More

TogTok

मुख्यविपणयः
right
देश अवलोकन
बार्बाडोस्-नगरं पूर्वे कैरिबियनसागरे सेण्ट् विन्सेन्ट्-ग्रेनेडिन्स्-पर्वतयोः पूर्वदिशि प्रायः १६० किलोमीटर् दूरे स्थितं सुन्दरं द्वीपराष्ट्रम् अस्ति । प्रायः २९०,००० जनानां जनसंख्यायुक्तः अयं विश्वस्य सघनजनसंख्यायुक्तेषु देशेषु अन्यतमः अस्ति । अस्य देशस्य क्षेत्रफलं प्रायः ४३० वर्गकिलोमीटर् अस्ति, स्फटिकनिर्मलजलेन, प्राचीनप्रवालप्रस्तरैः च अद्भुतैः समुद्रतटैः प्रसिद्धः अस्ति उष्णकटिबंधीयजलवायुः वर्षे पूर्णे उष्णतापमानं सुनिश्चितं करोति, अतः बार्बाडोस्-नगरं लोकप्रियं पर्यटनस्थलं भवति । इतिहासस्य दृष्ट्या बार्बाडोस्-नगरे प्रथमवारं १६२३ ईपू यावत् आदिवासीजनाः निवसन्ति स्म । पश्चात् १६२७ तमे वर्षे आङ्ग्लैः अस्य उपनिवेशः कृतः, १९६६ तमे वर्षे स्वातन्त्र्यं प्राप्तुं यावत् आङ्ग्लशासने एव अभवत् ।फलतः आङ्ग्लभाषा सम्पूर्णे देशे भाष्यमाणा आधिकारिकभाषा अस्ति बार्बाडोस्-देशस्य अर्थव्यवस्था सुविकसिता अस्ति, या पर्यटनस्य, अपतटीयवित्तीयसेवानां च उपरि बहुधा अवलम्बते । अन्येषां कैरिबियनराष्ट्रानां तुलने अस्य सुस्थापितस्य आधारभूतसंरचनायाः, स्थिरराजनैतिकवातावरणस्य च कारणेन उच्चजीवनस्तरस्य गर्वः अस्ति । बार्बाडोस्-देशस्य संस्कृतिः ब्रिटिश-उपनिवेशवादस्य प्रभावैः मिश्रितं तस्य आफ्रो-कैरेबियन-मूलं प्रतिबिम्बयति । राष्ट्रियव्यञ्जनं "Cou-cou and Flying Fish" इति अस्ति, यस्मिन् मसालेन युक्तानां मत्स्यानां पार्श्वे परोक्षितस्य भिण्डीया सह मक्कापिष्टस्य संयोजनं भवति । बाजनसंस्कृतौ सङ्गीतस्य अभिन्नभूमिका अस्ति, यत्र क्रॉप् ओवर इत्यादिषु उत्सवेषु प्रदर्शिताः लोकप्रियविधाः कैलिप्सो, सोका च सन्ति । बारबाडियनसमाजस्य शिक्षायाः महत् मूल्यं वर्तते, यत्र १६ वर्षपर्यन्तं सर्वेषां नागरिकानां कृते निःशुल्कप्राथमिकशिक्षा उपलब्धा अस्ति ।साक्षरतायाः दरः प्रभावशाली ९९% अस्ति समग्रतया बार्बाडोस्-नगरे आगन्तुकानां कृते सुरम्यदृश्यानि, सांस्कृतिकवैविध्यं, स्वादिष्टानि भोजनानि, जीवन्तं संगीतदृश्यानि, "बाजन्स्" इति नाम्ना प्रसिद्धाः मैत्रीपूर्णाः स्थानीयजनाः च प्राप्यन्ते भवान् रमणीयसमुद्रतटेषु आरामं इच्छति वा ब्रिजटाउन (राजधानी) इत्यादिषु ऐतिहासिकस्थलेषु अन्वेषणं करोति वा, बारबाडोस्-नगरे सर्वेषां कृते किञ्चित् आनन्दं प्राप्तुं शक्यते!
राष्ट्रीय मुद्रा
कैरिबियनदेशे स्थितस्य उष्णकटिबंधीयद्वीपराष्ट्रस्य बार्बाडोस्-नगरस्य स्वकीया मुद्रा अस्ति यस्य नाम बार्बाडियन-डॉलर् (BBD) इति । मुद्रा "B$" अथवा "$" इति चिह्नेन सूचितं भवति, सा १०० सेण्ट् इति विभक्तं भवति । १९३५ तमे वर्षात् बार्बाडोस्-देशस्य आधिकारिकमुद्रा बार्बाडियन-डॉलर् अस्ति । देशस्य मुद्रानिर्गमनस्य प्रबन्धनस्य च दायित्वं बार्बाडोस्-देशस्य केन्द्रीयबैङ्कस्य अस्ति । ते सुनिश्चितं कुर्वन्ति यत् देशं गच्छन्तीनां स्थानीयनिवासिनां पर्यटकानां च माङ्गल्याः पूर्तये नोट्-मुद्राणां पर्याप्तं आपूर्तिः प्रचलति सम्पूर्णे बार्बाडोस्-देशे विदेशीयविनिमयसेवाः व्यापकरूपेण उपलभ्यन्ते, येन आगन्तुकानां कृते स्वस्य विदेशीयमुद्राः बाजन-डॉलर्-रूप्यकेषु परिवर्तनं सुलभं भवति । अमेरिकी-डॉलर्, यूरो, ब्रिटिश-पाउण्ड् इत्यादीनि प्रमुखानि अन्तर्राष्ट्रीयमुद्राणि विमानस्थानकानि, होटलानि, बङ्कानि, अधिकृतविदेशीयविनिमयब्यूरो इत्यादिषु विविधविनिमयस्थानेषु स्वीक्रियन्ते सम्पूर्णे बार्बाडोस्-देशे होटेल्, रेस्टोरन्ट्, दुकानानि, पर्यटनस्थलानि च इत्यादिषु अनेकेषु प्रतिष्ठानेषु क्रेडिट् कार्ड् व्यापकतया स्वीकृतम् अस्ति । तथापि,लघुव्यापारेषु व्यवहारेषु वा ग्राम्यक्षेत्रेषु गच्छन् यत्र कार्डसुविधाः सुलभतया न प्राप्यन्ते तत्र किञ्चित् नगदं वहितुं अनुशंसितम् वैश्विकविपण्यस्थित्यानुसारं वर्तमानविनिमयदरेषु नियमितरूपेण उतार-चढावः भवति । धनस्य आदानप्रदानं कर्तुं वा विदेशीयमुद्रासम्बद्धं लेनदेनं कर्तुं वा पूर्वं स्थानीयबैङ्कैः अथवा प्रतिष्ठितैः ऑनलाइनस्रोतैः सह अद्यतनदराणां जाँचः करणीयः। निष्कर्षतः,बार्बाडोस्-देशस्य मौद्रिकस्थितिः तेषां राष्ट्रियमुद्रायाः -बारबाडियन-डॉलरस्य- परितः परिभ्रमति यत् कागजस्य नोटाः मुद्राः च समाविष्टाः सन्ति ।विदेशीयविनिमयसेवानां सुलभता पर्यटकानां कृते स्थानीयमुद्रां प्राप्तुं सुगमतां सुनिश्चितं करोति,तथा च क्रेडिट् कार्डस्य उपयोगः अधिकांशप्रतिष्ठानेषु प्रचलितः अस्ति .तथापि,किञ्चित् नकदं भवितुं व्यावहारिकं तिष्ठति विशेषतः लघुव्यापारैः सह व्यवहारं कुर्वन् अथवा मारित-मार्गात् बहिः यात्रां कुर्वन्,एतादृशानां परिस्थितीनां प्रति पूर्तये।विश्वसनीयस्रोतानां अद्यतनं अनुसरणं भवन्तं स्वस्य समये विनिमयदराणां विषये किमपि परिवर्तनस्य विषये सूचितं भवितुं समर्थं करिष्यति अस्य सुन्दरस्य कैरिबियनराष्ट्रस्य भ्रमणम्।
विनिमय दर
बार्बाडोस्-देशस्य आधिकारिकमुद्रा बार्बाडियन-डॉलर् (BBD) अस्ति । प्रमुखविश्वमुद्राभिः सह अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् एते मूल्यानि भिन्नानि भवितुम् अर्हन्ति तथा च सर्वदा विश्वसनीयस्रोतेन सह यथा बैंकेन अथवा मुद्राविनिमयसेवाया सह जाँचः सल्लाहः भवति। परन्तु २०२१ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं अनुमानतः विनिमयदराः आसन् : - 1 USD (संयुक्त राज्य अमेरिका डॉलर) ≈ 2 BBD - 1 यूरो (यूरो) ≈ 2.35 बीबीडी - १ जीबीपी (ब्रिटिश पाउण्ड स्टर्लिंग) ≈ २.७३ बीबीडी - 1 CAD (कनाडा डॉलर) ≈ 1.62 BBD कृपया मनसि धारयन्तु यत् एते दराः वास्तविकसमये न सन्ति तथा च विपण्यस्थितेः आर्थिकघटनानां च इत्यादीनां विविधकारकाणां आधारेण उतार-चढावः भवितुम् अर्हन्ति
महत्त्वपूर्ण अवकाश दिवस
प्राचीनसमुद्रतटैः, जीवन्तसंस्कृत्या च प्रसिद्धः कैरिबियनद्वीपदेशः बार्बाडोस् वर्षे वर्षे अनेकाः महत्त्वपूर्णाः अवकाशाः आचरन्ति । अत्र बार्बाडोस्-देशस्य केचन महत्त्वपूर्णाः उत्सवाः, आयोजनानि च सन्ति । 1. स्वातन्त्र्यदिवसः : नवम्बर्-मासस्य ३० दिनाङ्के आयोज्यते अयं अवकाशः १९६६ तमे वर्षे बार्बाडोस्-नगरस्य ब्रिटिश-उपनिवेशशासनात् स्वातन्त्र्यं भवति ।अस्मिन् दिवसे परेड, सांस्कृतिकप्रदर्शनानि, आतिशबाजीप्रदर्शनानि, ध्वज-उत्थापन-समारोहाः च भवन्ति 2. क्रॉप् ओवर : कैरिबियनक्षेत्रस्य बृहत्तमेषु उत्सवेषु अन्यतमः इति मन्यते क्रॉप् ओवर इति त्रिमासात्मकः उत्सवः अस्ति यः जूनमासस्य अन्ते आरभ्य अगस्तमासस्य आरम्भे ग्राण्ड् कडूमेण्ट् डे इति भव्यसमाप्त्येन पराकाष्ठां प्राप्नोति अयं उत्सवः गन्नायाः फलानां उत्सवस्य उत्सवात् उत्पन्नः परन्तु एकः रङ्गिणी-विलासः इति रूपेण विकसितः यत्र कैलिप्सो-सङ्गीत-प्रतियोगिताः, वीथि-पार्टीः ("fetes" इति नाम्ना प्रसिद्धाः), वेष-प्रदर्शनानि, शिल्प-विपणयः, उड्डयन-मत्स्य-सैण्डविच्-इत्यादीनां पारम्परिक-बाजन-व्यञ्जनानां, मधुर-उपचाराः च प्रदातुं खाद्य-स्टॉल-स्थानानि सन्ति नारिकेलरोटिका इव । 3. होलटाउन महोत्सवः : 1977 तः प्रतिवर्षं फरवरी-मासस्य मध्यभागे आयोजितः अयं महोत्सवः 1627 तमे वर्षे फरवरी-मासस्य 17 दिनाङ्के आङ्ग्ल-आवासिनां होलटाउन-नगरम् आगमनस्य स्मरणं करोति ।सप्ताह-दीर्घ-कार्यक्रमे लाइव-सङ्गीत-प्रदर्शनैः सह गत-युगस्य चित्रणं कृत्वा ऐतिहासिक-पुनरावृत्तिः प्राप्यते स्थानीयप्रतिभानां प्रदर्शनं कुर्वन्। 4. ओइस्टिन्स् मत्स्यमहोत्सवः : ईस्टरसप्ताहस्य समाप्तेः समये ओइस्टिन्स् - बारबाडोस्-देशस्य लोकप्रियमत्स्यपालननगरे भवति - अयं महोत्सवः संगीतप्रदर्शनानां (कैलिप्सो सहितम्) माध्यमेन बाजनसंस्कृतेः उत्सवं करोति, स्थानीयशिल्पविक्रेतारः हस्तनिर्मितवस्तूनि यथा भूसेटोपीः अथवा नारिकेले निर्मिताः टोकरीः विक्रयन्ति पत्राणि,तथा च निपुणैः पाकशास्त्रज्ञैः निर्मिताः मुखस्य जलं युक्ताः समुद्रीभोजनाः प्रचुराः। ४ प्रतिभां, ऊर्जावानं जीवन्तं च वातावरणं निर्माय। एते केवलं कतिचन महत्त्वपूर्णाः उत्सवाः सन्ति, ये प्रतिवर्षं बार्बाडोस्-देशे आचर्यन्ते, येषु देशस्य समृद्धविरासतां, विविधसंस्कृतेः, उष्णसत्कारस्य च प्रदर्शनं भवति
विदेशव्यापारस्य स्थितिः
