द्वस्य च कारणात् अन्तिमेषु वर्षेषु तैलस्य उत्पादनस्य महती न्यूनता अभवत् येन तस्य राजस्व-प्रवाहाः प्रभाविताः अभवन् । यमनस्य सांस्कृतिकविरासतां विभिन्नसभ्यतानां प्रभावान् प्रतिबिम्बयति यथा सबीयसभ्यता इत्यादिप्राचीनराज्यानां तथा च अरबविजेतृभिः आनिताः इस्लामिकपरम्पराः अल-सनानी इत्यादीनि पारम्परिकसङ्गीतरूपाणि बरा’आ नृत्यादिपारम्परिकनृत्यैः सह लोकप्रियाः सन्ति । पारम्परिकवस्त्रेषु प्रायः पुरुषैः धारिताः जाम्बिया इति शिथिलवस्त्राणि स्त्रियाः धारितानि रङ्गिणः शिरःपट्टाः च भवन्ति । उपसंहारः यत् प्राचीनव्यापारमार्गानां चौराहे स्थितस्य कारणात् यमनस्य उल्लेखनीयं ऐतिहासिकं महत्त्वं वर्तते तथापि अद्यत्वे देशस्य समक्षं पर्याप्ताः आव्हानाः सन्ति विविधदृश्यानि समृद्धानि सांस्कृतिकपरम्पराश्च सन्ति इति जीवन्तं राष्ट्रं तथापि प्रचलति संघर्षः सामाजिक-आर्थिकविषयाश्च अस्य जनसंख्यायाः कृते अपारं कष्टं जनयन्ति
राष्ट्रीय मुद्रा
यमनदेशः आधिकारिकतया यमनगणराज्यम् इति प्रसिद्धः देशः मध्यपूर्वे अरबद्वीपसमूहे स्थितः देशः अस्ति । यमनदेशे प्रयुक्ता मुद्रा यमनस्य रियल (YER) अस्ति, यस्य चिह्नं ﷼ इति भवति । देशस्य अन्तः प्रचलति राजनैतिक-अस्थिरतायाः, द्वन्द्वस्य च कारणेन यमन-रिया-देशे अन्तिमेषु वर्षेषु महत्त्वपूर्णाः आव्हानाः, उतार-चढावः च अभवन् एतस्य अस्थिरतायाः परिणामेण प्रमुखविदेशीयमुद्राणां विरुद्धं विशेषतः अमेरिकीडॉलरस्य विरुद्धं तीव्रं अवमूल्यनं जातम् । २००३ तमे वर्षात् पूर्वं एकः अमेरिकी-डॉलर् प्रायः ११४ रियाल्-रूप्यकाणां बराबरः आसीत् । परन्तु ततः परं रियलस्य मूल्ये निरन्तरं क्षयः अभवत् । सम्प्रति केवलं एकं अमेरिकी-डॉलरं क्रेतुं प्रायः ६०० YER समयः भवति । अर्थव्यवस्थां प्रभावितं कुर्वती राजनैतिक-अस्थिरतायाः अतिरिक्तं यमन-देशस्य अन्येषां कतिपयानां आर्थिक-चुनौत्यानां सम्मुखीभवति । एतेषु उच्चबेरोजगारीदरः, राजस्वसृजनार्थं तैलनिर्यातस्य उपरि निर्भरता च अन्तर्भवति । वैश्विकतैलमूल्यानां न्यूनतायाः कारणात् यमनस्य अर्थव्यवस्थायां अधिकं नकारात्मकः प्रभावः अभवत् । एतेषां कारकानाम्, महङ्गानि च द्वन्द्वस्य संकटस्य वा परिस्थितौ महतीं वर्धमानस्य परिणामेण बहवः व्यवसायाः केवलं स्वस्य राष्ट्रियमुद्रायाः उपरि अवलम्बनस्य स्थाने लेनदेनार्थं विदेशीयमुद्रायाः अथवा विनिमयव्यवस्थायाः उपयोगं प्राधान्येन कुर्वन्ति सारांशेन यमनस्य मुद्रास्थितेः विशेषता अस्ति यत् राजनैतिक-अस्थिरतायाः, तैलनिर्यातस्य निर्भरतायाः च कारणेन स्थानीयमुद्रायाः अवमूल्यनं भवति, अस्थिर-अर्थव्यवस्था एतत् अस्थिरं वातावरणं यमनदेशस्य अन्तः व्यवसायानां व्यक्तिनां च कृते स्वराष्ट्रीयमुद्रायाः उपयोगेन स्थिरवित्तीयव्यवहारं कर्तुं चुनौतीपूर्णं करोति।
विनिमय दर
यमनस्य कानूनी मुद्रा यमनस्य रियल (YER) अस्ति । यमनस्य रियलस्य कृते प्रमुखमुद्राणां विनिमयदराणि भिन्नानि सन्ति, परिवर्तनस्य विषयाः च सन्ति । परन्तु २०२१ तमस्य वर्षस्य अक्टोबर् मासपर्यन्तं प्रायः : १. - १ अमेरिकी-डॉलर् (USD) प्रायः ६४५ YER इत्यस्य बराबरम् अस्ति । - १ यूरो (EUR) प्रायः ७५५ YER इत्यस्य बराबरम् अस्ति । - १ ब्रिटिश पाउण्ड् (GBP) प्रायः ८८९ YER इत्यस्य बराबरम् अस्ति । - १ जापानी येन (JPY) प्रायः ६.०९ YER इत्यस्य बराबरम् अस्ति । कृपया ज्ञातव्यं यत् एते विनिमयदराः अनुमानिताः सन्ति, विविधविपण्यकारकाणां कारणेन च उतार-चढावः भवितुम् अर्हति ।
महत्त्वपूर्ण अवकाश दिवस
मध्यपूर्वे स्थितः यमनदेशः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । एतेषु उत्सवेषु अस्य जनानां कृते महत्त्वपूर्णं सांस्कृतिकं धार्मिकं च महत्त्वं वर्तते । यमनदेशे आचर्यन्ते केचन उल्लेखनीयाः अवकाशाः अत्र सन्ति- 1. ईद-अल्-फितर : अस्मिन् उत्सवे विश्वव्यापी मुसलमानानां उपवासस्य मासस्य रमजानस्य समाप्तिः भवति। यमनदेशीयाः जनाः मस्जिदेषु विशेषप्रार्थनाम् कुर्वन्ति, परिवारं मित्राणि च गच्छन्ति, उपहारस्य आदानप्रदानं कुर्वन्ति, एकत्र उत्सवभोजनस्य आनन्दं च लभन्ते । आनन्दस्य, क्षमायाः, कृतज्ञतायाः च समयः अस्ति । २०. 3. क्रान्तिदिवसः : दक्षिणयमनदेशे (एडेन्) ब्रिटिश-उपनिवेशशासनस्य विरुद्धं सफलविद्रोहस्य सम्मानार्थं प्रतिवर्षं सितम्बर्-मासस्य 26 दिनाङ्के आचर्यते यत् 1967 तमे वर्षे स्वातन्त्र्यं प्राप्तवान् 4. ईद-अल्-अधा : बलिदान-पर्वः इति अपि ज्ञायते, अयं पैगम्बरः इब्राहिमस्य तस्य स्थाने मेषस्य व्यवस्थां प्राप्तुं पूर्वं ईश्वरस्य आज्ञापालनस्य कार्यरूपेण स्वपुत्रस्य बलिदानस्य सज्जतायाः स्मरणं करोति। कुटुम्बाः पशुं (प्रायः मेषं बकं वा) बलिदानं कुर्वन्ति, प्रार्थनायां प्रवृत्ताः बन्धुजनानाम् अल्पभाग्यानां च मध्ये मांसं वितरन्ति । 5.रास अस-सानाह (नववर्ष): इस्लामिकचन्द्रपञ्चाङ्गानुसारं उत्सवः भवति यस्मिन् काले परिवाराः एकत्रिताः भवन्ति यत् ते पारम्परिकभोजनं यथा सलताह (यमेनी मेषस्य स्टू) तथा ज़हावेक् (मसालेदार मिर्चस्य चटनी) इत्यादीनि खादन्ति। प्रायः जनाः अर्धरात्रे आनन्दाय आतिशबाजीं प्रज्वालयन्ति । 6.पैगम्बर मुहम्मदस्य जन्मदिनम् : प्रतिवर्षं इस्लामिकपञ्चाङ्गव्यवस्थानुसारं रबीअल-अववालस्य द्वादशदिने इस्लामिकपैगम्बरस्य मुहम्मदस्य जन्मदिवसस्य स्मरणं भवति।बहवः समुदायाः शोभायात्रायाः आयोजनं कुर्वन्ति तदनन्तरं पैगम्बरमुहम्मदस्य जीवनशिक्षायाः विषये व्याख्यानानि भवन्ति।अयं दिवसः महान् भवति सम्पूर्णे यमनदेशे मुसलमानानां मध्ये धार्मिकं महत्त्वम्। एते उत्सवाः यमनस्य समृद्धं सांस्कृतिकविरासतां प्रकाशयन्ति तथा च तस्य विविधजनसङ्ख्यायां एकतां पोषयन्ति । ते देशस्य परम्पराः, मूल्यानि, धार्मिकविश्वासाः च प्रदर्शयन्ति, येन यमनदेशिनः स्वमूलैः सह सम्बद्धाः भूत्वा आनन्ददायकेषु अवसरेषु एकत्र उत्सवं कुर्वन्ति
विदेशव्यापारस्य स्थितिः
यमनदेशः अरबद्वीपस्य दक्षिणाग्रभागे मध्यपूर्वे स्थितः देशः अस्ति । अस्य जनसंख्या त्रिकोटिभ्यः अधिका अस्ति, अस्य राजधानी सना-नगरम् अस्ति । यमनस्य अर्थव्यवस्था व्यापारे बहुधा अवलम्बते, निर्यातस्य आयातस्य च महत्त्वपूर्णा भूमिका अस्ति । देशे मुख्यतया कच्चा तैलं, परिष्कृतं पेट्रोलियमं, द्रवीकृतप्राकृतिकवायुः (LNG) इत्यादीनि पेट्रोलियम-उत्पादानाम् निर्यातः भवति । अत्र काफी, मत्स्यपदार्थाः, फलशाकादिकृषिवस्तूनि, वस्त्राणि च निर्यातयति । निर्यातार्थं यमनस्य मुख्यव्यापारसाझेदाराः चीन, भारतं, थाईलैण्ड्, दक्षिणकोरिया, जापान, खाड़ीक्षेत्रे यमनस्य समीपस्थाः देशाः यथा सऊदी अरबः, ओमानः च अस्य निर्यातविपण्ये महत्त्वपूर्णां भूमिकां निर्वहन्ति अपरपक्षे यमनदेशः यन्त्राणि उपकरणानि च सहितं विस्तृतं मालम् आयातयति; तण्डुलानि, गोधूमपिष्टानि इत्यादीनि खाद्यानि; रसायनानि; मोटरवाहनानि; विद्युत् उपकरणम्; वस्त्राणि; लोहं इस्पातं च । अस्य प्रमुखाः आयातसाझेदाराः चीनदेशः अस्य बृहत्तमः आयातसाझेदारः अस्ति तदनन्तरं सऊदी अरबदेशः यमनस्य निकटतमः प्रतिवेशी अस्ति । परन्तु सऊदी अरब-नेतृत्वेन गठबन्धनेन समर्थितानां सर्वकारसमर्थकबलानाम् विरुद्धं इराण-समर्थितानां हुथी-विद्रोहीनां मध्ये २०१५ तमे वर्षात् प्रचलति गृहयुद्धेन उत्पन्नराजनैतिक-अस्थिरतायाः कारणात् यमनस्य व्यापारे महत्त्वपूर्णः प्रभावः अभवत् एतेन बन्दरगाहसदृशेषु आधारभूतसंरचनेषु बाधाः अभवन् तथा च विपण्यस्थानेषु सीमितप्रवेशः अभवत् येन आयातनिर्यातयोः पर्याप्तक्षयः अभवत् तदतिरिक्तं आर्थिकचुनौत्यं यथा उच्चबेरोजगारीदराः,बजटघाताः यमनस्य घरेलुव्यापारे अधिकं बाधां जनयन्ति स्म।सङ्घर्षेण व्यापकं खाद्यअसुरक्षा अपि अभवत्,यत् मूलभूतानाम् आवश्यकतानां कृते अन्तर्राष्ट्रीयसहायतायां अत्यन्तं निर्भरं भवति निष्कर्षतः,यमनः गम्भीरचुनौत्यस्य सामनां करोति यदा द्वन्द्वानां कारणेन स्वस्य व्यापारस्य स्थितिः आगच्छति,सीमायां केवलं वर्धितायाः स्थिरतायाः आशा उद्भवति यत् वाणिज्यद्वारा तेषां अन्तर्राष्ट्रीयसङ्गतिं अधिकं वर्धयन् तेषां अर्थव्यवस्थायाः विविधतां अनुमन्यते
