More

TogTok

मुख्यविपणयः
right
देश अवलोकन
सेण्ट् किट्स् एण्ड् नेविस्, आधिकारिकतया सेण्ट् क्रिस्टोफर एण्ड् नेविस् फेडरेशन इति नाम्ना प्रसिद्धं, कैरिबियनसागरे स्थितं द्वयद्वीपीयं राष्ट्रम् अस्ति । कुलभूमिक्षेत्रं प्रायः २६१ वर्गकिलोमीटर् अस्ति, अयं अमेरिकादेशस्य लघुतमदेशेषु अन्यतमः अस्ति । अस्मिन् देशे मुख्यद्वीपद्वयं वर्तते : सेण्ट् किट्स् (सेण्ट् क्रिस्टोफर इति अपि उच्यते) नेविस् च । एते द्वीपाः ज्वालामुखीमूलाः सन्ति, तेषां आश्चर्यजनकप्राकृतिकसौन्दर्यस्य कृते प्रसिद्धाः सन्ति । रमणीयाः वर्षावनानि, प्राचीनतटाः, भव्यपर्वताः च अस्य राष्ट्रस्य लोकप्रियं पर्यटनस्थलं कुर्वन्ति । सेण्ट् किट्स्-नेविस्-नगरयोः १९८३ तमे वर्षे ब्रिटेन-देशात् स्वातन्त्र्यं प्राप्तम् परन्तु अद्यापि राष्ट्रमण्डलस्य सदस्यत्वेन पूर्व-उपनिवेश-शक्त्या सह दृढसम्बन्धः अस्ति । सेण्ट् किट्स् द्वीपे स्थितं राजधानीनगरं बास्सेटेर् इति अस्ति । सेण्ट् किट्स्-नेविस्-नगरयोः जनसंख्या ५५,००० इत्येव अनुमानितम् अस्ति । आङ्ग्लभाषा सम्पूर्णे देशे भाष्यमाणा राजभाषा अस्ति । बहुसंख्यकं जनसङ्ख्या क्रिश्चियनधर्मं स्वस्य प्राथमिकधर्मरूपेण अनुसरणं करोति । आर्थिकदृष्ट्या एतत् द्विद्वीपराष्ट्रं अपतटीयवित्तीयसेवा-उद्योगस्य सह पर्यटनक्षेत्रे बहुधा निर्भरं भवति यत् तस्य समग्र-जीडीपी-मध्ये महत्त्वपूर्णं योगदानं ददाति परन्तु इक्षुः तेषां प्राथमिकनिर्यातेषु अन्यतमः इति कारणेन स्थानीयजीविकायाः ​​समर्थने कृषिः अपि महत्त्वपूर्णां भूमिकां निर्वहति । सेण्ट् किट्स् एण्ड् नेविस् इत्यस्य विषये एकः उल्लेखनीयः पक्षः अस्ति यत् “निवेशद्वारा नागरिकता” (CIU) इति नाम्ना प्रसिद्धः निवेशद्वारा नागरिकता कार्यक्रमः । एषः कार्यक्रमः व्यक्तिभ्यः सर्वकारेण निर्धारितपरिभाषितावश्यकतानां अन्तः निवेशं कृत्वा अथवा अचलसम्पत्क्रयणं कृत्वा नागरिकतां प्राप्तुं शक्नोति। समग्रतया, यद्यपि आकारेण लघु, सेण्ट् किट्स् नेविस् च समृद्धसांस्कृतिकविरासतां सह मिलित्वा श्वासप्रश्वासयोः कृते प्राकृतिकदृश्यानि प्रददति येन ऐतिहासिकआकर्षणस्य पार्श्वे शान्तिं इच्छन्तीनां यात्रिकाणां कृते आकर्षकं गन्तव्यं भवति
राष्ट्रीय मुद्रा
सेण्ट् किट्स्-नेविस्-नगरयोः मुद्रास्थितिः अत्यन्तं सरलः अस्ति । देशे पूर्वीयकैरिबियन-डॉलर् (EC$) इत्यस्य आधिकारिकमुद्रारूपेण उपयोगः भवति । ईसी$ पूर्वीयकैरिबियनक्षेत्रे अन्येषां कतिपयानां देशानाम् आधिकारिकमुद्रा अपि अस्ति, यथा एङ्गुइला, डोमिनिका, ग्रेनेडा, माण्टसेराट्, सेण्ट् लुसिया, सेण्ट् विन्सेन्ट् एण्ड् ग्रेनेडिन्स् च पूर्वी कैरिबियन डॉलरः संयुक्तराज्यसंस्थायाः डॉलरेन सह २.७० EC$ तः १ USD यावत् नियतदरेण सम्बद्धः अस्ति । अस्य अर्थः अस्ति यत् प्रत्येकं पूर्वीयकैरिबियन-डॉलर् प्रायः ०.३७ USD इत्यस्य बराबरम् अस्ति । मुद्राणां दृष्ट्या सेण्ट्-डॉलर्-योः मूल्यानि उपलभ्यन्ते । मुद्राः १ सेण्ट्, २ सेण्ट् (यद्यपि तेषां प्रयोगः दुर्लभः), ५ सेण्ट्, १० सेण्ट्, २५ सेण्ट् इत्यादीनां मूल्येषु आगच्छति । एतानि मुद्राणि सामान्यतया लघुक्रयणार्थं परिवर्तनार्थं वा उपयुज्यन्ते । प्रचलितानां बैंकनोट्-मध्ये EC$5, EC$10, EC$20 (अधुना स्थायित्वार्थं बहुलक-नोट्-इत्यनेन प्रतिस्थापितम्), EC$50 (बहुलक-नोट्-मध्ये अपि संक्रमणं भवति), EC$100 च सन्ति एतेषु नोट्-पत्रेषु तेषां डिजाइन-मध्ये उल्लेखनीयाः स्थानीय-आकृतयः अथवा स्थलचिह्नानि चित्रितानि सन्ति । इदं महत्त्वपूर्णं यत् अमेरिकी-डॉलरस्य अल्पमात्रायां वहनं कुर्वन् उत्तर-अमेरिका-देशेन सह सामीप्यस्य आर्थिकसम्बन्धस्य च कारणेन द्वीपराष्ट्रे पर्यटकानाम् अथवा रिसोर्ट्-स्थानानां भोजनं प्रदातुं केभ्यः व्यवसायेभ्यः स्वीकृतं भवितुम् अर्हति तथापि मुख्यतया सेण्ट् किट्स् तथा नेविस् इत्येतयोः अन्तः दैनन्दिनव्यवहारार्थं पूर्वीयकैरिबियन-डॉलरस्य उपयोगं कर्तुं सल्लाहः दत्तः अस्ति । एटीएम-इत्येतत् द्वयोः द्वीपयोः प्रमुखनगरेषु सहजतया प्राप्यते – St.Kitts & Nevis – येन आगन्तुकानां कृते वीजा अथवा मास्टरकार्ड-प्रवेश-कार्डैः सह प्रत्यक्षतया स्वस्य सामान्य-बैङ्क-खाते-व्यवहारैः सह सम्बद्धाः प्रायः घण्टा-घण्टा नियमित-बैङ्क-घण्टाभ्यः बहिः नकद-धनस्य आवश्यकतां विद्यमानानाम् आगन्तुकानां समायोजनं भवति ।emphasize
विनिमय दर
सेण्ट् किट्स् एण्ड् नेविस् इत्यस्य कानूनी मुद्रा पूर्वी कैरिबियन डॉलर (XCD) अस्ति । प्रमुखविश्वमुद्राभिः सह विनिमयदरस्य विषये अत्र केचन अनुमानितदराः (फेब्रुवरी २०२२ यावत्) सन्ति । १ अमेरिकी डॉलर (USD) = २.७० पूर्वी कैरिबियन डॉलर (XCD) १ यूरो (EUR) = ३.२० पूर्वी कैरिबियन डॉलर (XCD) २. १ ब्रिटिश पाउण्ड् (GBP) = ३.७५ पूर्वी कैरिबियन डॉलर (XCD) २. कृपया ज्ञातव्यं यत् विनिमयदरेषु उतार-चढावः भवितुम् अर्हति, अतः यदि भवन्तः सटीकसूचनाः आवश्यकाः सन्ति तर्हि अद्यतनदराणां कृते स्वस्य बैंकेन वा विश्वसनीयवित्तीयस्रोतेन वा पृच्छितुं सर्वदा उत्तमः विचारः भवति।
महत्त्वपूर्ण अवकाश दिवस
सेण्ट् किट्स् एण्ड् नेविस् इति लघुद्वीपराष्ट्रं कैरिबियनसागरे स्थितम् अस्ति । अस्मिन् देशे वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति येषु तस्य संस्कृतिः, इतिहासः, परम्परा च प्रकाश्यन्ते । सेण्ट् किट्स्-नेविस्-नगरयोः महत्त्वपूर्णेषु उत्सवेषु अन्यतमः कार्निवलः अस्ति । दिसम्बर-जनवरी-मासेषु आयोजितः कार्निवलः स्थानीयजनाः पर्यटकाः च रङ्गिणः परेडाः, जीवन्तवेषभूषाः, पारम्परिकसङ्गीतं, नृत्यं च द्रष्टुं आकर्षयति अस्मिन् उत्सवे आफ्रिका-यूरोपीय-प्रभावानाम् सांस्कृतिकसंलयनं प्रदर्शितं भवति यत् राष्ट्रस्य परिचयं स्वरूपयति । अन्यः उल्लेखनीयः उत्सवः राष्ट्रियनायकदिवसः अस्ति, यः प्रतिवर्षं सेप्टेम्बर्-मासस्य १६ दिनाङ्के भवति । अस्मिन् दिने राष्ट्रं स्वस्य विकासे प्रगते च महत्त्वपूर्णं योगदानं दत्तवन्तः नायकानां सम्मानं करोति । आयोजने सेण्ट् किट्स्, नेविस् इत्येतयोः द्वयोः द्वीपयोः ऐतिहासिकस्थलेषु समारोहाः सन्ति यत्र एतेषां राष्ट्रियव्यक्तिनां सम्मानार्थं भाषणं भवति । १९८३ तमे वर्षे सेण्ट् किट्स्-नेविस्-देशयोः ब्रिटिश-उपनिवेशशासनात् स्वातन्त्र्यं प्राप्तस्य स्मरणार्थं प्रतिवर्षं १९ सितम्बर् दिनाङ्के स्वातन्त्र्यदिवसः आचर्यते ।अस्मिन् दिने ध्वज-उत्थापन-समारोहाः, स्थानीय-प्रतिभा-प्रदर्शन-परेडाः, पारम्परिक-भोजन-कला-रूपेषु प्रकाशयन्तः सांस्कृतिक-प्रदर्शनीः इत्यादयः विविधाः क्रियाकलापाः भवन्ति गुड फ्राइडे इति महत्त्वपूर्णः ईसाई अवकाशः अस्ति यः सेण्ट् किट्स् एण्ड् नेविस् द्वीपद्वयेन ईस्टर-सप्ताहस्य समाप्तेः समये आचर्यते । अस्मिन् पवित्रे बाइबिले वर्णितस्य कलवरीपर्वते येशुमसीहस्य क्रूसे स्थापनस्य स्मरणं भवति। एते उत्सवाः सेण्ट् किट्स्-नेविस्-नगरयोः समृद्धविरासतां ज्ञापयन्ति, तथैव स्थानीयजनानाम् कृते स्वदेशस्य उपलब्धिषु गौरवं कृत्वा एकत्र आगन्तुं अवसरं अपि प्रददति एतेषु उत्सवेषु भवन्तः अस्मिन् सुन्दरे कैरिबियन-राष्ट्रे गच्छन्ति वा निवसन्ति वा, भवन्तः निःसंदेहं वर्णैः, संगीतैः, नृत्यप्रदर्शनैः च परिपूर्णं जीवन्तं वातावरणं अनुभविष्यन्ति यत् तत्र भवतः समयस्य स्थायिस्मृतयः त्यक्ष्यति |.
विदेशव्यापारस्य स्थितिः