बार्बाडोस् उत्तराटलाण्टिकमहासागरे स्थितं कैरिबियनदेशस्य लघुद्वीपराष्ट्रम् अस्ति । देशस्य अर्थव्यवस्था तुल्यकालिकरूपेण लघुः मुक्तश्च अस्ति, सा मालसेवानां आयातेषु बहुधा निर्भरं भवति । व्यापारस्य दृष्ट्या बार्बाडोस्-देशे मुख्यतया रसायनानि, विद्युत्यन्त्राणि, खाद्यपदार्थाः (विशेषतः इक्षुव्युत्पन्नाः), रमः, वस्त्राणि च इत्यादीनां वस्तूनाम् निर्यातः भवति अस्य मुख्यव्यापारसाझेदाराः सन्ति अमेरिका, त्रिनिदाद्-टोबैगो, कनाडा, संयुक्तराज्यं, जमैका च । एते देशाः उच्चगुणवत्तायाः प्रतिस्पर्धात्मकमूल्यानां च कारणेन बार्बाडियादेशस्य उत्पादानाम् आयातं कुर्वन्ति । अपरपक्षे बार्बाडोस्-देशः स्वस्य आन्तरिक-आवश्यकतानां पूर्तये महतीं मात्रां मालम् आयातयति । केचन प्रमुखाः आयाताः पर्यटनक्षेत्रम् इत्यादीनां उद्योगानां कृते यन्त्राणि उपकरणानि च सन्ति; पेट्रोलियम उत्पादाः; वाहनानि; गोधूमपिष्टं, मांसपदार्थाः इत्यादयः खाद्यपदार्थाः; औषधानि; रसायनानि; अन्येषां मध्ये इलेक्ट्रॉनिक्सः। देशः प्रायः स्थानीयोत्पादनक्षमतायां बाधायाः कारणात् एतेषां वस्तूनाम् आयातस्य उपरि अवलम्बते । बार्बाडोस्-देशस्य व्यापारसन्तुलनस्य परिणामः प्रायः नकारात्मकव्यापारघातः भवति यतोहि ऐतिहासिकरूपेण निर्यातात् अधिकं आयातः अस्ति । एतत् घातं देशस्य विदेशीयविनिमयभण्डारस्य उपरि दबावं जनयति यत् अन्तर्राष्ट्रीयव्यवहारार्थं निर्वाहस्य आवश्यकता वर्तते। एतस्याः चिन्तायाः निवारणाय वैश्विकरूपेण स्वस्य व्यापारस्थानं वर्धयितुं च बार्बाडोस् सक्रियरूपेण CARICOM (Caribbean Community) इत्यादिसङ्गठनानां माध्यमेन क्षेत्रीयएकीकरणस्य अन्वेषणं कुर्वन् अस्ति यत् समीपस्थैः देशैः सह व्यापारसम्झौतानां सुविधां दत्त्वा सदस्यराज्येषु आर्थिकसहकार्यं प्रवर्धयति। तदतिरिक्तं . बारबाडोस्-देशः अस्मिन् विपण्ये परिचालनं स्थापयितुं वा विस्तारं कर्तुं वा रुचिं विद्यमानानाम् व्यवसायानां कृते प्रस्तावितानां विविधप्रोत्साहनानाम् माध्यमेन विदेशीयप्रत्यक्षनिवेशं (FDI) आकर्षयति सारांशतः, २. बारबाडोस् रसायनानि,इक्षुव्युत्पन्नानि,रम्स् इत्यादीनां प्रमुखवस्तूनाम् निर्यातं कुर्वन् स्वस्य घरेलु आवश्यकतानां पूर्तये आयातेषु बहुधा निर्भरं भवति।क्षेत्रीयैकीकरणस्य दिशि तस्य प्रयत्नाः,वैश्विकसाझेदारीमाङ्गं कुर्वन्तः राष्ट्राणां मध्ये आर्थिकसहकार्यं पोषयित्वा स्वस्य व्यापारस्थितौ सुधारं कर्तुं उद्दिश्यन्ते, यदा तु स्थायिवृद्धिं अधिकं चालयितुं विदेशीयनिवेशान् सक्रियरूपेण आकर्षयति।
बाजार विकास सम्भावना
बार्बाडोस्-देशे विदेशव्यापार-विपण्यस्य विकासाय अपार-क्षमता अस्ति । इदं लघु कैरिबियनद्वीपराष्ट्रं सामरिकरूपेण प्रमुखनौकायानमार्गानां समीपे स्थितम् अस्ति, येन उत्तरदक्षिण-अमेरिका-विपण्ययोः सुलभप्रवेशः प्राप्यते बार्बाडोस्-नगरस्य क्षमतायां योगदानं दत्तवन्तः एकः प्रमुखः कारकः अस्ति तस्य स्थिरं राजनैतिकवातावरणं, सशक्ताः लोकतान्त्रिकसंस्थाः च । एतेन विदेशीयनिवेशस्य व्यापारसाझेदारीयाश्च अनुकूलं वातावरणं निर्मीयते । तदतिरिक्तं बार्बाडोस्-देशे एकः विश्वसनीयः कानूनीरूपरेखा अस्ति या बौद्धिकसम्पत्त्याधिकारस्य रक्षणं करोति, निवेशकानां कृते सुरक्षितं व्यावसायिकवातावरणं सुनिश्चितं करोति । बार्बाडोस् वित्त, सूचनाप्रौद्योगिकी, पर्यटन, व्यावसायिकसेवा इत्यादिषु क्षेत्रेषु उच्चगुणवत्तायुक्तकौशलयुक्तेन शिक्षितकार्यबलस्य गर्वम् अस्ति । एतेन ज्ञातकर्मचारिणः इच्छन्तीनां व्यवसायानां कृते आकर्षकं गन्तव्यं भवति । अपि च, कौशलविकासस्य निरन्तरता सुनिश्चित्य शिक्षाप्रशिक्षणकार्यक्रमेषु सक्रियरूपेण निवेशः कृतः अस्ति । देशस्य सामरिकस्थाने रसदस्य, ट्रांसशिपमेण्ट्-सेवानां च अवसराः प्राप्यन्ते । ब्रिजटाउन-नगरस्य गहनजल-बन्दरगाह-सुविधाः उत्तर-अमेरिका, दक्षिण-अमेरिका, यूरोप-इत्यादीनां कैरिबियन-राष्ट्रानां मध्ये मालवाहनस्य सुविधाजनकं केन्द्रं प्रददति बार्बाडोस्-देशेन अनेके क्षेत्राणि सफलतया विकसितानि येषां निर्यातस्य महती क्षमता अस्ति । एतेषु अपतटीयवित्तीयसेवाउद्योगः अपि अन्तर्भवति यः करलाभान् गोपनीयतां च इच्छन्तः अन्तर्राष्ट्रीयव्यापारान् आकर्षयति। विनिर्माणक्षेत्रम् अपि प्रतिज्ञां धारयति यतः बार्बाडोस् द्वीपे दृश्यमानानां प्राकृतिकसंसाधनानाम् (यथा इक्षुः) औषधानि, पेयानि (रम), वस्त्राणि, सौन्दर्यप्रसाधनं/त्वक्-संरक्षण-उत्पादाः इत्यादीनां वस्तूनाम् उत्पादनं कर्तुं समर्थम् अस्ति अपि च, एतत् प्रकाशयितुं महत्त्वपूर्णं यत् बारबाडोस्-देशे एकः जीवन्तः पर्यटन-उद्योगः अस्ति यः अस्मिन् क्षेत्रे सम्बद्धानां वस्तूनाम् निर्यातं चालयितुं शक्नोति - स्थानीयशिल्प/पारम्परिक-उत्पादाः यथा हस्तनिर्मित-आभूषणं वा कलाकृतिः ये बारबाडो-संस्कृतेः प्रतिबिम्बं कुर्वन्ति, तेभ्यः द्वीपं गच्छन्तीनां पर्यटकानां कृते विक्रेतुं शक्यते |. एतेषां अवसरानां पूर्णतया उपयोगं कर्तुं तथा च बार्बाडोस्-देशे विदेशीयव्यापार-बाजार-विकास-क्षमताम् अधिकतमं कर्तुं आधारभूत-संरचनासुधारस्य अग्रे निवेशः - यथा परिवहन-जालस्य (मार्गाः/विमानस्थानकानि), दूरसञ्चार-प्रणालीनां उन्नयनम्- वैश्विक-बाजारैः सह संपर्कं वर्धयिष्यति अतः अधिकान् निवेशकान् आकर्षयिष्यति |. निष्कर्षतः,nबार्बाडोस् विदेशीयव्यापारविपण्यस्य अन्तः अपारसंभावनाः धारयति। सामरिकस्थानम्, स्थिरराजनैतिकवातावरणं, शिक्षितकार्यबलं, अपतटीयवित्तीयसेवाः पर्यटनम् इत्यादीनां प्रफुल्लितक्षेत्राणां च कारणेन देशस्य वैश्विकविपण्यक्षेत्रे प्रमुखः खिलाडी भवितुम् अर्हति
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा बार्बाडोस्-देशस्य विदेशव्यापार-विपण्यस्य कृते उष्ण-विक्रय-वस्तूनाम् चयनस्य विषयः आगच्छति तदा अनेके कारकाः सन्ति येषां विचारः करणीयः बार्बाडोस् कैरिबियन-देशस्य लघुद्वीपराष्ट्रम् अस्ति, यत् सुन्दरैः समुद्रतटैः, जीवन्तैः पर्यटन-उद्योगैः च प्रसिद्धम् अस्ति । अतः पर्यटकानाम् आवश्यकतां पूरयन्तः उत्पादाः निर्यातार्थं महान् विकल्पः भवितुम् अर्हन्ति । विचारणीयः एकः प्रमुखः पक्षः बार्बाडोस्-नगरस्य जलवायुः अस्ति । उष्णकटिबंधीयक्षेत्रेषु स्थित्वा उष्णवायुस्य अनुकूलाः उत्पादाः सर्वदा लोकप्रियाः भविष्यन्ति । अस्मिन् तरणवस्त्रं, समुद्रतटस्य उपसाधनं यथा सूर्यटोपी, छत्रं, सूर्यरक्षालोशनं, लघुवस्त्रं च सन्ति । एतानि वस्तूनि स्थानीयनिवासिनः, द्वीपं गच्छन्तीनां पर्यटकानां च कृते विपणनं कर्तुं शक्यन्ते । अन्यः सम्भाव्यः विपण्यविभागः कृषिः अस्ति । यद्यपि बार्बाडोस्-देशः महत्त्वपूर्णमात्रायां खाद्यपदार्थानाम् आयातं करोति तथापि फलानि शाकानि इत्यादीनां ताजानां उत्पादनानां निर्यातस्य सम्भावना अपि अस्ति अथवा स्थानीयसामग्रीभ्यः निर्मिताः मुरब्बा, चटनी इत्यादीनां मूल्यवर्धितानां उत्पादानाम् निर्यातस्य सम्भावना अपि अस्ति तदतिरिक्तं वैश्विकरूपेण स्थायिकृषिप्रथानां विषये वर्धमानं ध्यानं दत्त्वा जैविकपदार्थाः बार्बाडोस्-देशे एकं विशिष्टं विपण्यं प्राप्नुयुः । अपि च, द्वीपे पर्यटनक्रियाकलापानाम् उच्चस्तरस्य कारणात् स्मृतिचिह्नानां सर्वदा आग्रहः भवति । बारबाडोस्-नगरस्य प्रतिष्ठित-प्रतीकैः सह कीचेन् (उदा., लघु-समुद्र-कच्छपाः वा ताडवृक्षाः), स्थानीय-संस्कृतेः प्रतिबिम्बं कृत्वा नाराभिः वा चित्रैः वा टी-शर्ट्-आदीनि वस्तूनि अथवा हैरिसन-गुहा अथवा ब्रिजटाउन-सदृशानि स्थलचिह्नानि आकर्षयितुं शक्नुवन्ति, ये स्मरणीय-वस्तूनि अन्विष्यन्ते बार्बाडियादेशिनः सीमितघरेलुनिर्माणक्षमतायाः कारणात् इलेक्ट्रॉनिक्स, गृहोपकरणं इत्यादीनां आयातितानां उपभोक्तृवस्तूनाम् अपि आनन्दं लभन्ते । स्मार्टफोन्, लैपटॉप्/टैब्लेट्/कम्प्यूटर् एक्सेसरीज & पेरिफेरल इत्यादीनां उत्पादानाम् अत्र निरन्तरं माङ्गल्यं वर्तते; तथैव पाकशालायाः उपकरणानि सहितं गृहोपकरणं स्थानीयजनानाम् मध्ये उत्तमं विक्रयं प्राप्नुयात्। उपसंहारे? बारबाडोस्-देशे विदेशव्यापार-बाजाराणां कृते उष्ण-विक्रय-वस्तूनाम् चयनं कर्तुं सफलतां प्राप्तुं पर्यटकानाम् अनुरूपं उष्ण-मौसम-वस्तूनाम् यथा स्विम-वस्त्रं & समुद्रतट-उपकरणं च ध्यानं ददातु ताजानां उत्पादानाम् अथवा मूल्यवर्धितानां खाद्यपदार्थानाम् इत्यादीनां कृषिनिर्यातानां विषये विचारं कुर्वन्तु; स्थानीयकृत-त्रिंकेट्-स्मृतिचिह्नैः सह स्मृतिचिह्न-क्रेतारः लक्ष्यं कुर्वन्तु; अन्तिमे इलेक्ट्रॉनिक्स & घरेलू उपकरणानां इत्यादीनां आयातितानां उपभोक्तृवस्तूनाम् आग्रहस्य अन्वेषणं कुर्वन्तु।