बाजार विकास सम्भावना
यमनदेशः अरबद्वीपसमूहस्य दक्षिणपश्चिमभागे स्थितः देशः अस्ति । अनेकचुनौत्यस्य सामनां कृत्वा अपि यमनदेशे स्वस्य विदेशव्यापारविपण्यस्य विकासाय महत्त्वपूर्णा सम्भावना वर्तते । प्रथमं यमनस्य सामरिकस्थानं अन्तर्राष्ट्रीयव्यापारस्य कृते प्रमुखस्थानं प्रदाति । अयं देशः आफ्रिका-युरोप-एशिया-देशयोः चौराहे उपविश्य प्रमुखेषु नौकायानमार्गेषु प्रवेशं प्राप्नोति । अस्य बन्दरगाहाः, यथा एडेन्, होदेइदा च ऐतिहासिकदृष्ट्या अस्मिन् प्रदेशे महत्त्वपूर्णव्यापारकेन्द्राणि सन्ति । एते भौगोलिकलाभाः यमनदेशं महाद्वीपेषु स्वस्य व्याप्तिविस्तारं कर्तुम् इच्छन्तीनां व्यवसायानां कृते आदर्शद्वारं कुर्वन्ति । द्वितीयं, यमनदेशे प्राकृतिकसंसाधनानाम् विविधता अस्ति, येषां उपयोगः निर्यातार्थं कर्तुं शक्यते । देशः पेट्रोलियमभण्डारस्य कृते प्रसिद्धः अस्ति, यत्र विदेशीयनिवेशं आकर्षयन्ति इति पर्याप्ततैलक्षेत्राणि सन्ति । तदतिरिक्तं यमनदेशे सुवर्णताम्रम् इत्यादीनां बहुमूल्यानां खनिजानाम् निक्षेपाः सन्ति, येन तस्य निर्यातक्षमताम् अधिकं वर्धयितुं शक्यते । तृतीयम्, यमनदेशे कृषिमत्स्यपालनक्षेत्रे प्रचुराः अवसराः प्राप्यन्ते । अस्य देशस्य उर्वरभूमिः काफीबीन्स्, उष्णकटिबंधीयफलानाम् इत्यादीनां विविधसस्यानां कृषिं कर्तुं उपयुक्ता अस्ति । अपि च यमनस्य तटीयजलं झींगा, टूना इत्यादिभिः मत्स्यसंसाधनैः समृद्धम् अस्ति । आधुनिककृषिप्रविधिषु निवेशं कृत्वा मत्स्यबन्दरस्य समीपे शीतभण्डारणप्रणाली अथवा प्रसंस्करणसंस्थानानि इत्यादीनां आधारभूतसंरचनानां सुविधासु सुधारं कृत्वा; यमनदेशः स्वस्य कृषिनिर्यातस्य पर्याप्तं वर्धनं कर्तुं शक्नोति । अपि च, यमनदेशे पर्यटनस्य उन्नयनस्य सम्भावनाः सन्ति यतः तस्य ऐतिहासिकविरासतस्थलानि यथा सना पुरातननगरम् - प्राचीनसभ्यतानां अद्वितीयवास्तुकला प्रदर्शयति यूनेस्कोविश्वविरासतस्थलम् होटेल् अथवा रिसोर्ट् इत्यादीनां पर्यटनमूलसंरचनानां विकासेन विदेशीयमुद्राप्रवाहस्य वर्धनेन आर्थिकवृद्धिं पोषयन् विश्वस्य आगन्तुकान् आकर्षयितुं शक्यते तथापि,समयस्य राजनैतिक अस्थिरता विदेशीयनिवेशं आकर्षयितुं महत्त्वपूर्णां चुनौतीं जनयति।संभावितनिवेशकानां कृते विश्वासं प्रदातुं राजनैतिकस्थिरतायाः निर्वाहः महत्त्वपूर्णः अस्ति।अतिरिक्तं,चलितसङ्घर्षेषु आधारभूतसंरचनायाः नकारात्मकः प्रभावः अभवत् यस्य पुनर्निर्माणस्य आवश्यकता वर्तते, तथा च सुरक्षापरिपाटनानां विचारः सुनिश्चितः भवति। निष्कर्षतः,अन्तर्राष्ट्रीयव्यापारस्य दृष्ट्या यमनस्य अपारम् अप्रयुक्तक्षमता अस्ति।विशाल प्राकृतिकसंसाधनं,रणनीतिकं स्थानं,स्थिरतां प्रवर्धयितुं प्रयत्नैः सह मिलित्वा बहुक्षेत्रीयावकाशाः यमनस्य विदेशव्यापारबाजारस्य विकासे महत्त्वपूर्णं योगदानं दास्यन्ति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यमनस्य विदेशव्यापारबाजारस्य कृते लोकप्रियानाम् उत्पादानाम् चयनं कर्तुं देशस्य आवश्यकतानां, प्राधान्यानां, आयात/निर्यातप्रवृत्तीनां च सावधानीपूर्वकं विश्लेषणं भवति ३ कोटिभ्यः अधिकजनसंख्यायुक्तं विविधा अर्थव्यवस्था च यमनदेशः अन्तर्राष्ट्रीयव्यापारविपण्ये अनेकाः सम्भाव्य उष्णविक्रयवस्तूनि प्रदाति । प्रथमं, कृषिजन्यपदार्थाः यथा काफी, मधु, खजूरः, मसालाः च अत्यन्तं प्रार्थिताः वस्तूनि सन्ति । यमनदेशे "मोचा" इति नाम्ना प्रसिद्धाः प्रीमियमगुणवत्तायुक्तानि काफीबीजानि उत्पादयितुं दीर्घः इतिहासः अस्ति, येषां विशिष्टस्वादस्य कृते प्रशंसितः अस्ति । एतानि काफीबीजानि विशेषकफीनां उच्चमागधायुक्तेषु देशेषु निर्यातयितुं लाभप्रदं भवितुम् अर्हति । तथैव यमनस्य वनस्पतिभ्यः उत्पादितं मधु अद्वितीयं मन्यते, प्राकृतिकं जैविकं च उत्पादं अन्विष्यमाणानां अन्तर्राष्ट्रीयक्रेतृणां आकर्षणं कर्तुं शक्नोति । द्वितीयं यमनदेशे तैलस्य, गैसस्य च प्रचुरं भण्डारः अस्ति । कच्चे तैलनिर्यातः ऐतिहासिकरूपेण देशस्य महत्त्वपूर्णः राजस्वजनकः अभवत्, ततः पूर्वं प्रचलति संघर्षेण उत्पादनं बाधितं जातम् । अतः एकदा क्षेत्रे स्थिरता पुनः प्राप्ता भवति तदा तैल-आयातस्य उपरि बहुधा निर्भरं वा ऊर्जा-माङ्गं वर्धमानं वा विपण्यं लक्ष्यं कृत्वा अस्य बहुमूल्यं संसाधनस्य पूंजीकरणं महत्त्वपूर्णम् अस्ति अपि च कुशलशिल्पिभिः निर्मिताः हस्तशिल्पाः विदेशीयविपण्येषु एकं विशिष्टं स्थानं प्राप्तुं शक्नुवन्ति स्म । स्थानीय-आकृतिभिः सह जटिलरूपेण डिजाइनं कृतं पारम्परिकं यमन-रजत-आभूषणं विश्वव्यापीरूपेण प्रामाणिक-जातीय-उपकरणरूपेण विपणनं कर्तुं शक्यते । ज्यामितीयप्रतिमानं प्रदर्शयन्तः जीवन्तवर्णैः बुनिताः कालीनाः अद्वितीयहस्तशिल्पस्य अन्यत् उदाहरणं भवति ये सांस्कृतिकवस्तूनि इच्छन्तीनां विदेशीयग्राहकानाम् आकर्षणं कुर्वन्ति उपरि उल्लिखितानां मालानाम् अतिरिक्तं नवीकरणीय ऊर्जासाधनानाम् अथवा सूचनाप्रौद्योगिकीसेवानां इत्यादीनां उदयमानानाम् उद्योगानां पहिचानेन यदि सम्यक् उपयोगः क्रियते तर्हि निर्यातस्य आशाजनकाः अवसराः अपि प्रदातुं शक्नुवन्ति। एतेषु वर्गेषु के के विशिष्टाः उत्पादाः विदेशीयबाजारेषु उत्तमं विक्रीयन्ते इति निर्धारयितुं सर्वेक्षणस्य माध्यमेन क्षेत्रीयमाङ्गप्रतिमानानाम् अवगमनं वा लक्ष्यदेशेषु व्यापारस्य परिस्थितिभिः परिचितैः उद्योगविशेषज्ञैः सह परामर्शं वा सहितं सम्यक् विपण्यसंशोधनविश्लेषणस्य आवश्यकता वर्तते। उपसंहारः २. सऊदी अरबस्य विदेशव्यापारस्य कृते उष्णविक्रयणपदार्थानाम् चयनं कृषिउत्पादानाम् अथवा प्राकृतिकसंसाधनानाम् (यथा तैलस्य) इत्यादीनां विद्यमानसंसाधनानाम् विचारः, सांस्कृतिकविरासतां प्रदर्शयन्ति इति रजतस्य आभूषणं वा बुना कालीनम् इत्यादीनां पारम्परिकशिल्पानां प्रचारः, उदयमानानाम् उद्योगानां पहिचानं च इत्यादीनां अनेककारकाणां उपरि निर्भरं भवति वैश्विकप्रवृत्तिभिः सह संरेखणं कुर्वन्तु। एतेषु व्यापकवर्गेषु विशिष्टानि उत्पादानि चिन्तयितुं व्यापकं विपण्यसंशोधनं करणं अत्यावश्यकं यत् विदेशीयबाजारेषु क्षमतां धारयन्ति तथा च यमनस्य कृते सफलनिर्यातावकाशान् परिणामयन्ति।
ग्राहकलक्षणं वर्ज्यं च