सेण्ट् किट्स् एण्ड् नेविस् इति लघुद्वीपराष्ट्रं कैरिबियनक्षेत्रे स्थितम् अस्ति । सीमितप्राकृतिकसम्पदां, अल्पजनसंख्या च अस्ति, अयं देशः अर्थव्यवस्थां स्थापयितुं अन्तर्राष्ट्रीयव्यापारस्य उपरि बहुधा अवलम्बते । सेण्ट् किट्स्-नेविस्-नगरयोः मुख्यनिर्यातेषु यन्त्राणि, इलेक्ट्रॉनिकयन्त्राणि, इक्षुः, तम्बाकू, कपासः इत्यादयः कृषिजन्यपदार्थाः च सन्ति । तदतिरिक्तं देशः रसायनानि, औषधानि, निर्मितवस्तूनि च निर्यातयति । एते उत्पादाः मुख्यतया अमेरिका, कनाडा, यूनाइटेड् किङ्ग्डम्, समीपस्थेषु कैरिबियनराष्ट्रेषु इत्यादिषु देशेषु विक्रीयन्ते । अपरपक्षे सेण्ट् किट्स् एण्ड् नेविस्-देशः स्वस्य आन्तरिकमागधानां पूर्तये विस्तृतप्रकारस्य मालस्य आयातं करोति । देशे महत्त्वपूर्णतैलभण्डारस्य अभावात् ऊर्जायाः आवश्यकतायै पेट्रोलियमपदार्थाः प्रमुखाः आयाताः सन्ति । अन्येषु महत्त्वपूर्णेषु आयातेषु अनाजं मांसं च इत्यादीनि खाद्यपदार्थानि अपि च यन्त्राणि सन्ति । व्यापारिकसाझेदारानाम् दृष्ट्या : अन्तिमेषु वर्षेषु (२०२१ तः पूर्वं) सेण्ट् किट्स्-नेविस्-योः कुलव्यापारस्य प्रायः ४०% भागः तस्य समीपस्थैः CARICOM-देशैः (कैरिबियन-समुदाय) सह आसीत् अस्मिन् देशे कनाडा (कुलव्यापारस्य प्रायः १५%) अथवा चीनदेशः (कुलव्यापारस्य प्रायः ५%) इत्यादिभिः गैर-कैरिकॉम-राष्ट्रैः सह अपि व्यापारसम्बन्धः स्थापितः अस्ति अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनस्य अपि च सेण्ट् किट्स्-नेविस्-योः सकलराष्ट्रीयउत्पादयोः महत्त्वपूर्णं योगदानं दातुं पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति । पर्यटन-उद्योगः विदेशीयनिवेशान् आकर्षयति ये स्थानीयजनानाम् कृते रोजगारस्य अवसरान् सृजति आर्थिकवृद्धिं अधिकं समर्थयन्ति । तथापि,इदं ज्ञातव्यं यत् कोविड-१९ महामारीयाः कारणात् वैश्विकयात्रायां व्यत्ययस्य कारणात् सेण्ट् किट्स् एण्ड् नेविस् सहितं बहवः देशाः यात्रायां प्रतिबन्धं स्थापयन्ति येन तेषां पर्यटननिर्भर अर्थव्यवस्थायां दुष्टतया प्रभावः अभवत् येन समग्रतया अन्तर्राष्ट्रीयव्यापारे न्यूनता अभवत् निष्कर्षतः,सेण्ट् किट्स् एण्ड् नविस् मुक्त अर्थव्यवस्थायाः अभावेऽपि मुख्यतया स्वस्य कृषिजन्यपदार्थानाम् निर्यातार्थं बाह्यबाजारेषु निर्भरं भवति तथा च निर्मितवस्तूनाम् उपरि निर्भरं भवति तथा च घरेलुमागधानां पूर्तये आयातस्य उपरि बहुधा निर्भरं भवति।राष्ट्रं पोषणस्य पार्श्वे CARICOM-अन्तर्गतं प्रतिवेशिभिः सह साझेदारी कृत्वा सशक्तक्षेत्रीयसम्बन्धानां विकासे बलं ददाति ततः परं कूटनीतिकसम्बन्धाः अपि।
बाजार विकास सम्भावना
कैरिबियनदेशे स्थितस्य लघुद्वीपराष्ट्रस्य सेण्ट् किट्स् एण्ड् नेविस् इत्यस्य विदेशव्यापारविपण्यस्य विस्तारस्य महती सम्भावना अस्ति । प्रथमं पूर्वीयकैरिबियनदेशे सामरिकस्थानस्य लाभः देशस्य लाभः भवति । अयं व्यापककैरिबियनक्षेत्रस्य, एण्टिगुआ-बार्बुडा-देशयोः, सेण्ट्-लुसिया-डोमिनिका-देशयोः च प्रवेशद्वाररूपेण कार्यं करोति । एतत् सामीप्यम् व्यापारसाझेदारी-क्षेत्रीय-आर्थिक-एकीकरणस्य च अवसरान् प्रददाति । द्वितीयं, सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र लोकतान्त्रिकशासनव्यवस्थायाः सह स्थिरं राजनैतिकवातावरणं वर्तते । एतेन अन्तर्राष्ट्रीयनिवेशकानां विश्वासः प्राप्यते, विदेशीयव्यापारिणः देशे व्यापारसम्बन्धं स्थापयितुं प्रोत्साहयन्ति च । तदतिरिक्तं, एतत् एकं सुविकसितं कानूनीरूपरेखां गर्वयति यत् निष्पक्षव्यापारप्रथानां प्रचारं करोति, सम्भाव्यव्यापारसाझेदारानाम् आश्वासनं प्रदाति। अपि च, सेण्ट् किट्स् एण्ड् नेविस्-देशयोः सर्वकारः विदेशीयनिवेशं आकर्षयितुं उपक्रमेषु सक्रियरूपेण भागं गृह्णाति स्म । कृषिसदृशेभ्यः पारम्परिकक्षेत्रेभ्यः परं स्व अर्थव्यवस्थायाः विविधतां लक्ष्यं कृत्वा नीतयः कार्यान्विताः सन्ति । पर्यटन, सूचनाप्रौद्योगिकीसेवा, शिक्षासेवा,वित्तीयसेवा इत्यादिषु क्षेत्रेषु ध्यानं दत्तं चेत् तेषां निर्यातक्षमतायाः विस्तारार्थं नूतनाः मार्गाः प्रस्तुताः सन्ति। अपि च,देशः विभिन्नानां अन्तर्राष्ट्रीयसमझौतानां अन्तर्गतं तरजीहीबाजारपरिवेशस्य लाभं प्राप्नोति यथा CARICOM (Caribbean Community) Free Trade Agreement यत् सदस्यदेशेषु शुल्कं समाप्तं करोति वा न्यूनीकरोति वा।एतेषु सम्झौतेषु सक्रियभागीदारत्वेन,सेण्ट् किट्स् तथा नेविस् शुल्कस्य लाभं ग्रहीतुं शक्नुवन्ति- कनाडा-यूरोप-सदृशेषु बृहत्तरेषु विपण्येषु निःशुल्कं प्रवेशः,अन्यप्रतियोगिनां अपेक्षया तेषां धारं ददाति। तदतिरिक्तं,सेण्ट् किट्सस्य पर्यटन उद्योगः समृद्धः अस्ति।सुन्दरसमुद्रतटानां,विलासिता-रिसोर्ट-स्थानानां,तथा इको-पर्यटन-आकर्षणानां कृते प्रसिद्धः,इदं विश्वस्य आगन्तुकान् आकर्षयति।अस्य क्षेत्रस्य सफलवृद्धिः स्थानीयहस्तनिर्मितशिल्पानां,स्मारकीनां,तथा च निर्यातस्य द्वारं उद्घाटयति प्रामाणिक सांस्कृतिक उत्पादाः,स्वनिर्यातविकल्पान् विस्तृतं कुर्वन्ति। निष्कर्षतः,सेण्ट् किट्स् एण्ड् नेविस् इत्येतयोः विदेशव्यापारबाजारस्य विकासाय अपारं क्षमता अस्ति।अस्य लाभप्रदं भौगोलिकं स्थानं,स्थिरता, आशाजनकाः आर्थिकनीतयः,तथा प्राथमिकतापूर्णबाजारपरिवेषणं अनुकूलरूपेण योगदानं ददति।एतानां सामर्थ्यानां सदुपयोगं कृत्वा सामरिकप्रयत्नाः देशं अन्तर्राष्ट्रीयव्यापारसाझेदारीं सुदृढं कर्तुं समर्थं करिष्यन्ति, निर्यातक्षमतां वर्धयन्ति,आगामिषु वर्षेषु आर्थिकवृद्धिं च चालयन्ति।
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा सेण्ट् किट्स्-नेविस्-देशयोः विदेशव्यापारविपण्ये निर्यातार्थं मालवस्तुनां चयनस्य विषयः आगच्छति तदा उष्णविक्रयण-उत्पादानाम् अभिज्ञानार्थं अनेककारकाणां विचारस्य आवश्यकता वर्तते अत्र व्यापारिकवस्तूनाम् चयनार्थं केचन मार्गदर्शिकाः सन्ति । 1. बाजारमाङ्गम् : सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र उपभोक्तृणां स्थानीयप्राथमिकतानां आवश्यकतानां च अवगमनं कुर्वन्तु। केषां उत्पादानाम् अधिका माङ्गलिका अस्ति इति चिन्तयितुं विपण्यसंशोधनं कुर्वन्तु। 2. सांस्कृतिकसान्दर्भिकता : देशस्य सांस्कृतिकपक्षेषु परम्परेषु च विचारः करणीयः। तेषां जीवनशैल्याः, रुचिः, रीतिरिवाजैः च सह सङ्गताः उत्पादाः चिनुत । 3. पर्यटन उद्योगः : लोकप्रियपर्यटनस्थलत्वेन सेण्ट् किट्स्-नेविस्-नगरं गच्छन्तीनां पर्यटकानां कृते यथा हस्तशिल्पं, स्मृतिचिह्नं, स्थानीयकलाकृतिः, पारम्परिकवस्त्रं वा पूरयति इति उत्पादेषु ध्यानं दत्तव्यम् 4. प्राकृतिकसंसाधनम् : सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र उपलभ्यमानानां प्राकृतिकसंसाधनानाम् प्रचुरतायां उपयोगं कुर्वन्तु यथा समुद्रीभोजनं (मत्स्यं, लॉबस्टर), कृषिजन्यपदार्थाः (कदली, गन्ना), अथवा वनस्पतिसाराणां निर्मिताः जैविकप्रसाधनसामग्रीः। 5. पर्यावरण-अनुकूल-उत्पादाः : स्वास्थ्य-सचेत-उपभोक्तृभ्यः लक्ष्यं कृत्वा पुनःप्रयुक्तसामग्रीः अथवा जैविक-खाद्य-वस्तूनि इत्यादीनां पर्यावरण-अनुकूल-वस्तूनाम् चयनं कृत्वा स्थायित्वं प्रवर्धयन्तु। 6. आलाबाजाराः : विशिष्टबाजाराणां पहिचानं कुर्वन्तु यत्र अन्तरं वा अप्रयुक्तक्षमता वा भवति यथा उच्चशुद्धसम्पत्त्याः व्यक्तिं लक्ष्यं कृत्वा विलासितावस्तूनि अथवा कलाप्रेमिणां आकर्षकाणि अद्वितीयहस्तशिल्प/कलाकृतयः। 7. प्रतिस्पर्धात्मकलाभः : प्रतिस्पर्धात्मकधारयुक्तवस्तूनाम् चयनं कुर्वन् स्थानीयउद्योगानाम् रमनिर्माणं (Brimstone Hill Rum) अथवा वस्त्रनिर्माणे विशेषज्ञता (कैरेबियनकपासः) इत्यादीनां लाभं लभत। 8.व्यापारसमझौताः : सेण्ट् किट्स्-नेविस्-योः मध्ये कनाडा-सदृशैः अन्यैः राष्ट्रैः सह प्राधान्यव्यापारसम्झौतानां शोषणं कृत्वा तेषां सम्झौतानां अन्तर्गतं प्रार्थितवस्तूनाम् प्रस्तावः करणीयः। 9.प्रौद्योगिकी-सञ्चालित-उत्पादाः/सेवाः - आईटी-सेवा-आउटसोर्सिंग-क्षमता इत्यादीनां अभिनव-प्रौद्योगिकी-सञ्चालित-विकल्पानां चयनं अन्तर्राष्ट्रीय-बाजारेषु विकासस्य सम्भावनां दर्शयति यत्र बहिः-निर्मित-सॉफ्टवेयर-विकास-सेवाः महत्त्वपूर्णां भूमिकां निर्वहन्ति 10.स्थानीयनिर्मातृभिः/निर्मातृभिः सह साझेदारी- स्थानीयसंसाधनानाम् विशेषज्ञतायाः च संयोजनेन सहकार्यस्य माध्यमेन अद्वितीयं उत्पादं निर्मातुं स्थानीयनिर्मातृभिः वा निर्मातृभिः सह साझेदारीस्थापनम्। स्मर्यतां यत्, सेण्ट् किट्स् तथा नेविस् इत्यत्र सफलस्य अन्तर्राष्ट्रीयव्यापारव्यापारस्य निर्वाहार्थं बाजारस्य प्रवृत्तीनां नियमितनिरीक्षणं, उपभोक्तृप्रतिक्रिया, परिवर्तनशीलमागधायाः आधारेण उत्पादचयनस्य समायोजनं च महत्त्वपूर्णम् अस्ति।