ग्राहकलक्षणं वर्ज्यं च
बार्बाडोस्-नगरं अद्वितीयसंस्कृतेः इतिहासस्य च सुन्दरं कैरिबियनद्वीपराष्ट्रम् अस्ति । बाजान् इति नाम्ना प्रसिद्धाः बार्बाडोस्-नगरस्य जनाः सामान्यतया आगन्तुकानां प्रति उष्णं, मैत्रीपूर्णं, स्वागतं च कुर्वन्ति । बाजनग्राहकसंस्कृतेः एकं प्रमुखं लक्षणं तेषां शिष्टता, अन्येषां प्रति सम्मानः च अस्ति । स्थानीयजनैः सह संवादं कुर्वन् तान् स्मितेन अभिवादनं कृत्वा "सुप्रभातम्", "सुप्रभातम्", "सुप्रभातम्", "सुसन्ध्या" इत्यादीनां सरलसुखानां प्रयोगः महत्त्वपूर्णः भवति शिष्टः शिष्टः च सकारात्मकसम्बन्धस्थापने बहु दूरं गमिष्यति। बाजनाः व्यक्तिगतसंपर्कस्य अपि मूल्यं ददति, इलेक्ट्रॉनिकसञ्चारस्य अपेक्षया साक्षात्कारं प्राधान्यं ददति च । परिवारस्य, मौसमस्य, स्थानीयघटनानां वा विषये लघुवार्तानां माध्यमेन सम्बन्धस्य निर्माणं व्यावसायिकविषयेषु चर्चां कर्तुं पूर्वं विश्वासं स्थापयितुं महत्त्वपूर्णम् अस्ति। अन्यः महत्त्वपूर्णः पक्षः अस्ति यत् बार्बाडोस्-देशे समयपालनस्य महत्त्वं वर्तते । अपेक्षा अस्ति यत् भवन्तः नियुक्त्यर्थं वा सभायाः वा समये एव आगच्छन्ति। विलम्बः अनादरः इति द्रष्टुं शक्यते, नकारात्मका धारणा च उत्पद्येत । यदा बार्बाडोस्-देशे व्यापारिकवेषस्य विषयः आगच्छति तदा रूढिवादीनां व्यावसायिकरूपेण च वेषं धारयितुं अत्यावश्यकम् । पुरुषाः सामान्यतया सूटं वा न्यूनातिन्यूनं टाईयुक्तं ड्रेसशर्टं वा धारयन्ति, महिलाः तु मामूलीं वेषं वा सिलवाया सूटं वा स्वीकुर्वन्ति । समुचितं परिधानं कृत्वा स्थानीयरीतिरिवाजानां सम्मानं दर्शयति, व्यावसायिकतां च प्रदर्शयति । वर्जना अथवा सांस्कृतिकसंवेदनशीलतायाः दृष्ट्या बाजनाः व्यक्तिं व्यक्तिगतरूपेण वा व्यावसायिकरूपेण वा सम्बोधयन्ते सति समुचितशीर्षकाणां प्रयोगस्य महत्त्वं ददति । कस्यचित् उपाधिं (यथा श्रीमान्, श्रीमती, मिस्) तदनन्तरं तस्य आख्यनामस्य उपयोगः यावत् प्रथमनामस्य प्रयोगाय आमन्त्रितः न भवति तावत् यावत् सर्वोत्तमम्। अपि च, राजनीतिविषये धर्मस्य वा चर्चा सावधानीपूर्वकं यावत् भवता निकटसम्बन्धः न निर्मितः यत्र एतेषां विषयाणां विषये अपराधं विना मुक्ततया चर्चा कर्तुं शक्यते। अन्तिमे, केवलं बारबाडियन-रीतिरिवाजानाम् आधारेण सम्पूर्णस्य कैरिबियन-प्रदेशस्य विषये कल्पनाः न कर्तुं महत्त्वपूर्णम्; प्रत्येकस्य द्वीपस्य आङ्ग्लभाषा इत्यादीनां समानभाषासाझेदारी अपि च स्वस्य सांस्कृतिकसूक्ष्मताः सन्ति । समग्रतया, एतानि ग्राहकलक्षणं अवगत्य बार्बाडोस्-देशे व्यापारं कुर्वन् कतिपयान् वर्जनान् परिहरन् भवान् स्थानीयजनैः सह उत्पादकं आदरपूर्णं च अन्तरक्रियां सुनिश्चितं कर्तुं शक्नोति।
सीमाशुल्क प्रबन्धन प्रणाली
बार्बाडोस्-देशः कैरिबियनसागरे स्थितः सुन्दरः देशः अस्ति । बार्बाडोस्-देशे सीमाशुल्क-आप्रवास-प्रक्रियाः अत्यन्तं कठोरः किन्तु सरलाः सन्ति । अत्र देशे प्रवेशे निर्गमने वा कानिचन महत्त्वपूर्णानि वस्तूनि ज्ञातव्यानि सन्ति । बार्बाडोस्-नगरम् आगत्य सर्वेषां आगन्तुकानां कृते ग्रान्ट्ले एडम्स् अन्तर्राष्ट्रीयविमानस्थानके अथवा अन्यस्मिन् अधिकृतप्रवेशबन्दरे आप्रवासननियन्त्रणद्वारा गन्तव्यम् । भवतः अभिप्रेतवासात् परं न्यूनातिन्यूनं षड्मासान् यावत् पासपोर्ट् वैधः भवेत् । आगमनसमये भवद्भिः आप्रवासनप्रपत्रं पूर्णं कर्तव्यं भविष्यति, यस्मिन् मूलभूतव्यक्तिगतसूचनाः, भवतः भ्रमणसम्बद्धविवरणानि च सन्ति । बार्बाडोस्-देशे सीमाशुल्कविनियमाः पर्यटकाः वस्त्राणि, कैमरा, लैपटॉप् इत्यादीनां व्यक्तिगतसामग्रीणां शुल्कमुक्तं आनेतुं शक्नुवन्ति । परन्तु अग्निबाणं, अवैधमादकद्रव्याणि, कतिपयेषु कृषिजन्यपदार्थेषु च प्रतिबन्धाः सन्ति । आगमनसमये महत्त्वपूर्णमूल्यं यत्किमपि मालम् अस्ति तस्य घोषणं महत्त्वपूर्णम् अस्ति। मुद्राविनियमानाम् विषये बार्बाडोस्-देशे कियत् धनं आनेतुं शक्यते इति विषये कोऽपि प्रतिबन्धः नास्ति; तथापि सीमाशुल्कस्थाने अमेरिकी-डॉलर्-१०,००० तः अधिकाः पर्याप्तराशिः अवश्यमेव घोषितव्या । बार्बाडोस्-विमानस्थानकात् अथवा ब्रिजटाउन-बन्दरगाहस्थानकात् अथवा स्पाइट्स्टाउन-नगरस्य द क्रूज-टर्मिनल-इत्यादिभ्यः निर्गमन-बन्दरेभ्यः प्रस्थायन्ते सति, तथैव सीमाशुल्क-प्रक्रियाः प्रवर्तन्ते देशात् निर्गत्य विलुप्तप्रजातीनां उत्पादानाम् अथवा नकलीवस्तूनाम् इत्यादीनि निषिद्धवस्तूनि न वहन्तु इति सुनिश्चितं कुर्वन्तु। इदमपि महत्त्वपूर्णं यत् बारबाडिया-देशस्य सीमाशुल्क-अधिकारिणः मादक-द्रव्य-व्यापार-क्रियाकलापानाम् विरुद्धं कठोर-प्रवर्तनं कुर्वन्ति । प्रवेशस्य मान्यताप्राप्तबन्दरगाह/नौकायानबिन्दु/बन्दरगाह/विमानस्थानकद्वारा देशे प्रवेशं कुर्वन् वा निर्गच्छति वा आगन्तुकः यः व्यवहारस्य शारीरिकप्रतिक्रियाणां च आधारेण संदिग्धः प्रतीयते, सः स्थानीयाधिकारिभिः अतिरिक्तपरीक्षायाः सामनां कर्तुं शक्नोति। समग्रतया बार्बाडोस्-देशं गच्छन्तीनां यात्रिकाणां कृते यात्रायाः आरम्भात् पूर्वं सीमाशुल्कविनियमैः परिचितः भवितुं अत्यावश्यकम् । एतेन देशे कोऽपि जटिलता वा विलम्बः वा विना सुचारुतया प्रवेशः सुनिश्चितः भविष्यति।
आयातकरनीतयः
बार्बाडोस् इति देशः मूल्यवर्धितकरः (VAT) इति नाम्ना प्रसिद्धां करव्यवस्थां अनुसरति । बार्बाडोस्-देशे सम्प्रति अधिकांश-आयात-वस्तूनाम् सेवासु च वैट्-दरः १७.५% इति निर्धारितः अस्ति । अस्य अर्थः अस्ति यत् यदा देशे मालस्य आयातः भवति तदा तेषां मूल्ये १७.५% करः योजितः भवति । तथापि, एतत् महत्त्वपूर्णं यत् कतिपयानि आवश्यकवस्तूनि वैट्-मुक्ताः सन्ति अथवा न्यूनकर-दराः प्रयुक्ताः भवितुम् अर्हन्ति । एतेषु आवश्यकवस्तूनि मूलभूतभोजनवस्तूनि, बालवस्त्राणि, औषधनिर्देशाः, केचन चिकित्सासामग्री च सन्ति । वैट्-व्यतिरिक्तं विशिष्टवस्तूनाम् बार्बाडोस्-नगरे प्रवेशे आयातशुल्कं अपि भवति । एते आयातशुल्काः आयातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नाः भवन्ति तथा च ०% तः १००% तः अधिकं यावत् भवितुम् अर्हन्ति । एतेषां आयातशुल्कानां उद्देश्यं विदेशीयपदार्थानाम् महत्तरं कृत्वा स्थानीयोद्योगानाम् रक्षणम् अस्ति । वैट्-आयातशुल्कस्य अतिरिक्तं बार्बाडोस्-देशेन पर्यावरणस्य स्थायित्वं प्रवर्धयितुं टायर-मोटर-वाहन-इत्यादीनां कतिपयानां वस्तूनाम् उपरि पर्यावरण-लेवी-कार्यं कृतम् अस्ति आयातितस्य वस्तूनाम् प्रकारस्य आधारेण लेवी-राशिः भिन्ना भवति । ज्ञातव्यं यत् बारबाडोस् अन्यैः देशैः सह विभिन्नव्यापारसम्झौतेषु हस्ताक्षरं कृतवान् अस्ति तथा च CARICOM इत्यादिभिः क्षेत्रीयखण्डैः सह ये सदस्यराज्यानां कृते प्राधान्यशुल्कदराणि प्रदास्यन्ति। एतेषां सम्झौतानां उद्देश्यं व्यापारे बाधां न्यूनीकृत्य सदस्यदेशेषु आर्थिकसमायोजनं वर्धयितुं भवति । समग्रतया, बारबाडोस् एकां करव्यवस्थां कार्यान्वयति यस्मिन् मूल्यवर्धितकरः (VAT), आयातशुल्कं, पर्यावरणलेवी, तथा च घरेलुउद्योगानाम् रक्षणं कुर्वन् अन्तर्राष्ट्रीयव्यापारस्य सुविधां कर्तुं उद्दिश्य व्यापारसम्झौतेषु सहभागिता च सन्ति
निर्यातकरनीतयः