यमनस्य ग्राहकलक्षणम् : १. 1. आतिथ्यं : यमनदेशस्य जनाः अतिथिनां प्रति उष्णसत्कारस्य कृते प्रसिद्धाः सन्ति । ते प्रायः स्वागतस्य इशाररूपेण आगन्तुकानां कृते चायं, जलपानं च ददति । 2. पारम्परिकमूल्यानि : यमनदेशीयाः दृढं पारम्परिकमूल्यानि रीतिरिवाजानि च धारयन्ति, येन तेषां अन्यैः सह अन्तरक्रियाः प्रभाविताः भवन्ति । तेषां सांस्कृतिकमान्यतानां व्यवहारानां च आदरः महत्त्वपूर्णः अस्ति । 3. दृढपरिवारबन्धनम् : यमनसमाजस्य परिवारस्य केन्द्रभूमिका भवति, निर्णयाः च प्रायः परिवारस्य एककस्य अन्तः सामूहिकरूपेण क्रियन्ते । सफलतापूर्वकं व्यापारं कर्तुं परिवारैः सह सम्बन्धनिर्माणं महत्त्वपूर्णं भवितुम् अर्हति। 4. वृद्धानां सम्मानः : यमनसंस्कृतौ वृद्धव्यक्तिनां सम्मानस्य महत् मूल्यं वर्तते। प्राचीनग्राहकानाम् अथवा व्यापारिकसमकक्षाणां प्रति आदरं दर्शयितुं महत्त्वपूर्णं यदा तेषां सह संलग्नता भवति। 5. व्यक्तिगतसम्बन्धाः : विश्वासस्य परस्परसम्मानस्य च आधारेण व्यक्तिगतसम्बन्धनिर्माणं यमनदेशे व्यापारं कर्तुं प्रमुखः पक्षः अस्ति। 6. समयधारणा : यमनदेशे पाश्चात्यदेशानां तुलने समयः अधिकशिथिलगत्या कार्यं करोति, यत् तात्कालिकपरिणामानां अपेक्षया दीर्घकालीनसम्बन्धनिर्माणस्य महत्त्वं बोधयति। यमनदेशे वर्जनाः : १. 1. वेषसंहिता : यमनदेशे भ्रमणं कुर्वन् वा व्यापारं कुर्वन् वा मामूली परिधानं अपेक्षितं भवति, विशेषतः महिलानां कृते येषां शरीरस्य अधिकांशं भागं बाहुपादं च आच्छादितव्यम्। 2. धार्मिकाचाराः : यमनदेशस्य दैनन्दिनजीवने इस्लामधर्मस्य महत् प्रभावः अस्ति; अतः सभायां वा समागमेषु वा प्रार्थनासमयः, पालनम् इत्यादीनां इस्लामिकरीतिरिवाजानां सम्मानं दर्शयितुं अत्यावश्यकम्। 3. वर्जितविषयाः : राजनैतिकविमर्शानां समीपं सावधानीपूर्वकं भवितव्यं यतः विभिन्नसमूहानां मध्ये प्रचलति द्वन्द्वस्य अथवा विभाजनस्य कारणेन देशस्य अन्तः संवेदनशीलविषयत्वेन गृहीतुं शक्यते। 4.भोजनशिष्टाचार:ग्राहकैः सह भोजनं कुर्वन् स्मर्यतां यत् भोजनं कुर्वन् वामहस्तस्य उपयोगं परिहरितुं प्रथा अस्ति; तस्य स्थाने दक्षिणहस्तस्य वा पात्रस्य वा उपयोगं कुर्वन्तु यदि प्रदत्तं भवति यतोहि वामहस्तस्य उपयोगः अशुद्धः इति गण्यते । इदं ज्ञातव्यं यत् ग्राहकलक्षणं वर्जनाश्च कस्मिन् अपि देशे व्यक्तिषु भिन्नाः भवितुम् अर्हन्ति, अतः व्यक्तिगतप्राथमिकतानां रीतिरिवाजानां च विषये जागरूकः आदरः च भवितुं सर्वदा सर्वोत्तमः अभ्यासः भवति
सीमाशुल्क प्रबन्धन प्रणाली
यमनदेशः, आधिकारिकतया यमनगणराज्यम् इति प्रसिद्धः, दक्षिणपश्चिम एशियायाः अरबद्वीपसमूहे स्थितः देशः अस्ति । यमनदेशे कठोर सीमाशुल्कविनियमाः कार्यान्विताः सन्ति, सीमाशुल्कप्रबन्धनव्यवस्था च सुनिर्दिष्टा अस्ति । यमनदेशस्य सीमाशुल्कप्रशासनस्य मुख्यतया दायित्वं भवति यत् देशे प्रवेशं निर्गच्छन् वा मालस्य आयातनिर्यातस्य नियमनं भवति । सामान्य सीमाशुल्कप्राधिकरणं (GCA) एतेषां कार्याणां निरीक्षणं कुर्वन् शासकसंस्था अस्ति । जीसीए सीमाशुल्ककायदानानां अनुपालनं सुनिश्चितं करोति, करं शुल्कं च संग्रहयति, तस्करीक्रियाकलापं निवारयति, व्यापारसुविधां च प्रवर्धयति यमनदेशं प्रति वा यमनदेशात् वा गच्छन् कतिपयेषु सीमाशुल्कमार्गदर्शिकेषु अवगतं भवितुं महत्त्वपूर्णम् अस्ति : १. 1. निषिद्धवस्तूनि : यमनदेशात् कतिपयानां वस्तूनाम् आयातस्य निर्यातस्य वा सख्यं निषिद्धम् अस्ति। एतेषु अग्निबाणः, गोलाबारूदः, मादकद्रव्याणि, नकलीमुद्रा वा बौद्धिकसम्पत्त्याः अधिकारस्य उल्लङ्घनं कुर्वन्तः उत्पादाः सन्ति । 2. प्रतिबन्धितवस्तूनि : केषाञ्चन वस्तूनाम् यमनदेशे बहिः वा परिवहनं कर्तुं पूर्वं विशेषानुज्ञापत्राणि वा अनुज्ञापत्राणि वा आवश्यकानि भवन्ति। उदाहरणानि सन्ति औषधानि/औषधानि (व्यक्तिगतप्रयोगमात्राणि विहाय), सांस्कृतिककलाकृतयः/प्राचीनवस्तूनि येषां कृते प्रासंगिकाधिकारिणां अनुमोदनस्य आवश्यकता भवति। 3. मुद्राघोषणा : यदि भवान् USD 10,000 तः अधिकं (अथवा अन्यस्मिन् मुद्रायां समतुल्यराशिं) वहति तर्हि विमानस्थानकं वा सीमापारं वा आगत्य तत् घोषयितुं अर्हति। 4. शुल्कं करं च : यमनदेशे आनयितानां अधिकांशवस्तूनाम् मूल्यस्य श्रेणीयाश्च आधारेण करः भवति यथा जीसीए द्वारा प्रकाशितस्य सीमाशुल्कशुल्कानुसूचने उल्लिखितम् अस्ति। 5. अस्थायी आयातः/निर्यातः : सम्मेलनानां/प्रदर्शनीनां कृते उपकरणानां वा यात्रायाः समये आनयितानां व्यक्तिगतसामग्रीणां वा अस्थायी आयातानां/निर्यातानां कृते येषां पश्चात् पुनः निर्यातः भविष्यति, करं विना सुचारुप्रवेश/निर्गमनार्थं जीसीएतः आवश्यकदस्तावेजं प्राप्तव्यम् /नियमित आयात/निर्यातेषु आरोपिताः शुल्काः। 6. यात्रिकभत्ता: गैर-व्यावसायिकयात्रिकाः जीसीए-मार्गदर्शिकाभिः निर्धारित-निर्धारित-सीमानां अनुसारं अतिरिक्त-करं/शुल्कं न आकर्षयित्वा यमन-देशे/बहिः आनयितानां वस्तूनाम् विभिन्न-वर्गेषु विशिष्ट-भत्तेः अधिकारिणः सन्ति। 7.असहचरसामानः : असहचरसामानेन सह यात्रायां, सुचारुतया निष्कासनार्थं विस्तृतसूची, सीमाशुल्कघोषणा, पासपोर्टप्रतिलिपिः आयात/निर्यातपरमिट् इत्यादीनि आवश्यकदस्तावेजानि च प्रदत्तानि इति सुनिश्चितं कर्तुं महत्त्वपूर्णम्। यमनदेशं गन्तुं पूर्वं विशिष्टविनियमानाम् आवश्यकतानां च परिचयः अत्यावश्यकः। जीसीए इत्यस्य आधिकारिकजालस्थले परामर्शं कृत्वा यमनस्य कूटनीतिकमिशनैः सह सम्पर्कं कृत्वा सीमाशुल्कप्रक्रियाणां विषये अद्यतनसूचनाः प्रदातुं शक्नुवन्ति।
आयातकरनीतयः
यमनदेशः अरबद्वीपसमूहे स्थितः देशः अस्ति, तस्य आयातकरनीतीनां उद्देश्यं देशे मालस्य प्रवाहस्य नियमनं भवति । यमनदेशः आयातकरस्य व्यवस्थां अनुसरति यत् शुल्कम् इति प्रसिद्धं भवति, यत् आयातितवस्तूनाम् उपरि राजस्वसृजनार्थं, घरेलुउद्योगानाम् रक्षणार्थं च गृह्यते । एतेषां आयातकरानाम् सटीकदराणि आयातितस्य उत्पादस्य प्रकृतेः आधारेण भिन्नानि भवन्ति, केचन उत्पादाः अन्येभ्यः अपेक्षया अधिकं शुल्कं आकर्षयन्ति आयातितानां खाद्यपदार्थानां यथा धान्यं, शाकं, फलं, मांसं, दुग्धजन्यपदार्थाः च आयातकरः भवति । आयातितवस्तूनाम् अपेक्षया स्थानीयकृषेः अधिकं प्रतिस्पर्धां कृत्वा प्रोत्साहयितुं लक्ष्यम् अस्ति। तदतिरिक्तं यमनदेशः इलेक्ट्रॉनिक्स, यन्त्राणि, वाहनानि, वस्त्राणि इत्यादीनां निर्मितवस्तूनाम् आयातकरं अपि आरोपयति । एतेषां करानाम् उद्देश्यं एतान् आयातितवस्तूनि तुल्यकालिकरूपेण महत्तराणि कृत्वा घरेलु-उद्योगानाम् रक्षणम् अस्ति । इदं महत्त्वपूर्णं यत् यमनदेशः अन्तिमेषु वर्षेषु प्रचलति संघर्षाणां कारणेन राजनैतिक-अस्थिरतायाः सामनां कुर्वन् अस्ति। एतेन तेषां करनीतीनां कार्यान्वयनम्, स्थिरता च प्रभाविता भवितुम् अर्हति । समग्रतया यमनस्य आयातकरनीतिः आर्थिकविकासाय राजस्वं जनयितुं केन्द्रीक्रियते, तथा च घरेलुउद्योगानाम् संरक्षणवादस्य सन्तुलनं भवति । स्वस्य आर्थिकहितस्य विचारं कुर्वन् विदेशीयआयातस्य स्थानीयोत्पादानाम् च निष्पक्षप्रतिस्पर्धां सुनिश्चितं कर्तुं अस्य उद्देश्यम् अस्ति ।
निर्यातकरनीतयः