ग्राहकलक्षणं वर्ज्यं च
कैरिबियन-देशे स्थितं लघु-द्वयद्वीप-राष्ट्रं सेण्ट् किट्स्-नेविस्-इत्यत्र केचन विशिष्टाः ग्राहक-लक्षणाः, उल्लेखनीयाः वर्जनाश्च सन्ति ग्राहकस्य लक्षणम् : १. 1. मैत्रीपूर्णता : सेण्ट् किट्स्-नेविस्-नगरयोः जनाः उष्ण-मैत्रीपूर्ण-स्वभावेन प्रसिद्धाः सन्ति । ते प्रायः ग्राहकानाम् अभिवादनं स्मितेन कुर्वन्ति, सुखदं वार्तालापं च कुर्वन्ति । 2. आदरणीयः : अस्मिन् देशे ग्राहकाः सम्मानस्य मूल्यं ददति। ते सामाजिकं आर्थिकं वा स्थितिं न कृत्वा गौरवेण व्यवहारं कुर्वन्ति इति प्रशंसन्ति । 3. आरामदायकगतिः : सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र समग्रं वातावरणं विरक्तं भवति, यत् द्वीपजीवनशैलीं प्रतिबिम्बयति । ग्राहकाः व्यावसायिकव्यवहारस्य अधिकं विरलं दृष्टिकोणं प्राधान्यं ददति। वर्जनाः : १. 1. अनुचितं परिधानम् : दुकानेषु अथवा सार्वजनिकस्थानेषु विशेषतः धार्मिकस्थलेषु गच्छन् विनयशीलं परिधानं कर्तुं महत्त्वपूर्णम् अस्ति। समुद्रतटः अथवा रिसोर्ट् इत्यादिभ्यः निर्दिष्टक्षेत्रेभ्यः बहिः वस्त्रस्य वा तरणवस्त्रस्य वा प्रकाशनं परिहर्तव्यम् । 2. वृद्धानां अनादरः : सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र वृद्धानां अनादरः वर्ज्यः इति मन्यते यतः समाजः वृद्धानां प्रज्ञायाः अनुभवस्य च गहनं मूल्यं ददाति। 3. व्यक्तिगतस्थानस्य आक्रमणम् : कस्यचित् व्यक्तिगतस्थाने आमन्त्रणं विना आक्रमणं अशिष्टं वा आक्रमणकारीं वा द्रष्टुं शक्यते । निष्कर्षतः, सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र ग्राहकाः मैत्रीं, आदरं, शिथिलगतिं च प्रशंसन्ति यदा तत्र व्यवसायैः वा सेवाप्रदातृभिः सह संवादं कुर्वन्ति तदा समुद्रतट/रिसॉर्ट इत्यादिविशिष्टक्षेत्रेभ्यः बहिः अनुचितपरिधानं, वृद्धानां प्रति अनादरं दर्शयन् इत्यादिषु सांस्कृतिकनिषेधेषु जागरूकाः भवितुं साहाय्यं करोति , अथवा आमन्त्रणं विना व्यक्तिगतस्थाने आक्रमणं करणं अपि परिहर्तव्यं यत् स्थानीयजनैः सह सकारात्मकं संवादं सुनिश्चितं भवति
सीमाशुल्क प्रबन्धन प्रणाली
सेण्ट् किट्स् एण्ड् नेविस् इति कैरिबियनदेशे स्थितः देशः, यत्र सेण्ट् किट्स् एण्ड् नेविस् इति द्वीपद्वयं भवति । अस्य सुन्दरस्य देशस्य भ्रमणकाले अस्य सीमाशुल्कविनियमानाम्, मार्गदर्शिकानां च विषये अवगतः भवितुं आवश्यकम् । सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र सीमाशुल्कप्रबन्धनव्यवस्थायाः उद्देश्यं निवासिनः आगन्तुकानां च सुरक्षां सुरक्षां च सुनिश्चितं कर्तुं वर्तते । आगमनसमये सर्वेषां यात्रिकाणां कृते देशे आनीतं किमपि मालं घोषयितुं शक्यते, यत्र $१०,००० पूर्वीयकैरिबियन-डॉलर् (XCD) अधिकं मुद्रा अपि अस्ति । अग्निबाणं, अवैधमादकद्रव्याणि, नकलीवस्तूनि वा इत्यादीनि कतिपयानि वस्तूनि कठोररूपेण निषिद्धानि सन्ति । इदं महत्त्वपूर्णं यत् ताजाः फलानि, शाकानि, वनस्पतयः इत्यादीनां कृषिजन्यपदार्थानाम् कीटानां वा रोगानाञ्च चिन्तायाः कारणात् प्रवेशार्थं विशिष्टानुज्ञापत्रस्य आवश्यकता भवितुम् अर्हति अतः समुचितदस्तावेजं विना कस्यापि कृषिवस्तूनाम् आनेतुं प्रशस्तम् । यात्रिकाणां कृते पासपोर्ट् इत्यादीनि वैधयात्रादस्तावेजानि वा अन्ये मान्यताप्राप्ताः परिचयपत्राणि अपि वहितुं आवश्यकाः सन्ति । एतानि दस्तावेजानि आगमनसमये आप्रवासनाधिकारिभिः परीक्षितानि भविष्यन्ति। सेण्ट् किट्स्-नेविस्-नगरात् प्रस्थाय आगन्तुकाः स्ववासकाले क्रीतानाम् कतिपयानां वस्तूनाम् शुल्कमुक्तभत्तां प्राप्नुवन्ति । आवश्यकतानुसारं क्रयणस्य प्रमाणार्थं रसीदानि स्थापयितुं शस्यते। तदतिरिक्तं, समुचितप्राधिकरणं विना स्थानीयसांस्कृतिकवस्तूनाम् ऐतिहासिकवस्तूनाम् वा देशात् बहिः निर्यातस्य प्रतिबन्धाः भवितुम् अर्हन्ति । सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र सीमाशुल्क-नाकास्थानेषु सुचारु-प्रक्रिया सुनिश्चित्य : 1. यात्रायाः पूर्वं सीमाशुल्कविनियमैः परिचिताः भवन्तु। 2. देशे आनीतं सर्वं मालम् प्रामाणिकतया घोषयन्तु। 3. अग्निबाणं वा अवैधमादकद्रव्याणि वा इत्यादीनि निषिद्धवस्तूनि वहनं परिहरन्तु। 4. कृषिजन्यपदार्थानाम् आनयनार्थं आवश्यकतानुसारं अनुज्ञापत्रं प्राप्नुवन्तु। 5. यात्रादस्तावेजाः सर्वदा हस्ते एव स्थापयन्तु। 6. भवतः वाससमये कृतस्य शुल्कमुक्तक्रयणस्य रसीदानि धारयन्तु। 7. समुचितं प्राधिकरणं विना सांस्कृतिककलाकृतीनां निर्यातस्य प्रयासं न कुर्वन्तु। सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र तेषां सीमाशुल्क-निरीक्षणस्थानानां माध्यमेन प्रवेशे वा निर्गमने वा एतेषां मार्गदर्शिकानां पालनेन भवान् स्थानीयाधिकारिभिः सह किमपि अनावश्यकजटिलतां परिहरन् स्वस्य भ्रमणस्य आनन्दं लब्धुं शक्नोति।
आयातकरनीतयः
सेण्ट् किट्स् एण्ड् नेविस्-सङ्घः कैरिबियन-देशे स्थितं लघुद्वीपराष्ट्रम् अस्ति । देशः देशे आगच्छन्तः मालस्य विषये विशिष्टा आयातकरनीतिम् अनुसरति । सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र २०१० तमे वर्षात् मूल्यवर्धितकर (VAT) प्रणाली कार्यान्विता अस्ति ।देशे आयातितानां अधिकांशवस्तूनाम् सेवानां च कृते वैट् प्रवर्तते वैट् इत्यस्य मानकदरः १७% इति निर्धारितः भवति, यत् आयातितवस्तूनाम् मूल्ये योजितं भवति । वैट् इत्यस्य अतिरिक्तं सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र कतिपयेषु आयातितवस्तूनाम् सीमाशुल्कं अपि भवति । आयातितस्य उत्पादस्य प्रकारस्य आधारेण एते शुल्काः भिन्नाः भवन्ति । यथा मद्यं, तम्बाकू-उत्पादं, मोटरवाहनं, फर्निचरं, इलेक्ट्रॉनिक्सं, वस्त्रम् इत्यादीनि वस्तूनि विशिष्टशुल्कदराणि सन्ति । सीमाशुल्कस्य दराः ०% तः ८०% तः अधिकं यावत् भवन्ति, यत्र सामान्यतया विलासिनीवस्तूनाम् अथवा मालस्य उपरि अधिकानि दराः प्रयुक्ताः येषां स्थानीयरूपेण उत्पादनं कर्तुं शक्यते । एतेषु दरेषु अन्यैः देशैः सह सर्वकारीयविनियमानाम् अथवा व्यापारसम्झौतानां अनुसारं समये समये परिवर्तनं भवितुम् अर्हति । उल्लेखनीयं यत् सेण्ट् किट्स् एण्ड् नेविस् अपि विशिष्टमापदण्डानाम् अथवा परिस्थितीनां आधारेण कतिपयेषु आयातितेषु उत्पादेषु विविधानि छूटं वा रियायतं वा प्रदाति। यथा, बीजं वा उर्वरकं वा इत्यादयः कृषिनिवेशाः स्थानीयकृषेः समर्थनार्थं प्रयत्नस्य भागरूपेण न्यूनशुल्कदराणां वा छूटस्य वा योग्यतां प्राप्नुवन्ति। सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र मालस्य आयाताय व्यक्तिनां वा व्यवसायानां वा प्रवेशस्थाने स्वस्य आयातितानां उत्पादानाम् सटीकघोषणं कृत्वा तदनुसारं किमपि प्रयोज्यकरं वा शुल्कं वा दातुं सीमाशुल्कविनियमानाम् अनुपालनस्य आवश्यकता वर्तते।
निर्यातकरनीतयः