कैरिबियनदेशस्य लघुद्वीपराष्ट्रं बार्बाडोस् इत्यनेन आर्थिकवृद्धिं विकासं च प्रवर्तयितुं निर्यातवस्तूनाम् उपरि करनीतिः कार्यान्विता अस्ति । देशेन करस्य प्रति प्रगतिशीलं प्रतिस्पर्धात्मकं च दृष्टिकोणं स्वीकृतम्, यस्य उद्देश्यं विदेशीयनिवेशं आकर्षयितुं स्थानीयोद्योगं च वर्धयितुं वर्तते । बार्बाडोस्-देशस्य निर्यातवस्तूनाम् करनीतेः अन्तर्गतं निर्यातसमये तेषां मूल्यस्य आधारेण कतिपयानां उत्पादानाम् करः भवति । निर्यातितवस्तूनाम् प्रकारस्य आधारेण करदराणि भिन्नानि भवन्ति, केषुचित् वर्गेषु अन्येषां तुलने अधिकाः दराः सन्ति । निर्यातद्वारा उत्पन्नस्य राजस्वस्य लाभं स्थानीयव्यापाराणां, सर्वकारस्य च लाभं सुनिश्चित्य एषा व्यवस्था निर्मितवती अस्ति । बार्बाडोस्-सर्वकारः निर्यातकार्यं कुर्वतां व्यवसायानां कृते विविधानि प्रोत्साहनं प्रदातुं निर्यातं प्रोत्साहयति । एतादृशं एकं प्रोत्साहनं उत्पादनार्थं प्रयुक्तानां आयातितकच्चामालस्य करस्य मुक्तिः अथवा न्यूनीकरणं भवति । अस्य उपायस्य उद्देश्यं उत्पादनव्ययस्य न्यूनीकरणं, अन्तर्राष्ट्रीयविपण्येषु स्थानीयनिर्मातृणां प्रतिस्पर्धां वर्धयितुं च अस्ति । अपि च, बार्बाडोस्-देशेन अन्यैः देशैः प्रदेशैः च सह अनेकाः व्यापारसम्झौताः कृताः, येषां उद्देश्यं कतिपयेषु वस्तूषु सीमाशुल्कं न्यूनीकृत्य वा उन्मूलनं वा कृत्वा व्यापारस्य सुविधां कर्तुं शक्यते यथा, CARICOM (Caribbean Community) इत्यस्य अन्तः सदस्यदेशाः परस्परं व्यापारं कुर्वन्तः प्राधान्यं प्राप्नुवन्ति । तदतिरिक्तं बार्बाडोस्-देशः प्रादेशिककरव्यवस्थायाः अन्तर्गतं कार्यं करोति यस्य अर्थः अस्ति यत् केवलं तस्याः सीमान्तर्गतं उत्पन्नं आयः एव करस्य अधीनः भवति । एषा नीतिः निर्यातसम्बद्धान् व्यवसायान् अधिकं प्रोत्साहयति यतः ते सम्भाव्यतया न्यूनसमग्रकरदायित्वस्य आनन्दं लब्धुं शक्नुवन्ति। सारांशेन बार्बाडोस् निर्यातं प्रोत्साहयितुं आर्थिकवृद्धिं विकासं च प्रवर्तयितुं उद्दिश्य निर्यातवस्तूनाम् करनीतिं कार्यान्वयति, तथा च अन्तर्राष्ट्रीयव्यापारक्रियाकलापैः संलग्नानाम् स्थानीयव्यापाराणां कृते प्रोत्साहनं प्रदातुं शक्नोति। निर्यातकानां कृते कच्चामालस्य आयातसम्बद्धकरस्य छूटं वा न्यूनीकरणं वा सर्वकारः प्रदाति तथा च निर्यातसमये निर्यातितेषु उत्पादेषु तेषां मूल्याधारितं सीमाशुल्कस्य लाभं अपि प्राप्नोति एतेषां उपायानां उद्देश्यं वैश्विकविपण्येषु प्रतिस्पर्धां निर्वाहयितुम्, तथैव घरेलु-उद्योगं वर्धयितुं विदेशीयनिवेशं आकर्षयितुं च अस्ति ।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
कैरिबियनदेशे स्थितं लघुद्वीपराष्ट्रं बार्बाडोस्-नगरस्य निर्यात-उद्योगः सुदृढः अस्ति यस्य अर्थव्यवस्थायां अनेकाः क्षेत्राः योगदानं ददति । निर्यातस्य गुणवत्तां विश्वसनीयतां च निर्वाहयितुम् बार्बाडोस्-देशेन विविधानि निर्यातप्रमाणपत्राणि कार्यान्वितानि सन्ति । एकं आवश्यकं प्रमाणीकरणं उत्पत्तिप्रमाणपत्रम् (CO) अस्ति । एतत् दस्तावेजं प्रमाणरूपेण कार्यं करोति यत् बार्बाडोस्-देशात् निर्यातिताः मालाः तस्य सीमायाः अन्तः एव उत्पाद्यन्ते वा निर्मिताः वा भवन्ति । एतत् सुनिश्चितं करोति यत् उत्पादाः विशिष्टमानकानां नियमानाञ्च पूर्तिं कुर्वन्ति, गन्तव्यदेशेषु सुचारुरूपेण सीमाशुल्कनिष्कासनस्य सुविधां करोति । कृषिनिर्यातानां, यथा फलशाकानां प्रवर्धनार्थं बार्बाडोस्-देशे पादपस्वच्छताप्रमाणपत्रस्य आवश्यकता वर्तते । एतत् प्रमाणपत्रं प्रमाणयति यत् एतेषां उत्पादानाम् कीटरोगाणां प्रसारं निवारयितुं निरीक्षणं कृतम् अस्ति। अन्तर्राष्ट्रीयक्रेतृभ्यः बार्बाडियादेशस्य कृषिनिर्यातस्य गुणवत्तायाः सुरक्षायाश्च आश्वासनं ददाति । तदतिरिक्तं, संसाधितखाद्यवस्तूनाम् अथवा उपभोक्तृवस्तूनाम् कृते निर्मातृभ्यः ISO (International Organization for Standardization) 9001 अथवा HACCP (Hazard Analysis Critical Control Point) इत्यादीनां उत्पादविशिष्टप्रमाणीकरणानां प्राप्तेः आवश्यकता भवितुम् अर्हति एते प्रमाणीकरणानि सुनिश्चितयन्ति यत् सम्पूर्णेषु उत्पादनप्रक्रियासु उच्चगुणवत्तानियन्त्रणमानकानां निर्वाहः भवति । पर्यटनम् अथवा वित्तीयसेवा इत्यादीनां सेवानिर्यातानां दृष्ट्या विशिष्टानि प्रमाणीकरणस्य आवश्यकताः न भवितुमर्हन्ति । परन्तु सेवाप्रदातृभ्यः उद्योगस्य उत्तमप्रथानां पालनार्थं प्रोत्साहिताः भवन्ति तथा च स्वक्षेत्रेभ्यः सम्बद्धाः प्रासंगिकाः योग्यताः अथवा अनुज्ञापत्राणि सन्ति। अपि च, एतत् महत्त्वपूर्णं यत् अन्तर्राष्ट्रीयव्यापारसम्झौतानां बार्बाडियननिर्यातस्य प्रवर्धनार्थं महत्त्वपूर्णा भूमिका भवति। CARICOM एकलबाजारः अर्थव्यवस्था च (CSME), अन्यैः क्षेत्रीयसमझौतैः सह यथा CARIFORUM-EU आर्थिकसाझेदारीसमझौता(EEPA), सदस्यदेशेषु बारबाडियन-उत्पादानाम् प्राधान्यप्रवेशं कृत्वा कतिपयशुल्कं वा कोटां वा माफं करोति समग्रतया, बारबाडोस्-देशेन उपयुज्यमानाः निर्यात-प्रमाणीकरण-तन्त्राणि तस्य निर्यातित-वस्तूनाम् प्रामाणिकतायाः अनुपालनस्य च गारण्टीं ददति, तथा च विश्वे विपण्य-प्रवेशस्य अवसरान् वर्धयन्ति
अनुशंसित रसद
बार्बाडोस् इति सुन्दरः कैरिबियनद्वीपः प्राचीनतटैः, जीवन्तसंस्कृतेः, उष्णसत्कारस्य च कृते प्रसिद्धः अस्ति । यदि भवान् बार्बाडोस्-देशे रसद-अनुशंसां अन्विष्यति तर्हि अत्र भवतः कृते काश्चन बहुमूल्याः सूचनाः सन्ति । 1. बन्दरगाहाः : १. बार्बाडोस्-देशे मुख्यतया द्वौ बन्दरगाहौ स्तः : ब्रिजटाउन-बन्दरगाहः, पोर्ट्-सेण्ट्-चार्ल्स-बन्दरगाहः च । ब्रिजटाउन-बन्दरगाहः मालवाहकजहाजानां प्रवेशस्य प्राथमिकं बन्दरगाहः अस्ति तथा च कंटेनर-नियन्त्रणं, गोदाम-सुविधाः, सीमाशुल्क-निष्कासनं, मालवाहन-अग्रेषणं च समाविष्टाः व्यापक-रसद-सेवाः प्रदाति पोर्ट् सेण्ट् चार्ल्स मुख्यतया मरीनारूपेण उपयुज्यते परन्तु लघुमालवाहकपोतानां स्थापनं कर्तुं शक्यते । 2. जहाजवाहनकम्पनयः : १. अनेकाः अन्तर्राष्ट्रीयनौकायानकम्पनयः बार्बाडोस्-देशं प्रति नियमितरूपेण सेवां कुर्वन्ति, येन द्वीपं प्रति गन्तुं गन्तुं च कुशलं मालवाहनं सुनिश्चितं भवति । बार्बाडोस्-देशे संचालिताः केचन प्रतिष्ठिताः जहाज-कम्पनयः भूमध्यसागरीय-नौकायान-कम्पनी (MSC), Maersk Line, CMA CGM Group, Hapag-Lloyd, ZIM Integrated Shipping Services च सन्ति 3. वायुमालवाहन : १. ग्रान्ट्ले एडम्स् अन्तर्राष्ट्रीयविमानस्थानकं बार्बाडोस्-देशस्य मुख्यविमानस्थानकरूपेण उत्तमविमानमालवाहनसुविधाभिः सह कार्यं करोति । अत्र सीमाशुल्कनिष्कासनसहायतायाः सह आयात/निर्यातवस्तूनाम् मालवाहनसेवाः प्रदत्ताः सन्ति । 4. गोदामसुविधाः : १. बार्बाडोस्-नगरे बन्दरगाह-विमानस्थानक-सदृशेषु प्रमुखेषु परिवहनकेन्द्रेषु समीपे भण्डारणवितरणार्थं विविधाः गोदामाः उपलभ्यन्ते । एतेषु गोदामेषु नाशवन्तवस्तूनाम् तापमाननियन्त्रितभण्डारणविकल्पाः सहितं आधुनिकसुविधाः प्राप्यन्ते । 5.परिवहनसेवाः : १. बारबाडोसस्य अन्तः स्थानीयपरिवहनं मुख्यतया द्वीपस्य प्रमुखनगरान् नगरान् च संयोजयितुं मार्गजालस्य उपरि निर्भरं भवति।अत्र अनेकाः ट्रकिंगकम्पनयः सन्ति ये देशे सर्वत्र मालस्य कुशलतापूर्वकं स्थानान्तरणार्थं विश्वसनीयपरिवहनसेवाः प्रदास्यन्ति।केचन प्रसिद्धाः ट्रकिंगकम्पनयः सन्ति Massy Distribution (Barbados) Ltd., Williams परिवहन लिमिटेड, कार्टर्स जनरल ठेकेदार लिमिटेड, क्रेन एवं उपकरण लिमिटेड, आदि। 6.विनियम एवं सीमाशुल्क निकासी यदा रसदसेवाप्रदातृणां वा वाणिज्यिकवाहकानां वा माध्यमेन बारबाडोस् प्रति वा द्रव्यं प्रेषयति, तदा सर्वेषां प्रासंगिकविनियमानाम् अनुपालनं महत्त्वपूर्णं भवति।कस्टम्स निकासी सुचारु आयात/निर्यातप्रक्रियाणां सुविधायां महत्त्वपूर्णां भूमिकां निर्वहति।बारबाडियन सीमाशुल्क प्राधिकारिणां विशिष्टानि आयात/निर्यातानि आवश्यकतानि सन्ति, यत्र दस्तावेजीकरणं च अस्ति तथा शुल्क-भुगतानम्।अतः,सुनिश्चितं कुर्वन्तु यत् भवान् प्रतिष्ठित-रसद-सेवा-प्रदातृभिः सह कार्यं करोति येषां बारबाडोस्-देशे सीमाशुल्क-निकासी-प्रक्रियायाः मार्गदर्शनस्य अनुभवः अस्ति। निष्कर्षतः, बार्बाडोस् द्वीपं प्रति वा द्वीपात् वा मालम् आनेतुम् इच्छन्तीनां व्यवसायानां व्यक्तिनां च कृते एकं सुदृढं रसद-अन्तर्निर्मितं प्रददाति । अस्य सुसज्जितबन्दरगाहैः, विश्वसनीयैः जहाजकम्पनीभिः, कुशलैः विमानमालवाहनसेवाभिः, परिवहनविकल्पैः च भवान् स्वस्य आवश्यकतानुसारं उपयुक्तानि रसदसमाधानं प्राप्तुं शक्नोति केवलं स्थानीयविनियमानाम् अनुपालनं सुनिश्चितं कुर्वन्तु तथा च सुचारुसञ्चालनार्थं विश्वसनीयसाझेदारैः सह कार्यं कुर्वन्तु।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

