More

TogTok

मुख्यविपणयः
right
देश अवलोकन
आधिकारिकतया इस्लामिकगणराज्यं इरान् इति नाम्ना प्रसिद्धः इरान् देशः पश्चिमे एशियादेशे स्थितः देशः अस्ति । अस्य सीमायां आर्मेनिया, अजरबैजान, तुर्कमेनिस्तान, इराक्, पाकिस्तान, अफगानिस्तान, तुर्की च देशाः सन्ति । प्रायः १६ लक्षं वर्गकिलोमीटर् क्षेत्रफलं ८३ मिलियनं जनानां जनसंख्यां च कृत्वा इरान्-देशः मध्यपूर्वस्य द्वितीयः बृहत्तमः देशः, विश्वस्य १८तमः च देशः अस्ति तेहरान-राज्यं तस्य राजधानी, बृहत्तमं नगरं च भवति । इराणीजनानां राजभाषा फारसीभाषा अथवा फारसीभाषा अस्ति । इस्लामधर्मः प्रायः ९९% जनसंख्याभिः आचरितः प्रमुखः धर्मः अस्ति । इरान् सहस्रवर्षेभ्यः विस्तृतः इतिहासः अस्ति तथा च एलामिट्, मेडीस्, पार्थिअन्, फारसी (अकेमेनिड् साम्राज्य), सेलुसिड् (हेलेनिस्टिक काल), सासानिड् (नव-फारसी साम्राज्य), सेल्जुक (तुर्की वंश) इत्यादीनां विविधानां प्राचीनसभ्यतानां गृहम् अस्ति । , मंगोल (इलखानात काल), सफवी (फारसी पुनर्जागरण युग), अफशरीद काजर(महम्मद रेजा शाह के अधीन पहलवी युग)। इराणस्य अर्थव्यवस्था तैलनिर्यातस्य उपरि बहुधा निर्भरं भवति परन्तु वस्त्रं, petrochemicals,paper production,and food processing.कृषि मुख्योत्पादानाम् एकां महत्त्वपूर्णां भूमिकां निर्वहति यत्र गोधूम,चावल,कपास उत्पाद,शर्करा,तथा खजूर,पिस्ता,केसर इत्यादीनि फलानि सन्ति।An increasing numberof पर्यटकाः Persepolis,Esfahan मस्जिद इत्यादीनां ऐतिहासिकस्थलानां भ्रमणं कुर्वन्ति ,अर्दाबिल्।हालस्य कालेषु,ईरानस्य परमाणुकार्यक्रमेण अन्तर्राष्ट्रीयं ध्यानं जातम्,यस्य परिणामेण अनेकदेशेभ्यः आर्थिकप्रतिबन्धाः अभवन्।ईरानः अपि प्रॉक्सी अर्थात् हिजबुल(अन्तर्राष्ट्रीय)द्वारा अपि स्वस्य क्षेत्रीयप्रभावस्य पुष्टिं करोति तथा च हुथी विद्रोहिणां(यमन)तथा बशर अल असदस्य( सीरिया).एषा राजनैतिकस्थितिः,पाश्चात्यशक्तयः सह तनावः,परिणामतः संघर्षाः,सीरियाशरणार्थीसंकटः ईरानीसमाजस्य नकारात्मकं प्रभावं करोति। एतासां आव्हानानां अभावेऽपि,ईरानः कला, साहित्यं, संगीतं, नावरुज् इत्यादिभिः पारम्परिकमहोत्सवैः च स्वस्य सांस्कृतिकपरिचयं धारयितुं सफलः अभवत् । फारसी-गलीचाः, सुलेखः,लघुचित्रं च स्वस्य जटिल-निर्माणस्य विशेषज्ञ-शिल्पस्य च कृते विश्वव्यापीरूपेण प्रसिद्धाः सन्ति । निष्कर्षतः,ईरान समृद्धसांस्कृतिकविरासतां,मरुभूमितः पर्वतपर्यन्तं विविधपरिदृश्ययुक्तं राष्ट्रम् अस्ति।विशाल ऐतिहासिकस्थलानि,गतिशील अर्थव्यवस्था,प्रतिबन्धाः,ईश्वरतन्त्रं,विभिन्न आन्तरिकविभागाः,अन्तर्राष्ट्रीयविवादाः।एकं निष्पक्षमतं निर्मातुं ग्रहणं कृत्वा सम्यक् शोधस्य आवश्यकता भवति राजनैतिककार्यक्रमैः वा मीडियापक्षपातैः वा प्रभावितः न भूत्वा सर्वेषां पक्षानां लेखान् करोति।