अरबद्वीपसमूहे स्थितस्य यमनदेशस्य निर्यातितवस्तूनाम् करस्य विषये विशिष्टानि नीतयः सन्ति । देशः न्यायपूर्णं समुचितं च करसंग्रहणं सुनिश्चित्य नियमानाम् एकं समुच्चयं अनुसरति । यमनदेशः स्वस्य निर्यात-उत्पादानाम् उपरि तेषां प्रकृतेः मूल्यस्य च आधारेण करं गृह्णाति । करनीतेः उद्देश्यं अन्यराष्ट्रैः सह व्यापारसम्बन्धानां सन्तुलनं कुर्वन् सर्वकाराय राजस्वं जनयितुं वर्तते । निर्यातितवस्तूनाम् उपरि आरोपितः करः मुख्यतया वस्तुनः प्रकारः, परिमाणं, गुणवत्ता, गन्तव्यस्थानम् इत्यादिभिः विविधैः कारकैः निर्धारितः भवति यमनदेशः स्वस्य निर्यातं भिन्नसमूहेषु वर्गीकृत्य तदनुसारं विशिष्टकरदराणि प्रयोजयति । एकः प्रमुखः पक्षः अस्ति यत् यमनदेशः निर्यातकान् प्राधान्यकरदरेण अथवा कतिपयेषु मालवस्तुवर्गेषु यथा कृषिवस्तूनि, वस्त्रं, परिधानं, हस्तशिल्पं, केचन निर्मितवस्तूनि इत्यादीनां अतैल-आधारित-उत्पादानाम् अपवादस्य माध्यमेन प्रोत्साहयति तथापि यमनदेशः अपि कतिपयेषु निर्यातेषु करं आरोपयति इति महत्त्वपूर्णम् । यथा, पेट्रोलियम-आधारित-उत्पादानाम् परिमाणस्य, विपण्य-माङ्गस्य च आधारेण करः भवति । तदतिरिक्तं यमनदेशात् बहिः निर्यातं कृत्वा बहुमूल्यधातुः अथवा रत्नाः इत्यादीनां उच्चमूल्यानां विलासिनीवस्तूनाम् अपि महत्त्वपूर्णः करः भवितुं शक्नोति । प्रत्येकस्य निर्यातवर्गस्य सटीककरदराणि परिवर्तनशीलानाम् आर्थिकस्थितीनां वा सरकारीनिर्णयानां कारणेन कालान्तरे भिन्नाः भवितुम् अर्हन्ति । अतः यमनदेशे निर्यातकानां कृते वित्तमन्त्रालयेन अथवा सीमाशुल्कविभागेन इत्यादिभिः प्रासंगिकैः प्राधिकारिभिः प्रदत्तानां नवीनतमकरविनियमानाम् अद्यतनं भवितुं महत्त्वपूर्णम् अस्ति। अस्मात् संक्षिप्तविवरणात् उपसंहारः यमनदेशः स्वस्य निर्यातवस्तूनाम् कृते व्यापकं करव्यवस्थां कार्यान्वयति । सर्वकारस्य नीतयः राजस्वजननस्य प्रमुखोद्योगानाम् समर्थनस्य च मध्ये सन्तुलनं स्थापयितुं उद्दिश्यन्ते तथा च यदा कदा अतैल-आधारितनिर्यातानां कृते प्रोत्साहनं प्रदातुं शक्नुवन्ति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
यमनदेशः आधिकारिकतया यमनगणराज्यम् इति प्रसिद्धः देशः पश्चिमे एशियादेशस्य अरबद्वीपसमूहे स्थितः अस्ति । एषः देशः अस्ति यस्य अर्थव्यवस्था विविधा अस्ति यत्र निर्यातः महत्त्वपूर्णः घटकः अस्ति । निर्यातितानां उत्पादानाम् गुणवत्तां अनुरूपतां च सुनिश्चित्य यमनदेशः कतिपयानि निर्यातप्रमाणपत्राणि कार्यान्वयति । एतादृशं एकं प्रमाणपत्रं उत्पत्तिप्रमाणपत्रम् (CO) अस्ति । एतत् दस्तावेजं यमनदेशे उत्पादितानां वा निर्मितानाम् मालानाम् उत्पत्तिं सत्यापयति । एते मालाः यमनदेशे यथार्थतया उत्पादिताः इति पुष्टिं करोति तथा च तेषां उत्पत्तिविषये धोखाधड़ीं वा दुर्निरूपणं वा निवारयितुं साहाय्यं करोति । यमनदेशे अन्यत् महत्त्वपूर्णं निर्यातप्रमाणपत्रं स्वच्छता-वनस्पतिस्वच्छता (SPS) प्रमाणीकरणम् अस्ति । एतत् प्रमाणीकरणं निर्यातितकृषि-खाद्य-उत्पादाः प्रासंगिक-स्वास्थ्य-मानकानां पूर्तिं कुर्वन्ति इति आश्वासनं ददाति । एतत् सुनिश्चितं करोति यत् फलानि, शाकानि, मांसानि, मत्स्यानि, दुग्धजन्यपदार्थानि च इत्यादीनि उत्पादनानि खाद्यसुरक्षायाः स्वच्छतायाः च निर्दिष्टविनियमानाम् अनुपालनं कुर्वन्ति । यमनः कतिपयेषु उत्पादवर्गेषु यथा विद्युत् उपकरणानि, निर्माणसामग्री, परिधानम् इत्यादीनां कृते मानकीकरणचिह्नप्रमाणीकरणे अपि बलं ददाति एतत् प्रमाणीकरणं उपभोक्तृसुरक्षायाः रक्षणार्थं उत्पादप्रतिस्पर्धां वर्धयितुं च राष्ट्रियगुणवत्तामानकानां अनुपालनं सुनिश्चितं करोति। अपि च, यमनस्य निर्यातकानां कृते केचन अन्तर्राष्ट्रीयनिर्यातप्रमाणपत्राणि महत्त्वं प्राप्तवन्तः यतः ते वैश्विकविपण्येषु प्रवेशं प्रदास्यन्ति । उदाहरणार्थं, ISO प्रमाणीकरणं (International Organization for Standardization) विशिष्टगुणवत्ताप्रबन्धनप्रणालीनां अनुपालनं सूचयति ये विश्वव्यापीरूपेण मान्यतां प्राप्नुवन्ति अन्ततः एते विविधाः निर्यातप्रमाणपत्राणि वैश्विकरूपेण यमनस्य निर्यातकानां कृते व्यापारस्य अवसरान् प्रवर्धयितुं व्यापारिकसाझेदारानाम् मध्ये विश्वासं वर्धयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। घरेलूरूपेण उत्पादमूलस्य अनुसन्धानं अनुरूपतामूल्यांकनप्रक्रियाभिः सह सम्बद्धानां कठोरआवश्यकतानां पालनेन तथा च अन्तर्राष्ट्रीयस्तरेन मान्यताप्राप्तानाम् मानकानां पालनेन; यमनः स्वस्य निर्यातितवस्तूनाम् गुणवत्ता आश्वासनं सुनिश्चितं कर्तुं शक्नोति यत् अन्तर्राष्ट्रीयस्तरस्य विपण्यपरिवेषणं प्रतिस्पर्धां च वर्धयति।
अनुशंसित रसद
यमनदेशः अरबद्वीपसमूहस्य दक्षिणभागे स्थितः देशः अस्ति । अनेकानाम् आव्हानानां सामना कृत्वा अपि अस्मिन् देशे विश्वसनीयाः कुशलाः च रसदसेवाः प्राप्तुं शक्यन्ते । यमनदेशे रसदसमाधानं अन्विष्यमाणे अनेकेषां कारकानाम् विचारः महत्त्वपूर्णः अस्ति । प्रथमं, राजनैतिक-अस्थिरतायाः सुरक्षा-चिन्तानां च कारणात्, चुनौतीपूर्ण-वातावरणेषु कार्यं कर्तुं अनुभवं विद्यमानस्य रसद-प्रदातुः चयनं महत्त्वपूर्णम् अस्ति एतादृशीनां परिस्थितीनां निवारणे स्थापितानां वृत्तान्तानां कम्पनीनां प्राधान्यं भवेत् । द्वितीयं, रसददक्षतायाः निर्धारणे आधारभूतसंरचनायाः गुणवत्तायाः महती भूमिका भवति । यमनदेशः राजमार्गाः, बन्दरगाहाः, विमानस्थानकानि च इत्यादीनां परिवहनजालस्य उन्नयनार्थं निवेशं कुर्वन् अस्ति । एतेषां उन्नतमूलसंरचनानां प्रवेशः येषां रसदकम्पनीनां चयनं भवति, तेषां चयनं बुद्धिमान् भविष्यति यतः ते सुचारुपरिवहनं, उत्तमग्राहकसेवा च प्रदातुं शक्नुवन्ति। अपि च, यमन-देशस्य अन्तः अन्तर्राष्ट्रीय-शिपमेण्ट्-अथवा व्यापार-सञ्चालनस्य विषये विचारं कुर्वन्, एतत् सुनिश्चितं कर्तव्यं यत् चयनित-प्रदातुः सीमाशुल्क-विनियमानाम् विषये विशालं ज्ञानं भवति, तथा च सः कस्यापि नौकरशाही-चुनौत्यस्य माध्यमेन कुशलतापूर्वकं गन्तुं शक्नोति |. एषा विशेषज्ञता विभिन्नेषु नाकास्थानेषु विलम्बं वा जटिलतां वा परिहरितुं साहाय्यं करिष्यति। यमनदेशे रसदप्रदातृभिः प्रदत्तानां विशेषसेवानां दृष्ट्या व्यक्तिगतआवश्यकतानां उपरि निर्भरं भवति । केषाञ्चन कम्पनीनां कृषिजन्यवस्तूनाम् अथवा चिकित्सासामग्री इत्यादीनां नाशवन्तवस्तूनाम् परिवहनार्थं शीतशृङ्खलाभण्डारणसुविधानां आवश्यकता भवितुम् अर्हति । एतादृशेषु सन्दर्भेषु तापमाननियन्त्रितवाहनैः सह शीतलकगोदामैः सुसज्जितस्य प्रदातुः चयनं अत्यावश्यकं भविष्यति । अपि च, यतो हि यमनदेशः अनावृष्टि-जलप्रलय-सदृशैः संघर्षैः अथवा प्राकृतिक-आपदैः कारणात् सीमित-घरेलु-उत्पादन-क्षमतायाः कारणात् आवश्यकवस्तूनाम् आयातेषु बहुधा अवलम्बते देशस्य अन्तः अनेकस्थानेषु समये वितरणं सुनिश्चित्य बृहत्-परिमाणस्य आयातस्य कुशलतापूर्वकं नियन्त्रणं कर्तुं समर्थायाः रसदसेवायाः साझेदारी महत्त्वपूर्णं भवति अन्तिमरूपेण परन्तु समानरूपेण प्रासंगिकं सम्भाव्य-रसद-साझेदारैः प्रौद्योगिकी-एकीकरणं भवति यत् वास्तविक-समय-निरीक्षण-अद्यतनं प्रदातुं परिचालनं सुव्यवस्थितं करोति, आपूर्ति-शृङ्खला-प्रबन्धन-प्रक्रियायां सम्बद्धानां सर्वेषां हितधारकाणां मध्ये पारदर्श-सञ्चारं सक्षमं करोति यत् सूचना-विषमतां समाप्तं करोति यत् उत्तम-ग्राहक-सन्तुष्टि-स्तरं प्रति योगदानं ददाति अन्ततः समग्र-व्यापार-वृद्धि-संभावनाः वर्धयति |. निष्कर्षतः,यमनदेशे संचालितव्यापाराणां समक्षं विद्यमानानाम् अद्वितीयचुनौत्यं दृष्ट्वा विश्वसनीयाः कुशलाः च रसदसेवाः अन्वेष्टुं सावधानीपूर्वकं विचारस्य आवश्यकता वर्तते। चुनौतीपूर्णवातावरणेषु अनुभवं, उन्नतसंरचनानां उपलब्धतां, सीमाशुल्कविनियमानाम् विशेषज्ञतां च विद्यमानानाम् रसदप्रदातृणां चयनं कृत्वा व्यवसायाः अस्य देशस्य कठिनतायाः अभावेऽपि सुचारुरूपेण संचालनं, मालस्य समये वितरणं च सुनिश्चितं कर्तुं शक्नुवन्ति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