बार्बाडोस् इति लघुद्वीपराष्ट्रं कैरिबियनदेशे स्थितम् अस्ति । आकारस्य अभावेऽपि अनेके महत्त्वपूर्णाः अन्तर्राष्ट्रीयक्रेतारः आकर्षयितुं, मालस्य सेवानां च क्रयणार्थं विविधानि मार्गाणि विकसितुं च समर्थम् अस्ति । तदतिरिक्तं बार्बाडोस्-देशे व्यावसायिक-अवकाशानां प्रवर्धनार्थं अनेकाः प्रदर्शनयः, व्यापारप्रदर्शनानि च भवन्ति । बार्बाडोस्-देशे एकः महत्त्वपूर्णः अन्तर्राष्ट्रीयक्रेता पर्यटन-उद्योगः अस्ति । सुरम्यसमुद्रतटस्य, जीवन्तसंस्कृतेः च कारणात् बार्बाडोस्-नगरं प्रतिवर्षं कोटि-कोटि-पर्यटकानाम् आकर्षणं करोति । अनेन अनेकाः होटेल्, रिसोर्ट्, रेस्टोरन्ट्, अन्ये च आतिथ्यव्यापाराः स्थापिताः येषु वैश्विक-आपूर्तिकर्तानां उत्पादानाम् निरन्तरं आपूर्तिः आवश्यकी भवति एते आपूर्तिकर्ताः खाद्यपेयात् आरभ्य लिनेन, प्रसाधनसामग्री इत्यादीनां सुविधानां यावत् सन्ति । निर्माणोद्योगः बार्बाडोस्-देशे अन्तर्राष्ट्रीयक्रेतृणां कृते अपि अवसरं प्रस्तुतं करोति । देशे वर्षेषु आधारभूतसंरचनाविकासे बहु निवेशः कृतः, येन सीमेण्ट, इस्पात, काष्ठं, विद्युत्साधनं, प्लम्बिङ्गस्थापनं, वास्तुसेवा इत्यादीनां निर्माणसामग्रीणां माङ्गल्यं जातम् अन्तर्राष्ट्रीयक्रेतृणां कृते बार्बाडोस्-देशे उपलब्धानां विशिष्टानां क्रयणमार्गाणां दृष्ट्या अनेके विकल्पाः सन्ति । प्रथमं, ई-वाणिज्यजालस्थलानि इत्यादीनि ऑनलाइन-मञ्चानि वैश्विक-आपूर्तिकर्तारः बार्बाडोस्-देशस्य स्थानीयव्यापारैः सह प्रत्यक्षतया सम्बद्धतां प्राप्तुं समर्थयन्ति । एते मञ्चाः क्रेतृभ्यः विश्वस्य उत्पादानाम् अथवा सेवानां सहजतया ब्राउज् कर्तुं कुशलं मार्गं प्रददति । अपि च प्रतिस्पर्धात्मकमूल्येन वस्तूनि प्रायः आयातकानाम् माध्यमेन अन्विष्यन्ते ये स्थानीयव्यापाराणां अथवा खुदराभण्डारस्य पक्षतः तेषां विनिर्देशानाम् आधारेण अन्तर्राष्ट्रीयरूपेण उत्पादानाम् स्रोतः प्राप्तुं विशेषज्ञतां प्राप्नुवन्ति। अन्यः लोकप्रियः क्रयणमार्गः सरकारीसंस्थाभिः अथवा व्यापारसङ्घैः आयोजितैः व्यापारमिशनैः भवति यस्य उद्देश्यं विदेशीयविक्रेतृणां तथा नूतनानां उत्पादानाम् अथवा सेवानां अन्वेषणं कुर्वतां स्थानीयव्यापारस्वामिनः च मध्ये सम्पर्कं स्थापयितुं भवति यथा बार्बाडोस्देशे आयोजिताः प्रदर्शनयः व्यापारप्रदर्शनानि च ये अन्तर्राष्ट्रीयक्रेतृणां कृते प्रासंगिकाः सन्ति तत्र अल्पाः एव उल्लेखनीयाः कार्यक्रमाः सन्ति: १) वार्षिकराष्ट्रीयस्वतन्त्रतामहोत्सवः रचनात्मककला (NIFCA): अस्मिन् कार्यक्रमे फैशन डिजाइन गहनानिर्माणशिल्पललितकला इत्यादीनां विविधानां रचनात्मकोद्योगानाम् प्रदर्शनं भवति यत्र अन्तर्राष्ट्रीयक्रेतारः स्थानीयप्रतिभाभिः निर्मितानाम् अद्वितीयानाम् उत्पादानाम् आविष्कारं कर्तुं शक्नुवन्ति। २) ब्रिजटाउन मार्केट् : क्रॉप् ओवर महोत्सवे आयोजितेषु बृहत्तमेषु वीथिमेलासु अन्यतमः ब्रिजटाउन मार्केट् कैरिबियनदेशस्य सर्वेभ्यः विक्रेतारः आकर्षयति अन्तर्राष्ट्रीयक्रेतृभ्यः वस्त्रं, उपसाधनं, शिल्पं, स्मृतिचिह्नं च इत्यादीनां उत्पादानाम् स्रोतः प्राप्तुं उत्तमः अवसरः प्राप्यते । ३) बारबाडोस् निर्मातृणां प्रदर्शनी (BMEX): BMEX खाद्यपेयानि, परिधानं, गृहसामग्री, व्यक्तिगतपरिचर्यावस्तूनि च समाविष्टानि विभिन्नेषु उद्योगेषु स्थानीयरूपेण निर्मितानाम् उत्पादानाम् प्रदर्शनं करोति। अन्तर्राष्ट्रीयक्रेतारः अस्मिन् आयोजने बारबाडियननिर्मातृभिः सह सम्भाव्यसाझेदारीम् अन्वेष्टुं शक्नुवन्ति । निष्कर्षतः यद्यपि बार्बाडोस् कैरिबियनदेशस्य लघुद्वीपराष्ट्रं भवितुम् अर्हति तथापि अन्तर्राष्ट्रीयक्रेतृणां कृते व्यापारसम्बन्धविकासाय, मालस्य वा सेवानां वा क्रयणाय विविधाः मार्गाः स्थापिताः सन्ति उल्लासपूर्णपर्यटन-उद्योगात् आरभ्य सर्वकारीय-संस्थाभिः अथवा व्यापार-सङ्घैः आयोजितैः आधारभूत-संरचना-विकास-व्यापार-मिशन-पर्यन्तं वैश्विक-आपूर्तिकर्तानां कृते बारबाडियन-विपण्य-सङ्गतिं कर्तुं प्रचुराः अवसराः सन्ति अतिरिक्तरूपेण NIFCA Bridgetown Market अथवा BMEX इत्यादिषु प्रदर्शनेषु भागं गृहीत्वा अन्तर्राष्ट्रीयक्रेतारः स्थानीयप्रतिभाभिः निर्मितानाम् अद्वितीयानाम् उत्पादानाम् आविष्कारं कर्तुं शक्नुवन्ति तथा च अस्मिन् सुन्दरे द्वीपराष्ट्रे साझेदारी स्थापयन्ति तथा च स्वव्यापारस्य विस्तारं कुर्वन्ति।
बार्बाडोस्-देशे सामान्यतया प्रयुक्ताः अनेकाः अन्वेषणयन्त्राणि सन्ति, तेषु कतिपयानि स्वस्व-URL-सहितं अत्र सन्ति । 1. गूगलः : १. https://www.google.com.bb/ . वैश्विकरूपेण गूगलः निःसंदेहं सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रम् अस्ति । एतत् व्यापकं अन्वेषण-अनुभवं प्रदाति तथा च जालम्, चित्रं, वार्ता, विडियो-अन्वेषणम् इत्यादीनि विविधानि विशेषतानि प्रदाति । 2. बिङ्गः : १. https://www.bing.com/?cc=bb इति ग्रन्थः बार्बाडोस्-देशे बिङ्ग्-इत्येतत् अन्यत् बहुप्रयुक्तं अन्वेषणयन्त्रम् अस्ति । एतत् जालसन्धानस्य विस्तृतपरिधिं प्रददाति तथा च अन्यसेवाः यथा चित्रं, भिडियो अन्वेषणं च । 3. याहू : १. https://www.yahoo.com/ ८. याहू इति प्रसिद्धं अन्वेषणयन्त्रं यत् जालसन्धानस्य, वार्तालेखानां, चित्राणां, भिडियोनां, इत्यादीनां विविधपरिणामानां प्रदाति । 4. पृच्छतु : १. http://www.ask.com/ इति ग्रन्थः । Ask इति प्रश्नोत्तराधारितं अन्वेषणयन्त्रं यत् उपयोक्तारः प्रासंगिकसूचनाः पुनः प्राप्तुं विशिष्टप्रश्नान् पृच्छितुं शक्नुवन्ति । 5. बकबकगो : १. https://duckduckgo.com/ इति वृत्तान्तः । DuckDuckGo अन्येषु अन्वेषणयन्त्रेषु विश्वसनीयं अन्वेषणपरिणामं प्रदातुं उपयोक्तृगोपनीयतां प्राथमिकताम् अददात् इति विशिष्टं भवति । 6. बैडुः . http://www.baidu.com/ इति ग्रन्थः । बैडु मुख्यतया चीनीय-आधारितं अन्वेषणयन्त्रम् अस्ति किन्तु चीनीभाषायाः सामग्रीयाः वा सम्बद्धा सूचनां इच्छन्तीनां कृते बार्बाडोस्-देशे अपि प्रवेशः कर्तुं शक्यते । एते केवलं केचन बार्बाडोस्-देशे सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति; तथापि देशे बहवः व्यक्तिः तेषां विशालसम्पदां वैश्विकपरिधिना च कारणेन गूगल अथवा याहू इत्यादीनां अन्तर्राष्ट्रीयमञ्चानां उपयोगं प्राधान्येन कर्तुं शक्नुवन्ति ।