राष्ट्रीय मुद्रा
ईरानी मुद्रा स्थिति इरान्-देशस्य आधिकारिकमुद्रा इरानी-रियाल् (IRR) अस्ति । अधुना १ USD प्रायः ४२,००० IRR इत्यस्य बराबरम् अस्ति । अन्तर्राष्ट्रीयप्रतिबन्धानां, आन्तरिक-आर्थिककारकाणां च कारणेन इरान्-देशे जटिला मुद्राविनिमयव्यवस्था अस्ति । वर्षेषु देशे महती महङ्गानि अभवन्, फलतः रियलस्य मूल्यं निरन्तरं न्यूनं भवति । अस्य विषयस्य न्यूनीकरणाय इरान्देशेन २०१८ तमे वर्षे द्वयविनिमयदरव्यवस्था आरब्धा ।सम्प्रति द्वौ दरौ स्तः : इराणस्य केन्द्रीयबैङ्केन (CBI) निर्धारितः आवश्यकआयातस्य सरकारीव्यवहारस्य च आधिकारिकदरः, अपि च आपूर्तिद्वारा निर्धारितः अन्यः विपण्यदरः च अभियाचना। विदेशीयमुद्राव्यापारे प्रतिबन्धः अथवा विदेशेषु व्यक्तिगतधनसञ्चारस्य सीमां स्थापयितुं इत्यादिनीतिभिः विनिमयदरेषु उतार-चढावस्य नियन्त्रणार्थं प्रायः सर्वकारः हस्तक्षेपं करोति एतेषां उपायानां उद्देश्यं अर्थव्यवस्थां स्थिरीकर्तुं भवति परन्तु विविधकारणात् विदेशीयमुद्रां इच्छन्तीनां व्यक्तिनां व्यवसायानां च कृते कष्टानि सृजितुं शक्नुवन्ति। तदतिरिक्तं इराणस्य परमाणुकार्यक्रमसम्बद्धानां अन्तर्राष्ट्रीयप्रतिबन्धानां कारणात् ईरानीजनानाम् विदेशीयमुद्राणां सीमितप्रवेशः अस्ति । अनेन तेषां विदेशीयधनं सुलभतया प्राप्तुं क्षमता अधिकं प्रतिबन्धिता भवति । अपि च, विश्वस्य अनेकैः देशैः ईरानीसंस्थाभिः सह अन्तर्राष्ट्रीयबैङ्कव्यवहारस्य प्रतिबन्धानां कारणात् ईरानीबैङ्कैः सह वित्तीयव्यवहारः चुनौतीपूर्णः भवितुम् अर्हति एषा स्थितिः न केवलं व्यक्तिं अपितु इरान्-देशस्य अन्तः वा तया सह व्यवहारं कुर्वन्तः व्यवसायान् अपि प्रभावितं करोति । इरान्-देशं गच्छन्तः यात्रिकाः स्वयात्रायाः योजनां कर्तुं पूर्वं एतासां मुद्रासीमानां विषये अवगताः भवेयुः इति महत्त्वपूर्णम् । सल्लाहः दत्तः यत् ते प्रासंगिकविनियमानाम् अनुपालनं कुर्वन्तः देशस्य अन्तः धनस्य आदानप्रदानस्य उपलब्धविकल्पैः परिचिताः भवेयुः। सारांशेन, इराणस्य मुद्रास्थितौ अधिकारिभिः निर्धारितः आधिकारिकः विनिमयदरः अपि च आपूर्ति-माङ्ग-गतिशीलतायाः प्रभावेण बाजार-सञ्चालित-दरेण सह अन्यविविध-आर्थिक-कारकाणां च अतिरिक्तं महङ्गा-दबावः, सुलभतां प्रभावितं कुर्वन्तः अन्तर्राष्ट्रीय-प्रतिबन्धाः च सन्ति
विनिमय दर
इरान्-देशस्य कानूनीमुद्रा इराणी-रियाल् (IRR) अस्ति । इराणी-रियालस्य प्रमुखविश्वमुद्रासु विनिमयदरः उतार-चढावम् अनुभवति, अतः अहं भवद्भ्यः अक्टोबर् २०२१ यावत् अनुमानितमूल्यानि प्रदातुं शक्नोमि: 1 USD ≈ 330,000 आईआरआर 1 यूरो ≈ 390,000 आईआरआर १ जीबीपी ≈ ४५०,००० आईआरआर १ जेपीवाई ≈ ३,००० आईआरआर कृपया ज्ञातव्यं यत् एते विनिमयदराः केवलं अनुमानाः एव सन्ति, वर्तमानविपण्यस्थित्यानुसारं भिन्नाः भवितुम् अर्हन्ति ।