अरबद्वीपसमूहस्य दक्षिणभागे स्थितः यमनदेशः विविधवस्तूनाम् सेवानां च कृते अन्तर्राष्ट्रीयक्रेतारः आकर्षयति । प्रचलितानां संघर्षाणां राजनैतिक-अस्थिरतायाः च अभावेऽपि यमन-देशे अनेकाः महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रयणमार्गाः, व्यापारप्रदर्शनानि च सन्ति ये तस्य आर्थिकविकासे योगदानं ददति 1. एडेन्-बन्दरगाहः : एडेन्-बन्दरगाहः यमनदेशस्य बृहत्तमेषु बन्दरगाहेषु अन्यतमः अस्ति, अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णद्वाररूपेण च कार्यं करोति । अत्र आयातकान् विश्वस्य मालस्य सुलभं प्रवेशं प्रदाति । अस्मिन् बन्दरगाहे पेट्रोलियमपदार्थाः, रसायनानि, निर्माणसामग्री, खाद्यवस्तूनि, यन्त्राणि च इत्यादीनि विविधानि वस्तूनि सम्पादयन्ति । 2. सनाअन्तर्राष्ट्रीयविमानस्थानकम् : सनाअन्तर्राष्ट्रीयविमानस्थानकं यात्रिकाणां मालवाहनस्य च विमानयानस्य व्यवस्थां करोति । आयातं निर्यातं वा वहन्तः विमानसेवाभिः यमनदेशं अन्यैः देशैः सह सम्बद्ध्य व्यापारक्रियाकलापानाम् सुविधायां महत्त्वपूर्णां भूमिकां निर्वहति । 3. ताइज मुक्तक्षेत्रम् : ताइजनगरे स्थितः अयं विशेषः आर्थिकक्षेत्रः विदेशीयनिवेशस्य व्यापारस्य च अवसरानां महत्त्वपूर्णकेन्द्ररूपेण कार्यं करोति । एतत् विनिर्माण-व्यापार-क्रियाकलापयोः रुचिं विद्यमानानाम् अन्तर्राष्ट्रीय-व्यापाराणां आकर्षणार्थं कर-मुक्तिः, सरलीकृत-विनियमाः, आधारभूत-सुविधाः च इत्यादीनि प्रोत्साहनं प्रदाति 4. यमनव्यापारमेलाः : प्रचलति संघर्षाणां समये सुरक्षाचिन्तानां सम्बद्धानां चुनौतीनां बावजूदपि यमनदेशे अन्तर्राष्ट्रीयव्यापारमेलाः आयोजिताः सन्ति येषु स्थानीय उत्पादकान् विदेशीयक्रेतृभिः सह एकत्र आनयति ये कृषिः, वस्त्रं, औषधं, 5.एडेन् प्रदर्शनीकेन्द्रम् : एडेन्-नगरस्य अन्तः एकं उल्लेखनीयं प्रदर्शनीकेन्द्रम् अस्ति - एडेन् प्रदर्शनीकेन्द्रम् (AEC) इति नाम्ना प्रसिद्धम् । अस्मिन् केन्द्रे वर्षे प्रौद्योगिकी, 6.सना-अन्तर्राष्ट्रीय-मेला-स्थलम् : सना-राजधानी-नगरे-सना-अन्तर्राष्ट्रीय-मेला-स्थलम् इति अन्यत् महत्त्वपूर्णं स्थलम् अस्ति यत्र घरेलुनिर्मातारः स्व-उत्पादानाम् प्रदर्शनं कुर्वन्ति, तथैव सम्भाव्य-साझेदारी-अथवा निवेश-अवकाशान् अन्विष्यमाणानां विदेशीय-कम्पनीनां आकर्षणं कुर्वन्ति |. 7.Virtual Trade Platforms: अद्य वैश्विकरूपेण प्रौद्योगिकी उन्नतिः अत्यावश्यकी भूमिकां निर्वहति,आभासी मञ्चानां उपयोगः विश्वव्यापीरूपेण व्यवसायैः अधिकतया क्रियते,अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्धतां प्राप्तुं व्यापकसंभावनाः जारीकृताः। यमनदेशेन अपि एषा प्रवृत्तिः स्वीकृता, यत्र स्थानीयव्यापाराः आभासीव्यापारकार्यक्रमेषु भागं गृह्णन्ति, सम्भाव्यअन्तर्राष्ट्रीयग्राहकपर्यन्तं गन्तुं च ऑनलाइनविपण्यस्थानानां उपयोगं कुर्वन्ति प्रचलितानां आव्हानानां अभावेऽपि यमनदेशः अद्यापि स्वस्य बन्दरगाहैः, विमानस्थानकैः, मुक्तक्षेत्रैः, प्रदर्शनकेन्द्रैः च अन्तर्राष्ट्रीयव्यापारपरस्परक्रियायाः अवसरान् प्रदाति परन्तु यमनस्य आपूर्तिकर्तानां निर्यातकानां वा कृते उपलब्धानां भिन्नानां मार्गानाम्, मञ्चानां च अन्वेषणं कुर्वन्तः सम्भाव्यक्रेतृणां कृते सुरक्षास्थितेः विषये अद्यतनं भवितुं महत्त्वपूर्णम् अस्ति।
यमनदेशे सामान्यतया प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति- १. 1. गूगलः : वैश्विकरूपेण सर्वाधिकं प्रयुक्तं अन्वेषणयन्त्रं, यत् अन्वेषणपरिणामानां सेवानां च विशालं सरणीं प्रदाति । जालपुटम् : www.google.com । 2. Bing: Microsoft इत्यस्य अन्वेषणयन्त्रं यत् जालसन्धानं, चित्रसन्धानं, विडियो अन्वेषणं, मानचित्रं, इत्यादीनि प्रदाति। जालपुटम् : www.bing.com । 3. याहू!: एकं लोकप्रियं अन्वेषणयन्त्रं यत् जालसन्धानं, समाचार-अद्यतनं, ईमेल-सेवाः, अन्ये च ऑनलाइन-उपकरणं प्रदाति । जालपुटम् : www.yahoo.com । 4. DuckDuckGo: व्यक्तिगतपरिणामान् परिहरन् अथवा उपयोक्तृणां क्रियाकलापानाम् अनुसरणं कुर्वन् अन्तर्जालस्य अन्वेषणार्थं गोपनीयताकेन्द्रितपद्धत्या प्रसिद्धः। वेबसाइटः www.duckduckgo.com इति । 5. Yandex: रूसस्य प्रमुखेषु अन्वेषणयन्त्रेषु अन्यतमः यः अनुवादसेवाः अपि प्रदाति तथा च अरबी सहितं बहुभाषेषु नक्शाः ईमेलखाताः इत्यादीनां विस्तृतश्रेणीं ऑनलाइन-उत्पादानाम्/सेवानां प्रवेशं च प्रदाति। वेबसाइट् (आङ्ग्लभाषायां): www.yandex.com. 6.Baidu:चीनस्य बृहत्तमं अन्वेषणयन्त्रं जालसन्धानं प्रदातुं विविधाः अन्यविशेषताः यथा चित्रसन्धानं,वीडियोसन्धानं,समाचारसङ्ग्रहः,आभासीनक्शा,आदि।Wesite (आंशिकरूपेण आङ्ग्लभाषायां अनुवादितम्):www.baidu.com एतानि यमनदेशे सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां कतिचन उदाहरणानि सन्ति; तथापि, एतत् ज्ञातव्यं यत् केचन यमन-अन्तर्जाल-उपयोक्तारः विशिष्ट-आवश्यकतानां वा प्राधान्यानां वा कृते स्थानीय-क्षेत्रीय-मञ्चेषु अपि अवलम्बितुं शक्नुवन्ति