प्रमुख पीता पृष्ठ

बार्बाडोस्-देशे मुख्यानि पीतपृष्ठनिर्देशिकाः सन्ति : 1. बार्बाडोस् पीतपृष्ठानि (www.yellowpagesbarbados.com): इयं बारबाडोस् मध्ये व्यवसायानां सेवानां च आधिकारिकं ऑनलाइन निर्देशिका अस्ति। एतत् स्थानीयव्यापाराणां व्यापकसूचीं तेषां सम्पर्कसूचनाभिः सह प्रदाति, यथा दूरभाषसङ्ख्या, पता, वेबसाइटलिङ्कः च । 2. Bajan yellow pages (www.bajanyellowpages.com): इयं अन्यत् लोकप्रियं ऑनलाइन निर्देशिका अस्ति या बारबाडोस् मध्ये उत्पादानाम् सेवानां च अन्वेषणार्थं मार्गदर्शकरूपेण कार्यं करोति। एतत् विविध-उद्योगानाम् विस्तृत-सूचीं तेषां विस्तृत-सम्पर्क-सूचनया सह प्रददाति । 3. FindYello Barbados (www.findyello.com/barbados): FindYello इति सुप्रसिद्धनिर्देशिका अस्ति या बारबाडोस् सहितं कतिपयान् कैरिबियनदेशान् कवरयति। एतत् उपयोक्तृभ्यः श्रेणीद्वारा वा स्थानेन वा स्थानीयव्यापाराणां अन्वेषणं कर्तुं शक्नोति तथा च सुलभयात्रायै नक्शाभिः सह सटीकं सम्पर्कविवरणं प्रदाति । 4. MyBarbadosYellowPages.com: एषा वेबसाइट् बारबाडोस् मध्ये विभिन्नक्षेत्रेषु संचालितव्यापाराणां विस्तृतसूचीं प्रददाति। उपयोक्तारः अतिरिक्तविवरणानां पार्श्वे सम्पर्कसूचनाः यथा उद्घाटनसमयः ग्राहकसमीक्षाः च प्राप्नुवन्ति । 5. Bizexposed.com/barbados: BizExposed एकः वैश्विकव्यापारनिर्देशिका अस्ति यस्मिन् विश्वव्यापी विभिन्नदेशानां सूचीः समाविष्टाः सन्ति, यत्र बारबाडोस् अपि अस्ति। विशिष्टदेशस्य विभागस्य अन्तर्गतं अन्वेषणं कृत्वा अथवा प्रदत्तस्य अन्वेषणविकल्पस्य उपयोगेन उपयोक्तारः देशस्य अन्तः संचालितानाम् असंख्यानां स्थानीयव्यापाराणां अन्वेषणं कर्तुं शक्नुवन्ति । 6. Dexknows - "Barbadian Businesses" इति अन्वेषणं कुर्वन्तु: Dexknows इति अन्तर्राष्ट्रीयपीतपृष्ठमञ्चः अस्ति यत्र उपयोक्तारः केवलं स्वस्य अन्वेषणपट्टिकायां "Barbadian Businesses" इति टङ्कयित्वा विश्वव्यापीरूपेण विभिन्नदेशेभ्यः विविधाः कम्पनयः अन्वेष्टुं शक्नुवन्ति। एतानि वेबसाइट्-स्थानानि बारबाडोस्-नगरस्य पीतपृष्ठनिर्देशिकासु आतिथ्यं, खुदरा, व्यावसायिकसेवाः, स्वास्थ्यसेवा, इत्यादिषु विविधक्षेत्रेषु स्थानीयकम्पनीनां व्यापकसूचीं प्रदास्यन्ति