महत्त्वपूर्ण अवकाश दिवस
आधिकारिकतया इस्लामिकगणराज्यं इरान् इति नाम्ना प्रसिद्धः इरान्-देशः सांस्कृतिकदृष्ट्या समृद्धः देशः अस्ति यः वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । अत्र केचन महत्त्वपूर्णाः ईरानी-अवकाशाः सन्ति : 1. नोव्रुज् : मार्चमासस्य २१ दिनाङ्के आयोज्यते नावरुज्-नगरं फारसी-नववर्षं भवति, इरान्-देशस्य महत्त्वपूर्णेषु उत्सवेषु अन्यतमम् अस्ति । पुनर्जन्मस्य, वसन्तस्य आगमनस्य च प्रतीकम् अस्ति । परिवाराः हफ्ट सीन् इति पारम्परिकमेजस्य परितः समागच्छन्ति, यत्र फारसीभाषायां "s" इत्यनेन आरभ्य सप्त प्रतीकात्मकवस्तूनि प्रदर्शितानि सन्ति । 2. ईद-अल्-फितर : अस्मिन् उत्सवे मुसलमानानां उपवासस्य मासस्य रमजानस्य समाप्तिः भवति । ईरानीजनाः आनन्ददायकसमागमैः, मिष्टान्नादिविशेषभोजनैः भोजयित्वा, परिवारमित्राणां दर्शनार्थं च उत्सवं कुर्वन्ति । 3. मेहरेगनः - 30 सितम्बरतः अक्टोबर् 4 पर्यन्तं आचरितः मेहरेगनः एकः प्राचीनः उत्सवः अस्ति यः ईरानीसंस्कृतौ प्रेम्णः मैत्रीं च सम्मानयति। जनाः उपहारस्य आदानप्रदानं कुर्वन्ति, पारम्परिकसङ्गीतस्य, नृत्यप्रदर्शनस्य च आनन्दं लभन्ते । 4. यल्डा-रात्रिः : शब-ए-याल्डा अथवा 21 दिसम्बर्-दिनाङ्के आचरितः शीतकालीन-संक्रान्त-महोत्सवः इति अपि ज्ञायते; ईरानीजनाः मन्यन्ते यत् एषा दीर्घतमा रात्रिः काव्यपाठस्य आनन्दं लभन्ते सति स्वपरिवारेण सह मिलित्वा तरबूजबीजवत् शुष्कफलं खादित्वा अन्धकारसमये अधिका आशां प्रतिनिधियति। 5.रमजान : अस्मिन् पवित्रमासे मुसलमानानां कृते सूर्योदयात् सूर्यास्तपर्यन्तं सख्त उपवासः भवति परन्तु सम्पूर्णे इरान्देशे गहनं आध्यात्मिकं महत्त्वं अपि वहति; आत्म-अनुशासनस्य पालनं कृत्वा ततः रमजान-समाप्तेः अनन्तरं ईद-अल्-फितर-उत्सवेन पराकाष्ठां प्राप्नोति। 6.आशुरामुख्यतया शिया मुसलमानैः अवलोकिता एकः प्रमुखः धार्मिकः घटना मुहर्रमस्य दशमदिने भवति; इमाम हुसैनस्य कर्बलायुद्धे शहादतस्य स्मरणं करोति यत्र राष्ट्रव्यापिरूपेण शोकसभाः भवन्ति यत्र स्मरणार्थं पुनरावृत्तिकार्यक्रमैः सह काव्यपाठस्य संयोजनं कृत्वा भावुकसमारोहाः दृश्यन्ते प्रत्येकं उत्सवः ईरानीजनानाम् अन्नप्रस्तावः, कथाकथनम्, सङ्गीतप्रदर्शनम् इत्यादीनां रीतिरिवाजानां माध्यमेन स्वस्य समृद्धं सांस्कृतिकविरासतां आलिंगयितुं अवसरं प्रदाति ये समुदायानाम् अन्तः बन्धनं सुदृढं कर्तुं महत् योगदानं ददति तथा च पीढयः अतिक्रम्य कलात्मकसृजनशीलतां प्रदर्शयन्ति।
विदेशव्यापारस्य स्थितिः