कैरिबियनदेशे स्थितं लघुद्वीपराष्ट्रं सेण्ट् किट्स् एण्ड् नेविस् इति संघः स्वस्य निर्यातवस्तूनाम् उपरि करनीतिं कार्यान्वयति । देशः मुख्यतया राजस्वसृजनार्थं कृषिजन्यपदार्थानाम्, निर्माणोद्योगस्य, पर्यटनस्य च उपरि अवलम्बते । सेण्ट् किट्स्, नेविस् च अन्येषां बहूनां देशानाम् इव निर्यातितवस्तूनाम् उपरि करं गृह्णाति, येन घरेलु-आर्थिकवृद्धिः वर्धते । निर्यातितस्य उत्पादस्य प्रकारस्य आधारेण विशिष्टकरदराणि भिन्नानि भवन्ति । इक्षुः, कदलीफलं, शाकं च इत्यादीनां कृषिनिर्यातानां कृते केचन करपरिपाटाः भवन्ति । तदतिरिक्तं देशे उत्पादितानां निर्मितवस्तूनाम् अपि निर्यातशुल्कस्य सामना भवति । एतेषु वस्त्राणि, वस्त्रवस्तूनि, इलेक्ट्रॉनिक्सः, यन्त्राणि च सन्ति । एतेषां उपायानां उद्देश्यं स्थानीयनिर्मातृभ्यः उच्चगुणवत्तायुक्तानां उत्पादानाम् निर्माणे ध्यानं दातुं प्रोत्साहनं प्रदातुं वर्तते ये स्थानीयतया अन्तर्राष्ट्रीयतया च प्रतिस्पर्धां कर्तुं शक्नुवन्ति। परन्तु एतत् ज्ञातव्यं यत् सेण्ट् किट्स् एण्ड् नेविस् इत्यनेन निर्यातस्य अपि प्रवर्धनार्थं अनेकाः अनुकूलनीतयः कार्यान्विताः सन्ति । निर्यातक्रियासु संलग्नव्यापाराणां प्रोत्साहनार्थं केषाञ्चन विशिष्टानां उत्पादानाम् शुल्कमुक्तप्रवेशः अथवा न्यूनीकृतशुल्कं वा सर्वकारः प्रदाति । अपि च, देशे अन्यैः राष्ट्रैः सह विविधाः व्यापारसम्झौताः कृताः येन तस्य निर्यातक्षेत्रस्य विकासः अधिकं सुलभः भवति । एतेषु सम्झौतेषु प्रायः सहभागिदेशानां मध्ये आयातशुल्कस्य न्यूनीकरणं वा समाप्तीकरणं वा भवति । निष्कर्षतः, सेण्ट् किट्स् एण्ड् नेविस् निर्यातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्न-भिन्न-कर-दरैः सह स्वस्य निर्यातित-वस्तूनाम् उपरि कर-नीतिं कार्यान्वयति: कृषि-अथवा निर्मित-वस्तूनाम्। परन्तु निर्यातक्षेत्रस्य विकासं प्रवर्धयितुं अन्यैः देशैः सह शुल्कमुक्तप्रवेशः, व्यापारसम्झौताः इत्यादीनि अनेकानि अनुकूलनीतयः अपि सर्वकारेण प्रवर्तन्ते
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
सेण्ट् किट्स् एण्ड् नेविस् इति कैरिबियनक्षेत्रे स्थितं लघु द्वयद्वीपीयं राष्ट्रम् अस्ति । अस्य निर्यातस्य विविधक्षेत्राणि योगदानं ददति इति विविधा अर्थव्यवस्था अस्ति । निर्यातस्य गुणवत्तां अनुपालनं च सुनिश्चित्य देशः निर्यातप्रमाणीकरणव्यवस्थां चालयति । सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र निर्यातप्रमाणीकरणप्रक्रियायां अनेकाः पदानि सन्ति । प्रथमं निर्यातकानां कृते स्वस्य उत्पादानाम् अभिज्ञानं करणीयम्, तेषां विषये प्रवर्तमानाः विशिष्टाः नियमाः अवगन्तुं च आवश्यकम् । ततः, एतेषां मालस्य निर्यातार्थं आवश्यकानि दस्तावेजानि अनुज्ञापत्राणि च अवश्यं प्राप्तव्यानि । अस्याः प्रक्रियायाः एकः महत्त्वपूर्णः पक्षः उत्पत्तिप्रमाणपत्रं (CO) प्राप्तुं भवति । एतत् दस्तावेजं सत्यापयति यत् निर्यातिताः मालाः सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र उत्पादिताः, निर्मिताः, संसाधिताः वा सन्ति । अन्तर्राष्ट्रीयव्यापारे सीमाशुल्कप्रयोजनार्थं सीओ उत्पत्तिप्रमाणरूपेण कार्यं करोति । तदतिरिक्तं विशिष्टोद्योगानाम् अथवा उत्पादवर्गाणां प्रकृतेः आधारेण अतिरिक्तप्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति । उदाहरणार्थं कृषिउत्पादानाम् आयातकदेशैः निर्धारितवनस्पतिस्वास्थ्यमानकानां अनुपालनस्य पुष्टिं कुर्वन्तः पादपस्वच्छताप्रमाणपत्राणां आवश्यकता भवितुम् अर्हति । तथैव कतिपयेषु खाद्यपदार्थेषु खाद्यसुरक्षाविनियमानाम् अनुपालनं प्रदर्शयन्तः स्वच्छताप्रमाणपत्राणां आवश्यकता भवितुम् अर्हति । व्यापारस्य सुविधायै निर्यातकानां कृते एतासां आवश्यकतानां मार्गदर्शने सहायतां कर्तुं सेण्ट् किट्स् एण्ड् नेविस् इत्यनेन एतानि प्रमाणपत्राणि निर्गन्तुं उत्तरदायी विविधाः सर्वकारीयसंस्थाः स्थापिताः एताः एजेन्सीः निर्यातकैः सह निकटतया कार्यं कुर्वन्ति यत् निर्यातस्य पूर्वं सर्वाणि आवश्यकानि दस्तावेजानि प्राप्तानि भवन्ति इति सुनिश्चितं कुर्वन्ति । सारांशेन, सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र निर्यातप्रमाणीकरणप्रणाली अस्ति यस्याः निर्यातकानां कृते स्वस्य मालस्य प्रकृतेः आधारेण उत्पत्तिप्रमाणपत्रम् इत्यादीनि समुचितदस्तावेजानि अथवा पादपस्वच्छता अथवा स्वच्छताप्रमाणपत्राणि इत्यादीनि उत्पादविशिष्टप्रमाणपत्राणि प्राप्तुं आवश्यकानि सन्ति एतासां आवश्यकतानां पालनेन अस्मात् देशस्य निर्यातकाः विदेशेषु अनुकूलविपण्यप्रवेशं प्राप्य स्वनिर्यातः अन्तर्राष्ट्रीयमानकानां पूर्तिं सुनिश्चितं कर्तुं शक्नुवन्ति ।
अनुशंसित रसद
सेण्ट् किट्स् एण्ड् नेविस् इति आधिकारिकतया फेडरेशन आफ् सेण्ट् किट्स् एण्ड् नेविस् इति नाम्ना प्रसिद्धं कैरिबियन-देशे स्थितं लघुद्वीपराष्ट्रम् अस्ति । आकारस्य अभावेऽपि अस्य सुविकसिता रसदव्यवस्था अस्ति या मालस्य कुशलपरिवहनं सुनिश्चितं करोति । यदा सेण्ट् किट्स्-नेविस्-नगरयोः मालवाहनस्य विषयः आगच्छति तदा तत्र अनेके विकल्पाः उपलभ्यन्ते । देशस्य द्वौ प्रमुखौ बन्दरगाहौ स्तः : सेण्ट् किट्स्-नगरस्य बास्सेटेर्-बन्दरगाहः, नेविस्-नगरस्य चार्ल्सटाउन-बन्दरगाहः च । एते बन्दरगाहाः मालवाहनस्य कृते महत्त्वपूर्णप्रवेशबिन्दुरूपेण कार्यं कुर्वन्ति । अन्तर्राष्ट्रीय-वाहनानां कृते सामान्यतया सेण्ट् किट्स्-नेविस्-देशयोः मालवाहनार्थं विमानमालवाहनस्य उपयोगः भवति । सेण्ट् किट्स्-नगरस्य बासेटेर्-नगरे स्थितं रोबर्ट् ल्लेवेलिन् ब्रैडशॉ-अन्तर्राष्ट्रीयविमानस्थानकं यात्रिकाणां मालवाहकविमानयानानां च संचालनं करोति । अत्र विविधप्रकारस्य मालवाहकविमानस्य स्थापनं भवति । लघुसङ्कुलं वा दस्तावेजं वा प्रेषयति सति DHL अथवा FedEx इत्यादीनि कूरियरसेवाः विश्वसनीयविकल्पाः सन्ति । एताः कम्पनयः अनुसरणक्षमतायुक्ताः द्वारे द्वारे वितरणसेवाः प्रदास्यन्ति । विमानमालवाहनसेवानां, कूरियरसेवानां च अतिरिक्तं समुद्रीमालवाहनं सेण्ट् किट्स्-नेविस्-देशयोः मालवाहनस्य अन्यः लोकप्रियः उपायः अस्ति । अनेकाः जहाजकम्पनयः प्वेर्टोरिकोदेशस्य मियामी अथवा सैन् जुआन् इत्यादिभ्यः प्रमुखव्यापारकेन्द्रेभ्यः देशस्य बन्दरगाहेभ्यः नियमितरूपेण कंटेनरसेवाः संचालयन्ति । आयातकाः एतेभ्यः जहाजकम्पनीभ्यः प्रत्यक्षतया सम्पर्कं कर्तुं शक्नुवन्ति अथवा रसदव्यवस्थासु सहायार्थं कैरिबियनमार्गेषु विशेषज्ञतां प्राप्तस्य मालवाहकस्य उपयोगं कर्तुं शक्नुवन्ति। सेण्ट् किट्स्, नेविस् इत्यादिषु कस्मिन् अपि देशे मालस्य आयातस्य सीमाशुल्कनिष्कासनप्रक्रिया अत्यावश्यकः भागः अस्ति । आयातकाः स्ववस्तूनि निर्यातयितुं पूर्वं सर्वेषां प्रासंगिकानां सीमाशुल्कविनियमानाम् अनुपालनं कुर्वन्ति इति सुनिश्चितं कुर्वन्तु। मालस्य आगमनसमये शुल्कं करं च भवति यत् आयातकेन वा प्रेषकेन वा दातव्यम् । सीमाशुल्कनिष्कासनप्रक्रियायाः त्वरिततायै आयातकाः अनुज्ञापत्रधारिणः सीमाशुल्कदलालान् नियोजयितुं विचारयितुं शक्नुवन्ति येषां स्थानीयशुल्कावश्यकतानां माध्यमेन मार्गदर्शने विशेषज्ञता वर्तते। निष्कर्षतः, सेण्ट् किट्स् एण्ड् नेविस्-देशं प्रति मालं प्रेषयितुं इच्छन्तीनां व्यक्तिनां बहुविधाः रसदविकल्पाः उपलभ्यन्ते - यत्र रॉबर्ट् ल्लेवेलिन् ब्रैडशॉ अन्तर्राष्ट्रीयविमानस्थानकद्वारा विमानमालवाहनं, लघुपैकेजानां कृते डीएचएल अथवा फेडएक्स इत्यादीनां कूरियरसेवानां, कंटेनरसेवाप्रदातृणां प्रमुखनौकायानकम्पनीनां माध्यमेन समुद्रीमालवाहनं च सन्ति . अनुज्ञापत्रधारिणां सीमाशुल्कदलानां सहायतां प्राप्तुं सुचारुरूपेण सीमाशुल्कनिष्कासनं सुनिश्चित्य साहाय्यं कर्तुं शक्यते।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