प्रमुख पीता पृष्ठ

यमनदेशे मुख्यपीतपृष्ठनिर्देशिका "Yellow Pages Yemen" (www.yellowpages.ye) इति उच्यते । इयं सर्वाधिकव्यापकनिर्देशिका अस्ति या देशे सर्वत्र व्यवसायानां सेवानां च सम्पर्कसूचनाः प्रदाति । यमनदेशे अन्ये केचन उल्लेखनीयाः पीतपृष्ठनिर्देशिकाः अत्र सन्ति : 1. यमन पीतपृष्ठानि (www.yemenyellowpages.com): एकः प्रमुखः ऑनलाइनव्यापारनिर्देशिका यः यमनदेशस्य विभिन्नान् उद्योगान् क्षेत्रान् च कवरयति। 2. 010101.Yellow YEmen (www.yellowyemen.com): यमनदेशे अन्यत् लोकप्रियं पीतपृष्ठजालस्थलं यत्र व्यवसायाः, संस्थाः, व्यावसायिकसेवाः च सूचीबद्धाः सन्ति। 3. S3iYEMEN: एषा वेबसाइट् (s3iyemen.com) होटल्, रेस्टोरन्ट्, अस्पताल्, बैंक्, यूनिवर्सिटी, इत्यादीनि सहितं विविधवर्गैः सह व्यापकनिर्देशिकां प्रदाति। एतेषु पीतपृष्ठनिर्देशिकासु यमनदेशे स्थानीयव्यापाराणां सेवाप्रदातृणां च कृते दूरभाषसङ्ख्या, पता, वेबसाइट्/ईमेल इत्यादीनां आवश्यकसम्पर्कसूचनाः सन्ति ते विशिष्टवस्तूनि वा सेवाः वा अन्वेष्टुं वा विभिन्नेषु उद्योगेषु प्रतिष्ठानानां सम्पर्कं कर्तुं वा इच्छन्तीनां व्यक्तिनां कृते सहायकसंसाधनाः सन्ति । एतत् महत्त्वपूर्णं यत् देशस्य अन्तर्जाल-सुलभतायाः परिस्थित्यानुसारं एतेषां जालपुटानां उपलब्धता भिन्ना भवितुम् अर्हति ।