प्रमुख वाणिज्य मञ्च

अद्भुतसमुद्रतटैः, जीवन्तसंस्कृत्या च प्रसिद्धः सुन्दरः कैरिबियनद्वीपः बार्बाडोस्-द्वीपे अन्तिमेषु वर्षेषु ई-वाणिज्य-उद्योगे महती वृद्धिः अभवत् यद्यपि अत्र केचन बृहत्तराः देशाः इव प्रमुखाः ऑनलाइन-शॉपिङ्ग्-मञ्चाः न सन्ति तथापि बार्बाडोस्-देशे अद्यापि कतिचन उल्लेखनीयाः मञ्चाः कार्यं कुर्वन्ति । अत्र देशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः स्वस्वजालस्थलैः सह सन्ति- 1. अनानास मॉल (www.pineapplemall.com): अनानास मॉल बारबाडोसस्य प्रमुखेषु ऑनलाइन मार्केटप्लेसेषु अन्यतमम् अस्ति यत्र इलेक्ट्रॉनिक्स, वस्त्रं, गृहउपकरणं, इत्यादीनि च सहितं विस्तृतं उत्पादं प्रदाति। स्थानीयव्यापाराणां अन्तर्राष्ट्रीयविक्रेतृणां च मञ्चरूपेण कार्यं करोति । 2. बाजन मार्केटप्लेस (www.bajanmarketplace.com): बाजन मार्केटप्लेसस्य उद्देश्यं बारबाडोस्-देशस्य अन्तः क्रेतारः विक्रेतारः च संयोजयितुं सुलभं ऑनलाइन-बाजारं निर्माय अस्ति। अस्मिन् फैशन, सौन्दर्य, इलेक्ट्रॉनिक्स, गृहे आवश्यकवस्तूनि इत्यादीनि विविधानि वर्गाणि सन्ति । 3. C-WEBB Marketplace (www.cwebbmarketplace.com): C-WEBB एकः लोकप्रियः ऑनलाइन-मञ्चः अस्ति यः स्थानीयव्यापारिणः स्वस्य उत्पादानाम् प्रत्यक्षतया ग्राहकानाम् विक्रयं विना तृतीयपक्षस्य संलग्नतां विना कर्तुं शक्नुवन्ति। जालपुटे पुस्तकानि, उपकरणानि, वस्त्राणि, स्वास्थ्योत्पादाः, इत्यादीनि विविधाः वर्गाः सन्ति । 4. कैरेबियन ई-शॉपिङ्ग् (www.caribbeaneshopping.com): एषा क्षेत्रीय ई-वाणिज्यस्थलं बार्बाडोस्-देशस्य शॉपिङ्ग्-कर्तृभ्यः अपि विभिन्न-कैरिबियन-द्वीपेभ्यः उत्पादानाम् प्रत्यक्षतया तेषां द्वारे वितरति उपयोक्तारः सर्वेभ्यः क्षेत्रेभ्यः फैशनसामग्री, गृहसामग्री, पेटूभोजनविशेषता इत्यादीनां विभिन्नवर्गाणां माध्यमेन ब्राउज् कर्तुं शक्नुवन्ति । 5. iMart Online (www.imartonline.com): यद्यपि मुख्यतया सम्पूर्णे Barbados. कृपया ज्ञातव्यं यत् एतेषां मञ्चानां लोकप्रियतायाः भिन्नस्तरः भवितुम् अर्हति तथा च उपयोक्तृप्राथमिकता कस्मिन् अपि समये व्यक्तिगत आवश्यकतायाः अथवा उत्पादस्य उपलब्धतायाः आधारेण भिन्नाः भवितुम् अर्हन्ति

प्रमुखाः सामाजिकमाध्यममञ्चाः

बार्बाडोस्, कैरिबियनद्वीपः, यः स्वस्य आश्चर्यजनकसमुद्रतटानां, जीवन्तसंस्कृतेः च कृते प्रसिद्धः, सः डिजिटलयुगं सामाजिकमाध्यममञ्चानां श्रेण्या आलिंगितवान् यत् स्थानीयव्यापाराणां प्रचारं करोति, समुदायं संयोजयति, द्वीपस्य प्राकृतिकसौन्दर्यं च प्रदर्शयति अत्र बार्बाडोस्-देशस्य केचन लोकप्रियाः सामाजिक-माध्यम-मञ्चाः स्वस्व-जालस्थल-पतेः सह सन्ति- 1. फेसबुक (www.facebook.com/barbadostravel) - एतत् व्यापकरूपेण प्रयुक्तं मञ्चं स्थानीयजनानाम् पर्यटकानाञ्च कृते स्वस्य अनुभवान् साझां कर्तुं, स्थानीयघटनानां आविष्कारं कर्तुं, व्यवसायैः सह सम्पर्कं कर्तुं च केन्द्ररूपेण कार्यं करोति। 2. इन्स्टाग्राम (www.instagram.com/visitbarbados) - बारबाडोसस्य सुरम्य परिदृश्यानां प्रदर्शनार्थं पर्यटनसम्बद्धानां क्रियाकलापानाम् प्रचारार्थं च परिपूर्णः दृश्यकेन्द्रितः मञ्चः यः द्वीपस्य अद्वितीयं आकर्षणं प्रकाशयति। 3. ट्विटर (www.twitter.com/BarbadosGov) - बारबाडोस्-सर्वकारस्य आधिकारिकं ट्विटर-खातं द्वीपस्य परितः घटमानानां सांस्कृतिक-घटनानां प्रकाशनं च नीतयः, समाचार-विज्ञप्तिः, सार्वजनिक-घोषणा च इति विषये अद्यतनं प्रदाति 4. यूट्यूब (www.youtube.com/user/MyBarbadosExperience) - एकः विडियो-साझेदारी-मञ्चः यत्र आगन्तुकाः स्थानीयजनाः च यात्रा-व्लॉग्, बारबाडोस्-विरासतस्य संस्कृतिस्य च विषये वृत्तचित्रं अन्वेष्टुं शक्नुवन्ति अथवा बारबाडोस्-देशे पर्यटनस्य समर्थनं कुर्वतां विभिन्नानां संस्थानां प्रचारसामग्रीम् अवलोकयितुं शक्नुवन्ति 5. LinkedIn (www.linkedin.com/company/barbados-investment-and-development-corporation-bidc-) – बार्बाडोस् मध्ये नेटवर्किंग् अवसरान् अन्विष्यमाणानां वा व्यावसायिकसंभावनानां अन्वेषणं कुर्वतां व्यावसायिकानां कृते उद्दिश्यते अयं मञ्चः द्वीपे उपलभ्यमानानां निवेशस्य अवसरान् प्रकाशयति । 6. Pinterest (www.pinterest.co.uk/barbadossite) - बारबाडोस्-नगरस्य यात्रायाः प्रेरणाम् इच्छन्तः व्यक्तिः आवासस्य, सर्फिंग्-स्थानानां इत्यादीनां आकर्षणानां वा समुद्रतटस्य भोजन-अनुभवस्य वा यात्रा-युक्तीनां प्रतिनिधित्वं कुर्वन्तः आकर्षक-चित्रैः पूरितानि बोर्ड्-आविष्कर्तुं शक्नुवन्ति 7. स्नैपचैट् – यद्यपि अद्यापि बारबाडियन-संस्थाभिः सह सम्बद्धं विशिष्टं आधिकारिकं खातं उपलब्धं नास्ति; द्वीपे विभिन्नेषु पर्यटनस्थलेषु गच्छन्तः उपयोक्तारः प्रायः स्नैपचैट्-छिद्रकस्य अथवा ब्रिजटाउन अथवा ओइस्टिन्स् इत्यादिभिः महत्त्वपूर्णस्थानैः सह सम्बद्धानां जियोटैगस्य उपयोगेन व्यक्तिगतलेखानां माध्यमेन स्वयात्रायाः दस्तावेजीकरणं कुर्वन्ति एते सामाजिकमाध्यममञ्चाः न केवलं संलग्नतां प्रवर्धयन्ति, अपितु आगन्तुकानां स्थानीयजनानाञ्च स्वअनुभवं साझां कर्तुं, आगामिघटनानां आविष्कारं कर्तुं, पर्यटनसम्बद्धव्यापारैः वा संस्थाभिः सह सम्बद्धतां प्राप्तुं च अवसरान् प्रदास्यन्ति। भवान् बार्बाडोस्-समृद्धसंस्कृतेः प्रथमतया अनुभवाय यात्रायाः योजनां करोति वा केवलं अस्मिन् सुन्दरे द्वीपे आभासी-विण्डो-इत्येतत् अन्वेषयति वा, एते मञ्चाः अमूल्य-संसाधनाः सन्ति ये भवन्तं बार्बाडोस्-नगरस्य सर्वैः वस्तूभिः सह अन्तरक्रियां कर्तुं शक्नुवन्ति

प्रमुख उद्योग संघ

कैरिबियनदेशे स्थिते बार्बाडोस्-नगरे अनेकाः मुख्याः उद्योगसङ्घाः सन्ति ये अस्य अर्थव्यवस्थायाः विभिन्नक्षेत्राणां समर्थनं कुर्वन्ति, प्रतिनिधित्वं च कुर्वन्ति । एते संघाः स्वस्व-उद्योगानाम् हितं प्रवर्धयितुं आर्थिकवृद्धिं पोषयितुं च महत्त्वपूर्णां भूमिकां निर्वहन्ति । अधः बार्बाडोस्-नगरस्य केषाञ्चन मुख्य-उद्योग-सङ्घस्य सूची तेषां जालपुटैः सह अस्ति । 1. बारबाडोस् होटेल् एण्ड् टूरिज्म एसोसिएशन (BHTA) - BHTA पर्यटनक्षेत्रस्य हितस्य प्रतिनिधित्वं करोति, यत् बारबाडोसस्य अर्थव्यवस्थायाः कृते महत्त्वपूर्णम् अस्ति । जालपुटम् : http://www.bhta.org/ 2. बारबाडोस् वाणिज्य-उद्योगसङ्घः (BCCI) - BCCI व्यापारप्रवर्धनं आर्थिकविकासं च वर्धयितुं विभिन्नक्षेत्रेषु व्यवसायानां वकालतम् करोति। जालपुटम् : https://barbadoschamberofcommerce.com/ 3. बारबाडोस् अन्तर्राष्ट्रीयव्यापारसङ्घः (BIBA) - BIBA वित्त, बीमा, सूचनाप्रौद्योगिकी, कानूनीसेवा इत्यादिषु क्षेत्रेषु अन्तर्राष्ट्रीयव्यापारसेवानां प्रवर्धनं प्रति केन्द्रितः अस्ति। जालपुटम् : https://bibainternational.org/ 4. बारबाडोस् निर्मातासङ्घः (बीएमए) - बीएमए स्थायिवृद्धेः समर्थनार्थं विभिन्नेषु उद्योगेषु निर्मातृणां प्रतिनिधित्वं करोति तथा च स्थानीयउत्पादनस्य पक्षे नीतीनां वकालतम् करोति। जालपुटम् : http://www.bma.bb/ 5. लघुव्यापारसङ्घः (SBA) - यथा नाम सूचयति, एसबीए खुदरा, आतिथ्य, कृषि इत्यादिषु विविधक्षेत्रेषु व्यावसायिकविकासाय, वकालतया, संजालस्य अवसरान् च संसाधनं प्रदातुं लघुव्यापाराणां समर्थनं प्रदाति.. Website: http:// www.sba.bb/ ९. 6.बार्बाडोस् कृषिसङ्घः(BAS)- BAS स्थानीयोत्पादानाम् प्रदर्शनं कृत्वा प्रदर्शनीनां & आयोजनानां आयोजनेन कृषिविषयेषु प्रतिनिधित्वं प्रदातुं कृषिरुचिं प्रवर्धयितुं केन्द्रीक्रियते। वेबसाइट:http://agriculture.gov.bb/home/agencies/agricultural-societies/barbado+%E2%80%A6 7.Barbados Institute Of Architects(BIA)- अयं संघः शिक्षा & प्रशिक्षणद्वारा वास्तुशिल्पस्य डिजाइनं उन्नतयितुं वास्तुविदः मध्ये व्यावसायिकं उत्कृष्टतां निर्वाहयितुं प्रयतते। जालपुटम्:http://biarch.net/ एतानि बार्बाडोस्-देशस्य मुख्य-उद्योग-सङ्घस्य कतिपयानि उदाहरणानि एव । प्रत्येकं संघं स्वस्वक्षेत्रस्य प्रचारार्थं देशस्य अर्थव्यवस्थायाः समग्रवृद्धौ विकासे च योगदानं दातुं महत्त्वपूर्णां भूमिकां निर्वहति । प्रदत्ताः जालपुटाः प्रत्येकस्य संघस्य क्रियाकलापानाम्, सदस्यतालाभानां, आयोजनानां, अधिकसङ्गतिं वा समर्थनं वा इच्छन्तीनां कृते सम्पर्कसूचनाः च विस्तृतसूचनाः प्रददति