सेण्ट् किट्स् एण्ड् नेविस् इति कैरिबियन-देशे स्थितं लघुद्वीपराष्ट्रम् अस्ति, यत् सुन्दरसमुद्रतटैः, लसत्-प्रदेशैः च प्रसिद्धम् अस्ति । आकारस्य अभावेऽपि देशः अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेतारः आकर्षयितुं व्यापाराय विविधानि मार्गाणि विकसितुं च सफलः अभवत् । तदतिरिक्तं देशे कतिपयानि उल्लेखनीयप्रदर्शनानि सन्ति । सेण्ट् किट्स्-नेविस्-नगरयोः प्रमुखेषु अन्तर्राष्ट्रीयक्रयणमार्गेषु अन्यतमः पर्यटनस्य माध्यमेन अस्ति । देशः स्वस्य अर्थव्यवस्थायाः चालनार्थं अस्मिन् क्षेत्रे बहुधा अवलम्बते । लोकप्रियपर्यटनस्थलत्वेन अयं विश्वस्य सर्वेभ्यः आगन्तुकान् आकर्षयति ये स्ववासकाले विविधव्यापारिकक्रियासु प्रवर्तन्ते । एतेन स्थानीयव्यापारिणां कृते अन्तर्राष्ट्रीयक्रेतृभ्यः स्वस्य उत्पादानाम् सेवानां च प्रदर्शनस्य अवसरः प्राप्यते । अन्तर्राष्ट्रीयक्रेतृणां कृते अन्यः महत्त्वपूर्णः मार्गः कृषिव्यापारस्य माध्यमेन अस्ति । सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र कृषिक्षेत्रं भवति यत्र इक्षुः, तम्बाकू, कपासः, फलानि, शाकानि च इत्यादीनि वस्तूनि उत्पाद्यन्ते । एतानि उत्पादनानि विश्वस्य विभिन्नदेशेषु निर्यातयन्ति । एतेषु वस्तुषु रुचिं विद्यमानाः अन्तर्राष्ट्रीयक्रेतारः स्थानीयकृषकैः सह प्रत्यक्षसम्बन्धं स्थापयितुं वा निर्यातकम्पनीभिः सह कार्यं कर्तुं वा शक्नुवन्ति । प्रदर्शनीनां व्यापारप्रदर्शनानां च दृष्ट्या सेण्ट् किट्स्-नगरे वर्षे पूर्णे कतिपयानि उल्लेखनीय-कार्यक्रमाः भवन्ति यत्र अन्तर्राष्ट्रीयक्रेतृभ्यः स्थानीयविक्रेतृभिः सह सम्बद्धतायाः अवसरः भवति एतादृशः एकः कार्यक्रमः "द सेण्ट् किट्स् म्यूजिक फेस्टिवल" अस्ति, यत्र स्थानीयतया अन्तर्राष्ट्रीयतया च विविधविधाभ्यः कलाकाराः एकत्र आनयन्ति । अयं कार्यक्रमः न केवलं सङ्गीतप्रतिभां प्रदर्शयति अपितु कलाशिल्पं वा खाद्यपदार्थान् वा विक्रयमाणानां विक्रेतृणां कृते मञ्चरूपेण अपि कार्यं करोति । तदतिरिक्तं नेविस्द्वीपे प्रतिवर्षं आयोजिता अन्यत् प्रमुखं प्रदर्शनं "नेविस् आममहोत्सवम्" अस्ति । आमः नेविस्-नगरस्य प्राथमिककृषिनिर्यातेषु अन्यतमः अस्ति; अतः अयं उत्सवः अस्य उष्णकटिबंधीयफलस्य उत्सवं कृत्वा स्वादनं, स्थानीयपाकशास्त्रज्ञैः निर्मिताः आम-प्रेरितव्यञ्जनानि, लाइव-संगीत-प्रदर्शनानि, सांस्कृतिकप्रदर्शनानि च तथा च प्रतिभाशालिभिः स्थानीयजनैः निर्मितानाम् अन्येषां हस्तनिर्मितानां शिल्प-वस्तूनाम् प्रदर्शनं कृत्वा पाक-प्रतियोगितानां प्रस्तावः क्रियते अपि च, 'Taste of St.Kitts', यत् प्रत्येकं सितम्बरमासे भवति, आगन्तुकानां कृते विविधव्यञ्जनानां खाद्यनमूनानां सरणीं प्रदाति तथा च स्थानीयभोजनागारानाम् खाद्यव्यापाराणां च कृते ग्राहकानाम् आकर्षणस्य अवसराः प्रदाति, यत्र अन्तर्राष्ट्रीयक्रेतारः अपि सन्ति ये अद्वितीयमसालेषु रुचिं लभन्ते तथा च स्वादाः प्रस्तुताः। समग्रतया लघु आकारस्य अभावेऽपि सेण्ट् किट्स् एण्ड् नेविस् अन्तर्राष्ट्रीयक्रेतृणां कृते विविधानि मार्गाणि स्थापयितुं सफलाः अभवन् । एतेषु पर्यटनं, कृषिव्यापारः, तथैव स्थानीयोत्पादानाम् प्रदर्शनानि, व्यापारप्रदर्शनानि च सन्ति । एते मार्गाः स्थानीयजनानाम् विदेशीयानां च व्यवसायानां कृते सम्बद्धतां प्राप्तुं, व्यापारक्रियाकलापं कर्तुं, देशस्य आर्थिकवृद्धौ योगदानं दातुं च अवसरान् प्रददति
सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र सर्वाधिकं प्रयुक्तानि अन्वेषणयन्त्राणि सन्ति- 1. गूगल - विश्वे सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रं गूगलः सर्वप्रकारस्य सूचनानां व्यापकं अन्वेषणपरिणामं प्रदाति। जालपुटम् : www.google.com 2. Bing - Microsoft द्वारा विकसितं Bing गूगलस्य सदृशं अन्वेषणपरिणामं प्रदाति तथा च चित्रं, विडियो अन्वेषणम् इत्यादीनि विशेषतानि अपि समाविष्टानि सन्ति । जालपुटम् : www.bing.com 3. याहू - याहू अन्यत् प्रसिद्धं अन्वेषणयन्त्रं यत् जालसन्धानं, वार्ता, वित्तं, ईमेल, इत्यादीनि सेवानां श्रेणीं प्रदाति। जालपुटम् : www.yahoo.com 4. DuckDuckGo - उपयोक्तृगोपनीयताविशेषतानां कृते प्रसिद्धः DuckDuckGo विश्वसनीयसन्धानपरिणामान् प्रदातुं व्यक्तिगतसूचनाः न निरीक्षते अथवा व्यक्तिगतविज्ञापनं न प्रदर्शयति। वेबसाइटः www.duckduckgo.com इति 5. Yandex - Yandex इति रूसी-आधारितं अन्वेषणयन्त्रम् अस्ति यत् आङ्ग्लसहितैः बहुभाषासु स्थानीयकृतं अन्वेषणं प्रदाति तथा च अन्येषां मध्ये नक्शाः, ईमेल-सुविधाः इत्यादीनि विविधानि अतिरिक्तसेवानि प्रदाति। जालपुटम् : www.yandex.com 6. Startpage - गोपनीयतासंरक्षणस्य दृष्ट्या DuckDuckGo इत्यस्य सदृशं Startpage अपि Google-सञ्चालित-अन्वेषण-परिणामान् प्रदाति, तथा च उपयोक्तुः अनामत्वं सुनिश्चितं करोति । जालपुटम् : www.startpage.com 7. इकोसिया – इकोसिया एकः पर्यावरण-अनुकूलः अन्वेषणयन्त्रः अस्ति यः स्वस्य लाभस्य उपयोगं विश्वे वृक्षान् रोपयितुं करोति तथा च Bing द्वारा संचालितं विश्वसनीयं जालसन्धानं प्रदाति। जालपुटम् : www.ecosia.org एते सेण्ट् किट्स् तथा नेविस् इत्यत्र केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति येषां प्रवेशं उपयोक्तारः उपरि उल्लिखितानां स्वस्वजालस्थलानां माध्यमेन अन्तर्जालस्य इष्टसूचनाः कुशलतया अन्वेष्टुं शक्नुवन्ति