प्रमुख वाणिज्य मञ्च

यमनदेशे अनेके प्रमुखाः ई-वाणिज्यमञ्चाः सन्ति । अत्र केचन प्रमुखाः स्वस्वजालपुटैः सह सन्ति- 1. यमन अल्घाद् (www.yemenalghad.com): यमनदेशे एतत् लोकप्रियं ई-वाणिज्यमञ्चम् अस्ति यत् इलेक्ट्रॉनिक्स, वस्त्रं, गृहउपकरणं, किराणां च सहितं विस्तृतं उत्पादं प्रदाति। 2. Sahafy.net (www.sahafy.net): पुस्तकेषु शिक्षासम्बद्धेषु उत्पादेषु च केन्द्रितं Sahafy.net यमनदेशस्य प्रमुखः ऑनलाइनपुस्तकभण्डारः अस्ति । अस्मिन् विविधविधासु पुस्तकानां विस्तृतसङ्ग्रहः प्राप्यते । 3. Yemencity.com (www.yemencity.com): एषा वेबसाइट् फैशन, इलेक्ट्रॉनिक्स, फर्निचर, गृहसामग्री इत्यादीनां विविधवर्गाणां उत्पादानाम् विक्रयणं कृत्वा ऑनलाइन मार्केटप्लेस् इत्यस्य कार्यं करोति। 4. जुमिया यमन (www.jumia.com.ye): जुमिया यमनसहितबहुदेशेषु कार्यं कुर्वन् एकः प्रसिद्धः अन्तर्राष्ट्रीयः ई-वाणिज्यमञ्चः अस्ति। अत्र इलेक्ट्रॉनिक्सतः आरभ्य सौन्दर्यस्य, फैशनस्य च वस्तूनि विविधानि उत्पादनानि प्राप्यन्ते । 5. Noon Electronics (noonelectronics.com): यथा नाम सूचयति, अयं मञ्चः स्मार्टफोन, लैपटॉप, सहायकसामग्री इत्यादीनां इलेक्ट्रॉनिकयन्त्राणां विक्रयणं कर्तुं विशेषज्ञः अस्ति, ग्राहकानाम् उचितमूल्येषु शीर्षब्राण्ड्-प्रदानं करोति। 6. iServeYemen (iserveyemen.co

प्रमुखाः सामाजिकमाध्यममञ्चाः

यमनदेशः अरबद्वीपसमूहे स्थितः देशः अस्ति यस्य समृद्धसांस्कृतिकविरासतां, जीवन्तं ऑनलाइनसमुदायः च अस्ति । संघर्षे उलझन्तः अपि यमनदेशिनः अद्यापि विभिन्नेषु सामाजिकमाध्यममञ्चेषु स्वस्य उपस्थितिं स्थापयितुं समर्थाः सन्ति, ये जनानां कृते संचारस्य, सम्पर्कस्य च अत्यावश्यकसाधनरूपेण कार्यं कुर्वन्ति यमनदेशे प्रयुक्ताः केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः अत्र सन्ति- 1. फेसबुकः - फेसबुकस्य उपयोगः सम्पूर्णे यमनदेशे महत्त्वपूर्णः उपयोक्तृवर्गः अस्ति । एतेन जनाः मित्रैः सह सम्बद्धाः भवितुम्, स्वजीवनस्य विषये छायाचित्रं, विडियो, अपडेट् च साझां कर्तुं शक्नुवन्ति । आधिकारिकं फेसबुकजालस्थलं www.facebook.com इति । 2. ट्विटर : ट्विटर अन्यत् लोकप्रियं सामाजिकमाध्यममञ्चं यत्र उपयोक्तारः "ट्वीट्" इति लघुसन्देशानां उपयोगेन पोस्ट् कर्तुं, अन्तरक्रियां कर्तुं च शक्नुवन्ति। वार्ता अद्यतनं साझां कृत्वा विभिन्नविषयेषु मतं प्रकटयितुं यमनदेशीयानां मध्ये अस्य पर्याप्तं लोकप्रियता प्राप्ता अस्ति । आधिकारिकं ट्विट्टर्-जालस्थलं www.twitter.com इति अस्ति । 3. व्हाट्सएप् : व्हाट्सएप् इति यमनदेशे व्यक्तिगतव्यापारिकसञ्चारयोः कृते व्यापकरूपेण प्रयुक्तः सन्देशप्रसारण-अनुप्रयोगः अस्ति । उपयोक्तारः पाठसन्देशान्, ध्वनिमुद्रणानि, चित्राणि, भिडियो प्रेषयितुं, स्वरं वा वीडियो-कॉलं वा कर्तुं शक्नुवन्ति, तस्य प्रवेशाय आवश्यकस्य अन्तर्जालसम्पर्कस्य माध्यमेन आँकडा-उपयोगं विहाय अतिरिक्तशुल्कं विना। 4. इन्स्टाग्रामः - यमनस्य युवानां मध्ये इन्स्टाग्रामः अन्तिमेषु वर्षेषु अपारं लोकप्रियतां प्राप्तवान् ये प्रायः स्वस्य दैनन्दिनजीवनं वा शौकं वा रचनात्मकरूपेण प्रदर्शयन्तः छायाचित्रं विडियो च साझां कर्तुं दृश्यमञ्चरूपेण तस्य उपयोगं कुर्वन्ति। इन्स्टाग्रामस्य आधिकारिकजालस्थलं www.instagram.com इति अस्ति । 5. टिकटोक् : टिकटोक् इत्यस्य लघुरूपस्य विडियो इत्यस्य कारणेन विश्वव्यापीरूपेण अधिकाधिकं लोकप्रियं जातम् यत् उपयोक्तारः ओष्ठ-समागमस्य माध्यमेन अथवा नृत्यं वा हास्य-स्किट-इत्यादीनां अद्वितीय-सामग्री-स्वरूपाणां निर्माणेन वा स्वस्य सृजनशीलतां प्रतिभां च प्रदर्शयितुं शक्नुवन्ति। यमनदेशस्य बहवः युवानः उपयोक्तारः अपि टिकटोक्-मञ्चे (www.tiktok.com) मनोरञ्जकसामग्री साझां कृत्वा अस्मिन् प्रवृत्तौ सम्मिलिताः सन्ति । 6. लिङ्क्डइन : लिङ्क्डइन एकस्य व्यावसायिकसंजालमञ्चस्य रूपेण कार्यं करोति यत्र व्यक्तिः यमनस्य अन्तः अथवा वैश्विकरूपेण (www.linkedin.com) साझारुचिं वा करियर-आकांक्षां वा आधारीकृत्य अन्यव्यावसायिकैः सह सम्बद्धुं शक्नोति। 7.Snapchat:Snaochat app alsom यमनस्य जनानां मध्ये ध्यानं प्राप्नोति। एतेन उपयोक्तारः दृष्टानन्तरं अन्तर्धानं भवन्ति चित्राणि, भिडियो च प्रेषयितुं शक्नुवन्ति, येन मित्रैः सह अस्थायीक्षणं साझां कर्तुं लोकप्रियं भवति (www.snapchat.com) एते सामाजिकमाध्यममञ्चाः यमनदेशिनः सम्बद्धाः स्थातुं, तेषां अनुभवान् साझां कर्तुं, देशे सम्मुखीभूतानां आव्हानानां अभावे अपि स्वमतं प्रकटयितुं च महत्त्वपूर्णां भूमिकां निर्वहन्ति।

प्रमुख उद्योग संघ

मध्यपूर्वे स्थितः यमनदेशः विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति । यमनदेशस्य केचन प्रमुखाः उद्योगसङ्घाः तेषां जालपुटैः सह अत्र सन्ति- 1. वाणिज्य-उद्योगसङ्घस्य सामान्यसङ्घः - GUCOC&I एकः छत्रसङ्गठनः अस्ति यः सम्पूर्णे यमनदेशे सर्वेषां वाणिज्यसङ्घस्य उद्योगस्य च प्रतिनिधित्वं करोति। जालपुटम् : http://www.yemengucoci.org/ 2. यमनव्यापारिणः क्लबः - एषः संघः यमनदेशे व्यापारिणां उद्यमिनः च हितस्य प्रतिनिधित्वं करोति। जालपुटम् : http://www.ybc-yemen.org/ 3. यमनस्य कृषिसङ्घस्य संघः - अयं संघः यमनदेशे कृषिक्षेत्रस्य प्रचारार्थं केन्द्रितः अस्ति । जालस्थलम् : N/A 4. खाड़ीसहकारपरिषद्सङ्घस्य संघः (FGCCC) - यद्यपि यमनस्य कृते विशिष्टः नास्ति तथापि अस्मिन् संघे यमनदेशात् व्यापारः, वाणिज्यः, सेवाः च समाविष्टाः विविधक्षेत्राणां प्रतिनिधिः स्वस्य जालस्य भागरूपेण समाविष्टः अस्ति जालपुटम् : https://fgccc.net/ 5. लघु-मध्यम-उद्यम-विकासस्य संघः (ASMED) - ASMED इत्यस्य उद्देश्यं लघु-मध्यम-उद्यमानां (SMEs) प्रशिक्षणकार्यक्रमाः, परामर्शसेवाः, वित्तपोषणस्य अवसरानां प्रवेशः च प्रदातुं तेषां समर्थनं कर्तुं वर्तते। जालस्थलम् : N/A 6. महिलासहकारीसङ्घस्य संघः (UWCA) - UWCA कृषि, हस्तशिल्प, वस्त्रादिषु विभिन्नेषु उद्योगेषु महिलास्वामित्वयुक्तानां सहकारीसंस्थानां समर्थनं कृत्वा उद्यमशीलतायाः माध्यमेन महिलासशक्तिकरणं प्रवर्धयति। जालस्थलम् : N/A कृपया ज्ञातव्यं यत् देशस्य वर्तमानस्थितौ प्रचलितानां द्वन्द्वानां वा सीमितसंसाधनानाम् कारणेन केषाञ्चन संघानां सुलभजालस्थलानि वा ऑनलाइन-उपस्थितिः वा न भवितुम् अर्हति