व्यापारिकव्यापारजालस्थलानि

बार्बाडोस् इति लघुद्वीपदेशः कैरिबियनप्रदेशे स्थितः अस्ति । अस्य अर्थव्यवस्था विविधा अस्ति यत्र पर्यटनं, वित्तं, कृषिः इत्यादयः क्षेत्राणि सन्ति । यदि भवान् बार्बाडोस्-नगरस्य आर्थिक-व्यापार-सम्बद्धानां कार्याणां विषये सूचनां अन्विष्यति तर्हि अत्र कानिचन जालपुटानि सन्ति ये बहुमूल्यं अन्वेषणं दातुं शक्नुवन्ति: 1. बारबाडोस् निवेशविकासनिगमः (BIDC) - एषा वेबसाइट् विभिन्नेषु उद्योगेषु निवेशस्य अवसरानां विषये सूचनां प्रदाति, यत्र विनिर्माणं, कृषिव्यापारः, सेवाः, नवीकरणीय ऊर्जा च सन्ति तेषां जालपुटं द्रष्टुं शक्नुवन्ति: www.bidc.com। 2. बारबाडोस् वाणिज्य-उद्योगसङ्घः (BCCI) - BCCI वेबसाइट् स्थानीयबाजारेण सह संलग्नतां प्राप्तुं वा बारबाडियनकम्पनीभिः सह साझेदारीं कर्तुं वा इच्छन्तीनां व्यवसायानां कृते संसाधनं प्रदाति। ते संजालस्य अवसरानां सुविधायै व्यापारमिशनं, आयोजनानि च आयोजयन्ति । तेषां जालपुटं पश्यन्तु: www.barbadoschamberofcommerce.com। 3. इन्वेस्ट् बार्बाडोस् - एषा सरकारी एजेन्सी अन्तर्राष्ट्रीयव्यापारसेवाः, प्रौद्योगिकी-आधारित-उद्योगाः, पर्यटन-विकास-परियोजनाः, इत्यादिषु क्षेत्रेषु निवेश-अवकाशान् प्रवर्धयति तेषां जालपुटे विस्तृतक्षेत्रविशिष्टसूचनाः प्राप्यन्ते : www.investbarbados.org । 4. बार्बाडोसस्य केन्द्रीयबैङ्कः - केन्द्रीयबैङ्कस्य आधिकारिकजालस्थले महङ्गानि दराः, विदेशीयविनिमयभण्डारः, ब्याजदरप्रवृत्तिः इत्यादीनां क्षेत्राणां आर्थिकदत्तांशप्रतिवेदनानि प्रदाति ये सम्भाव्यनिवेशकानां वा स्थानीयसंस्थाभिः सह सहकार्यं कर्तुम् इच्छन्तीनां व्यवसायानां मार्गदर्शनं कर्तुं शक्नुवन्ति: www.centralbank.org.bb . 5. WelcomeStamp - महामारीसंकटप्रतिक्रियाप्रयासानां मध्यं 2020 तमे वर्षे बारबाडोस्-सर्वकारेण आरब्धम् – एषा उपक्रमः विशेषतया दूरस्थकार्यकर्तृणां कृते पूरयति ये अस्थायीरूपेण स्थानान्तरणं कर्तुम् इच्छन्ति वा द्वीपराष्ट्रात् दूरस्थरूपेण कार्यं कर्तुम् इच्छन्ति: www.welcomestamp.bb स्मर्यतां यत् एतानि जालपुटानि बार्बाडोस्-देशे व्यापार-सम्बद्धानां अवसरानां अन्वेषणार्थं उत्तम-प्रारम्भ-बिन्दुरूपेण कार्यं कुर्वन्ति; सदैव अनुशंसितं भवति यत् भवतः व्यावसायिकरुचिसम्बद्धानां अधिकविशिष्टानां पृच्छनानां वा व्यक्तिगतसहायतायाः वा कृते प्रदत्तसम्पर्कविवरणानां माध्यमेन प्रत्यक्षतया सम्पर्कं कुर्वन्तु

दत्तांशप्रश्नजालस्थलानां व्यापारः

बार्बाडोस्-देशस्य कृते अनेकानि व्यापार-दत्तांश-प्रश्न-जालपुटानि सन्ति । तेषु कतिचन अत्र सन्ति- १. 1. बार्बाडोस् सांख्यिकीसेवा (BSS) - बारबाडोस्-नगरस्य आधिकारिकसरकारी-सांख्यिकीयसेवा स्वस्य वेबसाइट्-माध्यमेन व्यापार-आँकडान् प्रदाति । तेषां जालपुटे http://www.barstats.gov.bb/ इत्यत्र गत्वा व्यापारस्य आँकडानि प्राप्तुं शक्नुवन्ति । 2. अन्तर्राष्ट्रीयव्यापारकेन्द्रं (ITC) - ITC इत्यस्य मार्केटविश्लेषणसाधनमञ्चः बार्बाडोस्सहितस्य विभिन्नदेशानां व्यापारदत्तांशं प्रदाति। भवान् https://intl-intracen.org/marketanalysis इत्यत्र गत्वा आँकडाधारं अन्वेष्टुं शक्नोति तथा च बार्बाडोस्-नगरस्य व्यापारसूचनाः अन्वेष्टुं शक्नोति 3. संयुक्तराष्ट्रसङ्घस्य Comtrade आँकडाकोषः - अयं व्यापकः आँकडाकोषः विस्तृतानि अन्तर्राष्ट्रीयवस्तूनाम् व्यापारस्य आँकडानि प्रदाति, यत्र बारबाडोस्तः आयातनिर्यातानां आँकडानि अपि सन्ति बार्बाडोस्-सम्बद्धानि विशिष्टानि व्यापारसूचनानि अन्वेष्टुं तेषां जालपुटं https://comtrade.un.org/ इति पश्यन्तु । 4. विश्वबैङ्कस्य आँकडा - विश्वबैङ्कस्य मुक्तदत्तांशमञ्चः बार्बाडोस् इत्यादिदेशानां कृते अन्तर्राष्ट्रीयवस्तूनाम् निर्यातं आयातं च सहितं विविधान् आर्थिकसूचकानाम् अभिगमनं प्रदाति तेषां जालपुटे https://databank.worldbank.org/source/world-development-indicators इत्यत्र गत्वा भवान् प्रासंगिकानि आँकडानि ज्ञातुं शक्नोति। कृपया ज्ञातव्यं यत् एतेषु केषुचित् जालपुटेषु पञ्जीकरणस्य आवश्यकता भवितुम् अर्हति अथवा विस्तृतदत्तांशसमूहानां प्रवेशे कतिपयानि सीमानि सन्ति । बार्बाडोस् तः इष्टव्यापारसूचनायाः विषये भवतः विशिष्टानि आवश्यकतानि आवश्यकताश्च आधारीकृत्य प्रत्येकं स्थलं सम्यक् अन्वेष्टुं सल्लाहः भवति।

B2b मञ्चाः

बार्बाडोस्-देशः कैरिबियन-देशस्य लघुद्वीपराष्ट्रत्वेन बृहत्तरदेशानां तुलने तावन्तः B2B-मञ्चाः न सन्ति । परन्तु बार्बाडोस्-देशे व्यावसायिकानां कृते अद्यापि कतिपयानि मञ्चानि उपलभ्यन्ते । अत्र बार्बाडोस्-देशस्य केचन B2B-मञ्चाः तेषां वेबसाइट्-URL च सन्ति । 1. बारबाडोस् वाणिज्य-उद्योग-सङ्घः (BCCI) - BCCI बारबाडोस्-देशस्य बृहत्तमः व्यापार-समर्थन-सङ्गठनः अस्ति, यः व्यवसायान् संयोजयति, विविध-संसाधनं च प्रदाति ते एकं मञ्चं प्रददति यत्र व्यवसायाः आपूर्तिकर्तान्, भागिनान्, सम्भाव्यग्राहकान् च अन्वेष्टुं शक्नुवन्ति। जालपुटम् : https://barbadoschamberofcommerce.com/ 2. इन्वेस्ट् बार्बाडोस् - इन्वेस्ट् बार्बाडोस् इति एजेन्सी देशे विदेशीयनिवेशान् आकर्षयितुं उत्तरदायी एजेन्सी अस्ति। तेषां मञ्चः बार्बाडोस्-नगरे स्थितैः कम्पनीभिः सह व्यापारं कर्तुम् इच्छन्तीनां निवेशकानां कृते केन्द्ररूपेण कार्यं करोति । जालपुटम् : https://www.investbarbados.org/ 3. कैरेबियन निर्यातविकास एजेन्सी (CEDA) - यद्यपि विशेषतया केवलं बारबाडियनव्यापारेषु केन्द्रितं नास्ति तथापि CEDA बारबाडोससहितविविधकैरिबियनदेशेषु उद्यमानाम् समर्थनं करोति। तेषां मञ्चः क्षेत्रीयव्यापारसहकार्यस्य अवसरान् प्रदाति । जालपुटम् : https://www.carib-export.com/ 4. Barbadosexport.biz - एषा ऑनलाइन निर्देशिका बारबाडोस्-देशे स्थितानां सर्वेषां क्षेत्राणां निर्यातकान् देशस्य उत्पादानाम् अथवा सेवानां स्रोतः प्राप्तुं रुचिं विद्यमानानाम् सम्भाव्य-अन्तर्राष्ट्रीय-क्रेतृभिः सह संयोजयति। वेबसाइट् : http://www.barbadosexport.biz/index.pl/home इति 5. कैरिकॉम व्यावसायिक पोर्टल – यद्यपि एतत् मञ्चं मुख्यतया सम्पूर्णे व्यापककैरिबियनक्षेत्रे व्यवसायानां सेवां करोति, तथापि बारबाडियनसीमासु आधारितानां वा तस्य अन्तः कार्यं कुर्वतीनां कम्पनीनां कृते स्वस्थानीयबाजारात् परं अवसरानां अन्वेषणं प्रासंगिकं भवितुमर्हति। जालपुटम् : https://caricom.org/business/resource-portal/ कृपया ज्ञातव्यं यत् एते मञ्चाः कदापि स्वस्य सक्रियप्रयोक्तृवर्गस्य विशिष्टप्रस्तावस्य वा विषये भिन्नाः भवितुम् अर्हन्ति । तेषां वेबसाइट्-स्थानानि प्रत्यक्षतया गत्वा अधिकविवरणानि अन्वेष्टुं भवतः विशिष्टानि आवश्यकतानि वा रुचिः वा आधारीकृत्य प्रासंगिकतां निर्धारयितुं सल्लाहः दत्तः अस्ति
//