प्रमुख पीता पृष्ठ

सेण्ट् किट्स् एण्ड् नेविस् इति लघुद्वीपराष्ट्रं कैरिबियनसागरे स्थितम् अस्ति । लघुदेशः अस्ति चेदपि केचन प्रमुखाः पीतपृष्ठनिर्देशिकाः सन्ति ये द्वीपेषु विविधाः सेवाः, व्यवसायाः च अन्वेष्टुं साहाय्यं कर्तुं शक्नुवन्ति । 1. सेण्ट् किट्स्-नेविस् पीतपृष्ठानि : सेण्ट् किट्स्-नेविस्-देशयोः मुख्यपीतपृष्ठनिर्देशिकासु एकः सेण्ट् किट्स्-नेविस् पीतपृष्ठानि इति । एतत् विभिन्नक्षेत्रेषु व्यवसायानां कृते सम्पर्कसूचनाः प्रदाति, यथा भोजनालयाः, होटलानि, स्वास्थ्यसेवाप्रदातारः, व्यावसायिकसेवाः, इत्यादीनि च । जालपुटम् : https://www.yellowpages.sknvibes.com 2. SKN Business Directory: SKN Business Directory Saint Kitts and Nevis इत्यत्र व्यवसायान् अन्वेष्टुं अन्यः विश्वसनीयः स्रोतः अस्ति। एतत् स्थानीयकम्पनीनां व्यापकसूचीं तेषां सम्पर्कविवरणसहितं उद्योगानुसारं वर्गीकृतं च प्रदाति । जालपुटम् : https://www.sknbusinessdirectory.com 3. कैरिबसीक् : कैरिबसीक् कैरिबियनदेशानां पर्यटनस्य व्यापारस्य च अवसरानां प्रचारार्थं समर्पिता एकः ऑनलाइननिर्देशिका अस्ति। सेण्ट् किट्स् तथा नेविस् इत्येतयोः विषये सामान्यसूचनायाः अतिरिक्तं द्वीपेषु संचालितानाम् विभिन्नानां व्यवसायानां सूचीं कृत्वा पीतपृष्ठनिर्देशिका अपि अन्तर्भवति । वेबसाइटः https://www.caribseek.com/सेण्ट्_किट्स्_एण्ड्_नेविस्/yp/ 4. St.Kitts GoldenPages: St.Kitts GoldenPages एकस्याः विस्तृतस्य ऑनलाइनव्यापारनिर्देशिकायाः ​​रूपेण कार्यं करोति यत्र खुदरा, उपयोगिता, यात्रा एजेन्सी, व्यावसायिकसेवा इत्यादीनां सहितं विविधक्षेत्रेषु संचालितकम्पनीनां विस्तृतसम्पर्कसूचना प्रदाति। वेबसाइटः:https://stkittsgoldenpages.com/ एतानि पीतपृष्ठनिर्देशिकाः भवन्तं Saint Kitts and Nevis इत्यत्र गच्छन् वा निवसन् वा प्रासंगिकव्यापारान् वा सेवान् वा अन्वेष्टुं सहायतां कर्तुं अर्हन्ति। कृपया ज्ञातव्यं यत् एतेषु जालपुटेषु कालान्तरे तत्तत्प्रशासकैः कृतस्य अद्यतनस्य आधारेण भिन्नाः विन्यासाः वा विशेषताः वा भवितुम् अर्हन्ति; अतः यदि विशिष्टवर्गाः कस्मिन् अपि क्षणे तेषां मुखपृष्ठे स्पष्टतया लेबलं न प्राप्नुवन्ति तर्हि प्रासंगिककीवर्डस्य उपयोगेन अन्वेषणं सल्लाहः । अद्यतनसूचनाः सुनिश्चित्य सूचीकृतैः व्यवसायैः सह प्रत्यक्षतया सूचनायाः सम्पर्कविवरणानां च सटीकता सत्यापयितुं सर्वदा अनुशंसितम् अस्ति।