व्यापारिकव्यापारजालस्थलानि

अत्र यमनदेशस्य केचन आर्थिकव्यापारजालस्थलानि स्वस्व-URL-सहिताः सन्ति । 1. यमनस्य उद्योगव्यापारमन्त्रालयः : मन्त्रालयस्य आधिकारिकजालस्थले निवेशस्य अवसराः, व्यापारनीतिः, नियमाः, निर्यात-आयातप्रक्रिया च इति विषये सूचनाः प्राप्यन्ते यूआरएलः http://mit.gov.ye/ 2. यमनसामान्यनिवेशप्राधिकरणम् (GIA): GIA इत्यस्य वेबसाइट् निवेशपरियोजनानां, कानूनीरूपरेखाणां, विदेशीयनिवेशकानां कृते प्रोत्साहनस्य, अर्थव्यवस्थायाः विभिन्नक्षेत्राणां विषये विवरणं च प्रदाति। URL: http://www.gia.gov.ye/en 3. यमनस्य वाणिज्य-उद्योगसङ्घः (YCCI): YCCI इत्यस्य आधिकारिकजालस्थलं यमनदेशस्य स्थानीयकम्पनीभिः सह सम्बद्धतां प्राप्तुं इच्छन्तीनां व्यवसायानां कृते एकः आवश्यकः मञ्चः अस्ति। एतत् सदस्यानां निर्देशिकां, व्यापारवार्ता अद्यतनं, आयोजनपञ्चाङ्गं, वकालतप्रयत्नाः च प्रदाति । URL: http://www.yemenchamber.com/ इति ग्रन्थः । 4. यमनस्य केन्द्रीयबैङ्कः : केन्द्रीयबैङ्कस्य जालपुटे देशस्य मौद्रिकनीतिरूपरेखायाः बहुमूल्यं अन्वेषणं भवति तथा च विदेशीयविनिमयदराः, महङ्गानि दराः, बैंकविनियमाः इत्यादिभिः सह सम्बद्धाः आर्थिकसूचकाः अपि प्राप्यन्ते। URL: http://www.centralbank.gov.ye/eng/index.html इति 5. विश्वव्यापारसङ्गठनम् विश्वव्यापारसंस्थायाः - यमनदेशे आर्थिकविकासः प्रोफाइलः : विश्वव्यापारसंस्थायाः वेबसाइट्-अन्तर्गतः अयं खण्डः यमनस्य व्यापारनीतिविश्लेषणेन सह अन्तर्राष्ट्रीयव्यापारसांख्यिकीयसम्बद्धानां प्रमुखसूचनाः प्रदातुं केन्द्रितः अस्ति URL: https://www.wto.org/अंग्रेजी/tratop_e/devel_e/dev_rep_p_2018_e_yemen.pdf 6. व्यापारी सेवा केन्द्र (BSC): बीएससी यमनदेशे व्यवसायस्य आरम्भार्थं आवश्यकानि अनुज्ञापत्राणि वा अनुज्ञापत्राणि वा प्राप्तुं इत्यादीनां व्यावसायिकपञ्जीकरणप्रक्रियाणां सहितं सेवानां श्रेणीं सुविधां ददाति। URL: http://sanid.moci.gov.ye/bdc/informations.jsp?सामग्री=c1 कृपया ज्ञातव्यं यत् एतानि जालपुटानि यमनदेशे आर्थिकव्यापारावकाशानां अन्वेषणार्थं महत्त्वपूर्णसंसाधनं प्रददति; तथापि सम्भाव्यराजनैतिक-अस्थिरतायाः अथवा द्वन्द्व-स्थितेः कारणात् देशे निवेश-सम्बद्धेषु निर्णयेषु वा व्यावसायिक-क्रियाकलापेषु वा प्रवृत्ते वा सावधानतां स्वीकुर्वीत

दत्तांशप्रश्नजालस्थलानां व्यापारः

यमनदेशः अरबद्वीपसमूहे स्थितः, सऊदी अरब-ओमान-देशयोः सीमां विद्यते । प्रचलितानां संघर्षाणां, राजनैतिक-अस्थिरतायाः च कारणात् यमनस्य अर्थव्यवस्थायां महत्त्वपूर्णं प्रभावः अभवत् । तथापि अद्यापि कतिचन स्रोताः सन्ति यत्र यमन-सम्बद्धं व्यापार-दत्तांशं द्रष्टुं शक्यते- 1. उद्योगव्यापारमन्त्रालयः : एषा सर्वकारीयजालस्थलं यमनस्य आयातनिर्यातसम्बद्धव्यापारनीतिविनियमानाम् आँकडानां च सूचनां ददाति। कृषिः, निर्माणं, खननम् इत्यादीनां विविधक्षेत्राणां दत्तांशं भवन्तः प्राप्नुवन्ति । जालपुटम् : http://www.moit.gov.ye/ 2. यमनस्य केन्द्रीयसांख्यिकीयसङ्गठनम् (CSO) : CSO अन्तर्राष्ट्रीयव्यापारसहितस्य देशस्य अर्थव्यवस्थायाः विभिन्नपक्षेषु सांख्यिकीयदत्तांशं संग्रहयति प्रकाशयति च। ते उत्पादवर्गेण आयातनिर्यातयोः विस्तृतसूचनाः अपि च व्यापारिकसाझेदारदेशैः प्रददति । जालपुटम् : http://www.cso-yemen.org/ 3. अन्तर्राष्ट्रीयमुद्राकोषः (IMF): IMF विश्वस्य देशानाम् व्यापकाः आर्थिकप्रतिवेदनानि प्रदाति यस्मिन् यमनस्य स्थूलआर्थिकदत्तांशः अपि समाविष्टः अस्ति। एतेषु प्रतिवेदनेषु प्रायः व्यापारप्रवाहस्य, भुक्तितुल्यस्य आँकडानां, बाह्यऋणस्य आँकडानां इत्यादीनां सूचनाः भवन्ति । वेबसाइट्: https://www.imf.org/en/देशाः/YEM 4. विश्वबैङ्कः - विश्वएकीकृतव्यापारसमाधानम् (WITS): WITS-दत्तांशकोशः एकं बहुमूल्यं साधनं वर्तते यत् उपयोक्तृभ्यः राष्ट्रिय-सीमाशुल्क-अधिकारिभिः सह विविधस्रोताभ्यां विस्तृत-अन्तर्राष्ट्रीय-व्यापार-आँकडान् प्राप्तुं शक्नोति एतत् विशिष्टोत्पादानाम्, भागीदारदेशानां च आयात/निर्यातमूल्यानि इत्यादीनि सूचनानि प्रदाति । वेबसाइट्: https://wits.worldbank.org/CountryProfile/en/CTRY/YEM कृपया ज्ञातव्यं यत् यमनस्य अद्यतनव्यापारदत्तांशं प्राप्तुं देशस्य अस्थिरस्थितेः कारणात् चुनौतीपूर्णं भवितुम् अर्हति । अतः अत्यन्तं विश्वसनीयसूचनार्थं एतेषां स्रोतानां सत्यापनम् अथवा प्रत्यक्षतया सम्पर्कः करणीयः ।

B2b मञ्चाः

यमनदेशे अनेके B2B मञ्चाः सन्ति ये स्थानीय-अन्तर्राष्ट्रीयव्यापाराणां मध्ये व्यावसायिकव्यवहारं, सम्पर्कं च सुलभं कुर्वन्ति । अत्र केचन प्रमुखाः तेषां जालपुटैः सह सन्ति- 1. यमनव्यापारनिर्देशिका (https://www.yemenbusiness.net/): एतत् मञ्चं यमनदेशे विविधक्षेत्रेषु संचालितव्यापाराणां व्यापकनिर्देशिकां प्रदाति, येन उपयोक्तारः सम्भाव्यव्यापारसाझेदाराः अन्वेष्टुं शक्नुवन्ति। 2. eYemen (http://www.eyemen.com/): eYemen एकः ऑनलाइन मार्केटप्लेस् अस्ति यः यमनदेशे क्रेतारः विक्रेतारश्च संयोजयति, B2B लेनदेनार्थं उत्पादानाम् सेवानां च विस्तृतश्रेणीं प्रदाति। 3. Tradekey Yemen (https://yemen.tradekey.com/): Tradekey Yemen एकः ऑनलाइन B2B बाजारः अस्ति यः कृषि, निर्माण, वस्त्र, इलेक्ट्रॉनिक्स इत्यादिषु विभिन्नेषु उद्योगेषु आयातकान् निर्यातकान् च संयोजयति। 4. Exporters.SG - यमन आपूर्तिकर्तानिर्देशिका (https://ye.exporters.sg/): इदं मञ्चं खाद्यं पेयं, रसायनानि, यन्त्राणि, वस्त्राणि इत्यादीनि भिन्न-भिन्न-उत्पाद-वर्गेषु यमन-आपूर्तिकानां कृते निर्देशिकारूपेण कार्यं करोति, विश्वव्यापी कम्पनीनां देशे सम्भाव्य आपूर्तिकर्ताभिः सह सम्पर्कं कर्तुं सक्षमीकरणं भवति। 5. Globalpiyasa.com - यमन आपूर्तिकर्तानिर्देशिका (https://www.globalpiyasa.com/en/yemin-ithalat-rehberi-yemensektoreller.html): Globalpiyasa यमनदेशे स्थितानां विभिन्नोद्योगानाम् आपूर्तिकर्तानां व्यापकसूचीं प्रदाति येषां व्यवसायानां कृते इच्छुकाः सन्ति उत्पादानाम् स्रोतः अथवा देशस्य अन्तः साझेदारी स्थापयति। एते मञ्चाः यमनस्य विपण्यस्य अन्तः व्यापारस्य अवसरान् अथवा साझेदारीम् इच्छन्तीनां कम्पनीनां कृते प्रभावी साधनरूपेण कार्यं कुर्वन्ति । तथापि, सम्भाव्यसाझेदारैः सह संलग्नतायाः समये तेषां विश्वसनीयतायाः सत्यापनस्य च समये यथायोग्यं परिश्रमं कर्तुं अत्यावश्यकं भवति, यत् किमपि सम्झौतां वा व्यवहारं वा कर्तुं पूर्वं।
//