प्रमुख वाणिज्य मञ्च

सेण्ट् किट्स्-नेविस्-सङ्घः कैरिबियन-देशे स्थितः लघुदेशः अस्ति । यद्यपि बृहत्तरराष्ट्राणां इव ई-वाणिज्यमञ्चानां विशालः सङ्ग्रहः अत्र न स्यात् तथापि अद्यापि कतिचन प्रमुखमञ्चाः सन्ति ये जनसंख्यायाः सेवां कुर्वन्ति । अत्र सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र केचन मुख्याः ई-वाणिज्यमञ्चाः सन्ति । 1. ShopSKN (https://www.shopskn.com): ShopSKN एकः ऑनलाइन मार्केटप्लेस् अस्ति यः सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र विक्रयणार्थं उत्पादानाम् सेवानां च विस्तृतश्रेणीं प्रदाति। एतत् ग्राहकानाम् कृते इलेक्ट्रॉनिक्स, फैशन, गृहोपकरणं, सौन्दर्यसामग्री, इत्यादीनि विविधानि वर्गाणि प्रदाति । 2. कूलमार्केट् (https://www.coolmarket.com/skn): कूलमार्केट् अन्यत् महत्त्वपूर्णं ई-वाणिज्यमञ्चम् अस्ति यत् सेण्ट् किट्स् तथा नेविस् इत्येतयोः सेवां करोति। एतत् वस्त्रं, इलेक्ट्रॉनिक्सं, गृहवस्तूनि, पुस्तकानि, इत्यादीनि विविधवर्गेषु विभिन्नविक्रेतृणां उत्पादानाम् विस्तृतं चयनं प्रदाति 3. कैरेबियन ई-शॉपिङ्ग् (https://caribbeane-shopping.com/): यद्यपि केवलं सेण्ट् किट्स् एण्ड् नेविस् इत्येतयोः कृते विशिष्टं नास्ति तथापि कैरिबियन ई-शॉपिङ्ग् सेण्ट् किट्स् एण्ड् नेविस् सहितं सम्पूर्णस्य कैरिबियन क्षेत्रस्य कृते ऑनलाइन शॉपिंग विकल्पान् प्रदाति। ग्राहकाः फैशनतः स्वास्थ्यं & सौन्दर्यं यावत् इलेक्ट्रॉनिक-उपकरणं यावत् असंख्यानि श्रेणयः अन्वेष्टुं शक्नुवन्ति। ४ . आइलैंड हॉपर मॉल (https://www.islandhoppermall.com/): आइलैंड हॉपर मॉल एकः ऑनलाइन शॉपिंग मञ्चः अस्ति यः St.Kitts &Nevis सहित अनेक कैरिबियन देशेषु ग्राहकानाम् आहारं ददाति। ते परिधान,आभूषणसामग्री,पाकशाला,इत्यादीनि बहुविधानि उत्पादाः प्रदास्यन्ति। एतानि वेबसाइट्-स्थानानि सेण्ट् किट्स्-नेविस्-नगरयोः निवासिनः स्वदेशस्य अन्तः अथवा अन्तर्राष्ट्रीयरूपेण अपि यदा शिपिङ्ग-विकल्पाः उपलभ्यन्ते तदा ऑनलाइन-शॉपिङ्ग्-कार्यं कर्तुं प्राथमिकसाधनरूपेण कार्यं कुर्वन्ति यद्यपि एते मञ्चाः अमेरिका-चीन-सदृशेषु बृहत्तरेषु देशेषु दृश्यमानानां मञ्चानां इव प्रचलिताः विविधाः वा न भवेयुः तथापि ते अस्मिन् सुन्दरे द्वीपराष्ट्रे शॉपिङ्ग् कर्तृभ्यः विविध-उत्पादानाम् सुविधाजनक-प्रवेशं ददति

प्रमुखाः सामाजिकमाध्यममञ्चाः

सेण्ट् किट्स् एण्ड् नेविस् इति लघुद्वीपराष्ट्रं कैरिबियनसागरे स्थितम् अस्ति । यद्यपि बृहत्तरदेशाः इव सामाजिकमाध्यममञ्चानां विस्तृतश्रेणी अस्य न स्यात् तथापि तस्य निवासिनः आगन्तुकानां च कृते परस्परं ऑनलाइन सम्पर्कं कर्तुं कतिपयानि विकल्पानि उपलभ्यन्ते अत्र सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र प्रयुक्ताः केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः सन्ति: 1. फेसबुक - फेसबुकः विश्वे सर्वाधिकप्रयुक्तः सामाजिकसंजालस्थलः अस्ति, यत्र सेण्ट् किट्स्, नेविस् च सन्ति । उपयोक्तारः प्रोफाइलं निर्मातुं, अपडेट्, फोटो, विडियो च साझां कर्तुं, मित्रैः परिवारैः च सह सम्बद्धं कर्तुं च शक्नुवन्ति । www.facebook.com इत्यत्र फेसबुकं प्राप्तुं शक्नुवन्ति। 2. इन्स्टाग्राम - इन्स्टाग्रामः एकः फोटो-साझेदारी-मञ्चः अस्ति यस्मिन् उपयोक्तारः चित्राणां वा लघु-वीडियो-माध्यमेन क्षणानाम् आकर्षणं कृत्वा स्वस्य अनुयायिभिः सह साझां कर्तुं शक्नुवन्ति। सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र बहवः व्यक्तिः स्वस्य सुन्दरं परिवेशं प्रदर्शयितुं वा स्थानीयव्यापाराणां प्रचारार्थं वा इन्स्टाग्रामस्य उपयोगं कुर्वन्ति । तान् भवन्तः www.instagram.com इत्यत्र इन्स्टाग्रामे प्राप्नुवन्ति। 3. ट्विटर - ट्विटर इत्येतत् सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र प्रयुक्तम् अन्यत् लोकप्रियं सामाजिकमाध्यममञ्चं यत्र उपयोक्तारः स्वविचारं प्रकटयितुं वा वैश्विकरूपेण अन्यैः सह सूचनां साझां कर्तुं 280 अक्षराणि यावत् "ट्वीट्" इति लघुसन्देशान् प्रेषयितुं शक्नुवन्ति। www.twitter.com इत्यत्र गत्वा Saint Kitts and Nevis इत्यनेन सह सम्बद्धानि ट्वीट् अन्वेष्टुम्। 4. लिङ्क्डइन - लिङ्क्डइन मुख्यतया फेसबुक अथवा ट्विटर इव व्यक्तिगतसम्बन्धानां अपेक्षया व्यावसायिकसंजालस्य विषये केन्द्रीक्रियते। एतत् सेण्ट् किट्स्-नेविस्-देशयोः व्यक्तिभ्यः व्यावसायिक-प्रोफाइल-निर्माणं, सहकारिभिः सह सम्बद्धतां, उद्योग-सम्बद्धेषु समूहेषु सम्मिलितुं, कार्य-अवकाशानां अन्वेषणं इत्यादिषु अनुमतिं ददाति, येन देशस्य सीमायाः अन्तः अपि च अन्तर्राष्ट्रीय-स्तरस्य अन्तः करियर-उन्मुख-उद्देश्येषु आदर्शः भवति www.linkedin.com इत्यत्र लिङ्क्डइनविषये अधिकं ज्ञातुं शक्नुवन्ति। 5 TikTok - TikTok इति एकः विडियो-साझेदारी-एप्लिकेशनः अस्ति यस्य रचनात्मक-विशेषतानां कारणेन विश्वव्यापीं महत्त्वपूर्णं लोकप्रियतां प्राप्तवती अस्ति यत् उपयोक्तारः विविध-श्रव्य-क्लिप्-अथवा संगीत-पट्टिकाभिः सह लघु-संगीत-वीडियो-निर्माणं कर्तुं शक्नुवन्ति किट्स्, नेविसो च ये अस्मिन् मञ्चे स्वस्य कलात्मककौशलं प्रदर्शयन्ति। भवन्तः स्वस्वस्य मोबाईल एप् स्टोरतः एप् डाउनलोड् कृत्वा टिकटोक् इत्यत्र तान् अन्वेष्टुं शक्नुवन्ति। एते केवलं सामाजिकमाध्यममञ्चानां कतिपयानि उदाहरणानि सन्ति येषां उपयोगं सेण्ट् किट्स्-नेविस्-देशयोः व्यक्तिभिः सामान्यतया परस्परं सम्बद्धं कर्तुं, अनुभवान् साझां कर्तुं, स्थानीयघटनानां वा व्यवसायानां वा विषये सूचितं भवितुं च उपयुञ्जते। मनसि धारयतु यत् एते मञ्चाः नियमितरूपेण स्वस्य विशेषतां अद्यतनीकर्तुं शक्नुवन्ति तथा च उपयोगस्य प्रतिमानं कालान्तरेण परिवर्तयितुं शक्नुवन्ति, अतः देशस्य अन्तः व्यक्तिगतरुचिं वा उद्देश्यं वा आधारीकृत्य अधिकं अन्वेषणं सर्वदा सल्लाहः भवति।

प्रमुख उद्योग संघ

सेण्ट् किट्स्-नेविस्-नगरेषु पर्यटनम्, कृषिः, वित्तीयसेवा च मुख्याः उद्योगाः सन्ति । देशे अनेके उद्योगसङ्घाः अपि सन्ति ये एतेषां क्षेत्राणां प्रतिनिधित्वं कुर्वन्ति । अत्र सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र केचन प्रमुखाः उद्योगसङ्घाः तेषां जालपुटैः सह सन्ति: 1. सेण्ट् किट्स् पर्यटन प्राधिकरणम् : एषः संघः सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र पर्यटनस्य प्रचारं करोति, आकर्षणस्थानानि, आवासस्थानानि, आयोजनानि, अन्येषां पर्यटनसम्बद्धानां क्रियाकलापानाम् विषये सूचनां प्रदाति। जालपुटम् : https://www.stkittstourism.kn/ 2. सेण्ट् किट्स्-नेविस् एग्रीकल्चरल को-ऑपरेटिव सोसाइटी लिमिटेड (SKNACo-op): SKNACo-op स्थायि-कृषि-प्रथानां प्रवर्धनं कर्तुं तथा च कृषकाणां कृषि-उत्पादन-सुधारार्थं समर्थनं कर्तुं केन्द्रीक्रियते। जालपुटम् : उपलब्धं नास्ति 3. वित्तीयसेवानियामकआयोगः (FSRC): FSRC सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र वित्तीयसेवानां नियमनस्य उत्तरदायित्वं वर्तते। जालपुटम् : http://www.fsrc.kn/ 4. निवेश-इकाई (CIU) द्वारा नागरिकता : एषा इकाई सेण्ट् किट्स् एण्ड् नेविस्-नगरे निवेशद्वारा नागरिकता-कार्यक्रमस्य निरीक्षणं करोति यत् विदेशीय-निवेशकान् अचल-संपत्ति-अथवा अन्य-अनुमोदित-सम्पत्तौ निवेशस्य माध्यमेन नागरिकतां प्राप्तुं शक्नोति। जालपुटम् : http://www.ciu.gov.kn/ 5. सेण्ट् किट्स्-नेविस् उद्योग-वाणिज्यसङ्घः : सेण्ट् किट्स्-नेविस्-द्वयोः द्वीपयोः विभिन्नेषु उद्योगेषु संचालितव्यापाराणां कृते चैम्बरः स्वररूपेण कार्यं करोति जालपुटम् : https://www.stkittschamber.org/ एते सेण्ट् किट्स्-नेविस्-नगरेषु पर्यटनं, कृषिः, वित्तं, निवेशप्रवासः, द्वीपेषु समग्रव्यापारविकासः इत्यादीनां विभिन्नक्षेत्राणां पूर्तिं कुर्वन्तः केचन मुख्याः उद्योगसङ्घाः सन्ति कृपया ज्ञातव्यं यत् कालान्तरे जालपुटानां उपलब्धता भिन्ना भवितुम् अर्हति; अतः समीचीनपरिणामानां कृते अद्यतनसन्धानयन्त्रैः सह अन्वेषणं अनुशंसितम्

व्यापारिकव्यापारजालस्थलानि

सेण्ट् किट्स् एण्ड् नेविस् इति लघुद्वीपराष्ट्रं कैरिबियनसागरे स्थितम् अस्ति । अस्य परिमाणस्य अभावेऽपि अन्तर्राष्ट्रीयव्यापारस्य निवेशस्य च दृष्ट्या देशस्य ठोस उपस्थितिः स्थापिता अस्ति । अत्र सेण्ट् किट्स् एण्ड् नेविस् इत्यनेन सह सम्बद्धाः केचन मुख्याः आर्थिकव्यापारजालस्थलानि सन्ति । 1. अन्तर्राष्ट्रीयव्यापार, उद्योग, वाणिज्य, उपभोक्तृकार्याणां मन्त्रालयः – एषा सर्वकारीयजालस्थलं अन्तर्राष्ट्रीयव्यापारसम्बद्धानां नीतीनां, विनियमानाम्, कार्यक्रमानां च सूचनां ददाति विभिन्नक्षेत्रेषु निवेशस्य अवसरानां विषये अपि विवरणं प्रददाति । जालपुटम् : http://www.trade.gov.kn/ 2. निवेश-इकाईद्वारा नागरिकता - निवेशकार्यक्रमैः नागरिकतां प्रदातुं अग्रणीषु अन्यतमत्वेन सेण्ट् किट्स् एण्ड् नेविस् इत्यस्य आधिकारिकजालस्थलं तेषां कार्यक्रमस्य आवश्यकतानां, निवेशकानां कृते लाभस्य, यथोचितपरिश्रमप्रक्रियाणां, निवेशप्रयोजनार्थं अनुमोदितानां अचलसम्पत्परियोजनानां विषये व्यापकसूचनाः प्रदाति। जालपुटम् : https://ciu.gov.kn/ 3. The St.Kitts-Nevis Chamber of Industry & Commerce – अस्य संस्थायाः उद्देश्यं Saint Kitts and Nevis इत्यत्र व्यवसायानां मध्ये सहकार्यं कृत्वा आर्थिकवृद्धिं प्रवर्तयितुं वर्तते। तेषां वेबसाइट् उद्यमिनः कृते संसाधनं प्रदाति यथा इवेण्ट् कैलेण्डर्, सदस्यकम्पनीनां सम्पर्कविवरणं समाविष्टं व्यापारनिर्देशिका। जालपुटम् : https://sknchamber.com/ 4. पूर्वी कैरेबियन केन्द्रीयबैङ्क (ECCB) – यद्यपि केवलं सेण्ट् किट्स् तथा नेविस् कृते विशिष्टं नास्ति परन्तु पूर्वी कैरेबियन मुद्रासङ्घदेशान् कवरं करोति यत्र एङ्गुइला (UK), Antigua & Barbuda , Dominica , Grenada , Montserrat(UK), St.Kitts-Nevis सन्ति ., St.Lucia , St.Vincent & The Grenadines मौद्रिकं सज्जीकरोति, 5.केन्द्रीयसांख्यिकीयकार्यालयः - एषा वेबसाइट् पर्यटनस्य आगमनस्य आँकडाश्रृङ्खला,जनगणनासूचना,जनसंख्याविषये आँकडाश्रृङ्खला,राजकोषनीति/करस्य आँकडा इत्यादीनां विभिन्नक्षेत्राणां विषये आर्थिकसांख्यिकी प्रदाति। एतेषु जालपुटेषु भवद्भ्यः आर्थिकपरिदृश्यस्य अन्वेषणं दातव्यं तथा च सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र व्यापारसम्बद्धविनियमानाम् अन्वेषणं दातव्यम्। परन्तु,प्रत्यक्षतया आधिकारिकसरकारीजालस्थलेषु गत्वा अथवा सम्बन्धितप्राधिकारिभिः सह परामर्शं कृत्वा कस्यापि महत्त्वपूर्णसूचनायाः सत्यापनम् सल्लाहः भवति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

सेण्ट् किट्स् एण्ड् नेविस् इत्येतयोः सर्वकारस्य विशिष्टा व्यापारदत्तांशप्रश्नजालस्थलं नास्ति । परन्तु देशस्य व्यापारसांख्यिकीयविषये सूचनां प्रदातुं अनेकाः अन्तर्राष्ट्रीयसङ्गठनानि, मञ्चानि च सन्ति । एतेषु स्रोतेषु अन्तर्भवन्ति : १. 1. संयुक्तराष्ट्रसङ्घस्य COMTRADE आँकडाकोषः : अयं वैश्विकदत्तांशकोशः सेण्ट् किट्स्, नेविस् च समाविष्टानां विभिन्नदेशानां विस्तृत आयात-निर्यात-आँकडानां प्रवेशं प्रदाति तेषां जालपुटं https://comtrade.un.org/ इत्यत्र द्रष्टुं शक्नुवन्ति । 2. विश्वबैङ्कस्य मुक्तदत्तांशः : विश्वबैङ्कः विश्वव्यापीदेशानां कृते व्यापारसांख्यिकीसहितं विकाससूचकानाम् एकं व्यापकं संग्रहं प्रदाति। सेण्ट् किट्स् एण्ड् नेविस् इत्येतयोः जालपुटस्य उपयोगेन https://data.worldbank.org/ इत्यत्र व्यापारसम्बद्धानि आँकडानि अन्वेष्टुं शक्नुवन्ति । 3. अन्तर्राष्ट्रीयव्यापारकेन्द्रस्य (ITC) व्यापारनक्शा : ITC इत्यस्य व्यापारनक्शा मञ्चः वैश्विकव्यापारसांख्यिकीयानाम्, बाजारविश्लेषणसाधनानाम्, सेण्ट् किट्स्, नेविस् च सहितविभिन्नदेशानां निर्यातक्षमतायाः सूचनां च प्रदाति तेषां सेवाः https://www.trademap.org/ इत्यत्र अन्वेष्टुं शक्नुवन्ति । एतत् महत्त्वपूर्णं यत् एतानि जालपुटानि विविधस्रोताभ्यां सूचनां संग्रहयन्ति, यथा सीमाशुल्कप्रधिकारिभ्यः अथवा स्वस्वदेशेषु राष्ट्रियसांख्यिकीयकार्यालयेभ्यः अतः प्रदत्तदत्तांशस्य सटीकता भिन्नकारकाणां आधारेण भिन्ना भवितुम् अर्हति । कृपया मनसि धारयन्तु यत् सेण्ट् किट्स्, नेविस् इत्यादीनां कतिपयानां राष्ट्रानां कृते वर्तमानव्यापारदत्तांशस्य उपलब्धतां वा सटीकतां वा प्रभावितं कर्तुं शक्नुवन्ति।

B2b मञ्चाः

सेण्ट् किट्स् एण्ड् नेविस् इति लघुः कैरिबियनदेशः सुन्दरसमुद्रतटैः समृद्धैः सांस्कृतिकविरासतां च प्रसिद्धः अस्ति । आकारस्य अभावेऽपि देशे अनेकाः B2B-मञ्चाः प्रदत्ताः ये विभिन्न-उद्योगानाम् आवश्यकतां पूरयन्ति । अत्र सेण्ट् किट्स् तथा नेविस् इत्यत्र केचन उल्लेखनीयाः B2B मञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. सेण्ट् किट्स् एण्ड् नेविस् उद्योगव्यापारसङ्घः - देशस्य आधिकारिकवाणिज्यसङ्घः स्थानीयव्यापाराणां कृते नूतनावकाशानां सम्पर्कं, सहकार्यं, अन्वेषणं च कर्तुं B2B मञ्चं प्रदाति। जालपुटम् : www.sknchamber.org 2. Invest St.Kitts-Nevis - एषा सर्वकारीयपरिकल्पना निवेशस्य अवसरान् प्रदर्शयितुं आर्थिकवृद्धिं प्रवर्धयितुं च मञ्चं प्रदातुं विदेशीयनिवेशं आकर्षयितुं स्थानीयव्यापाराणां सहायतां करोति। वेबसाइट् : www.investstkitts.kn 3.St.Kitts Investment Promotion Agency (SKIPA)- SKIPA अन्यत् सरकारी एजेन्सी अस्ति यत् Saint Kitts and Nevis तः व्यापारं, निवेशं, निर्यातं च प्रवर्धयितुं केन्द्रीक्रियते। तेषां मञ्चः घरेलुरूपेण अपि च वैश्विकरूपेण च B2B संयोजनानां सुविधायै व्यावसायिकमेलनसेवाः प्रदाति । जालपुटम् : www.skiaprospectus.com 4.कैरेबियन निर्यातविकास एजेन्सी- एतत् क्षेत्रीयसङ्गठनं सम्पूर्णे कैरिबियनदेशे व्यावसायिकानां समर्थनं करोति, यत्र सेण्ट् किट्स् तथा नेविस् इत्यत्र ये सन्ति, तेषां ऑनलाइन B2B मञ्चस्य माध्यमेन बाजारगुप्तचरं, व्यापारसुविधासेवाः, व्यावसायिकप्रशिक्षणकार्यक्रमाः च प्रदातुं शक्नुवन्ति। जालपुटम् : www.carib-export.com 5.SKNCIC Business Directory- SKNCIC Business Directory एकः ऑनलाइन निर्देशिका अस्ति यत् विशेषतया Saint Kitts and Nevis इत्यत्र स्थानीयव्यापाराणां कृते परस्परं दृश्यतां सुधारयितुम् निर्मितम् अस्ति। देशस्य अन्तः कम्पनीनां संयोजनं कृत्वा B2B मञ्चरूपेण कार्यं करोति । वेबसाइट्:www.skncic.org/व्यापार-निर्देशिका/ एते उल्लिखिताः मञ्चाः सेण्ट् किट्स् एण्ड् नेविस् इत्यत्र उपलभ्यमानानाम् B2B मञ्चानां केचन उदाहरणानि एव सन्ति ये सम्भाव्यसाझेदारैः वा निवेशकैः सह घरेलुरूपेण वा अन्तर्राष्ट्रीयरूपेण वा सम्बद्ध्य व्यवसायान् महत्त्वपूर्णतया लाभान्वितुं शक्नुवन्ति
//