आधिकारिकतया इस्लामिकगणराज्यं इरान् इति नाम्ना प्रसिद्धः इरान्-देशः मध्यपूर्वे स्थितः देशः अस्ति । अस्य समग्रव्यापारस्थितौ विविधक्षेत्राणि योगदानं ददति इति विविधविस्तारमाणा अर्थव्यवस्था अस्ति । इरान् देशः तैल, गैस, खनिज इत्यादीनां प्राकृतिकसम्पदां समृद्धः अस्ति । ऐतिहासिकरूपेण इराणस्य अर्थव्यवस्थायाः कृते तैलनिर्यातः महत्त्वपूर्णः अस्ति, तस्य व्यापारसम्बन्धेषु च महत्त्वपूर्णां भूमिकां निर्वहति । अयं देशः विश्वस्य बृहत्तमेषु कच्चे तैलस्य उत्पादकेषु निर्यातकेषु च अन्यतमः अस्ति । परन्तु अन्तिमेषु वर्षेषु इराणस्य परमाणुकार्यक्रमस्य कारणेन अन्तर्राष्ट्रीयप्रतिबन्धाः तस्य व्यापारस्य स्थितिं प्रभावितवन्तः । एतेषां प्रतिबन्धानां कारणात् इराणस्य वैश्विकविपण्येषु प्रवेशः सीमितः अभवत्, विदेशीयनिवेशस्य बाधा च अभवत् । फलतः केचन देशाः इरान्-देशात् आयातं न्यूनीकृतवन्तः अथवा राष्ट्रेण सह व्यापारं पूर्णतया स्थगितवन्तः । एतासां आव्हानानां अभावेऽपि इरान्-देशस्य कृते अद्यापि उल्लेखनीयाः व्यापारिकसाझेदाराः सन्ति । चीनदेशः तैलपदार्थानाम्, पेट्रोकेमिकलानां च इत्यादीनां ईरानीनिर्यातानां महत्त्वपूर्णं गन्तव्यस्थानं जातम् अस्ति । अन्येषु प्रमुखेषु व्यापारिकसाझेदारेषु भारतं तुर्की च अन्तर्भवति । तैलसम्बद्धानां उत्पादानाम् अतिरिक्तं इरान्-देशः कृषिः, निर्माणवस्तूनि (वस्त्राणि च), धातुः (इस्पातः इत्यादीनि), वाहनानि, खाद्यपदार्थानि (पिस्ता सहितम्), कालीनम्, हस्तशिल्पं (कुम्भकारं, गलीचां च इत्यादीनि), इत्यादिषु विविधक्षेत्रेषु अपि व्यापारं करोति । औषधानि च । पर्यटनसदृशानां गैर-तैलक्षेत्राणां प्रचारं कृत्वा वाहननिर्माणादिषु उद्योगेषु विदेशीयनिवेशं प्रोत्साहयित्वा तैलनिर्यातनिर्भरतायाः दूरं स्वस्य अर्थव्यवस्थायाः विविधतां कर्तुं ईरानीसर्वकारेण प्रयत्नाः कृताः सन्ति तदतिरिक्तं इरान्-देशस्य व्यापार-परिदृश्ये क्षेत्रीय-एकीकरणस्य अत्यावश्यक-भूमिका वर्तते । इदं ECO (Economic Cooperation Organization) इत्यादीनां क्षेत्रीयसङ्गठनानां सक्रियसदस्यः अस्ति यत् मध्य एशिया/दक्षिण एशियाक्षेत्रेषु देशेषु आर्थिकसहकार्यं प्रवर्धयति समग्रतया, यदा स्वस्य परमाणुकार्यक्रमस्य विषये स्थापितानां प्रतिबन्धानां कारणेन केषाञ्चन आव्हानानां सामनां कुर्वन्, इराणः पिस्ता इत्यादीनां कृषिजन्यपदार्थानां सह पेट्रोलियम-आधारित-उत्पादानाम् अन्तर्गतव्यापारस्य विभिन्नक्षेत्राणां माध्यमेन अनेकैः देशैः सह निरन्तरं संलग्नः अस्ति यत् अन्तिमेषु वर्षेषु सम्मुखीकृतानां विघ्नानाम् अभावेऽपि आर्थिकक्रियाकलापं निर्वाहयति इति सुनिश्चितं करोति .
बाजार विकास सम्भावना
इराणस्य विदेशव्यापारविपण्यस्य विकासाय महती सम्भावना अस्ति । अस्मिन् देशे तैलं, गैसम् इत्यादयः प्रचुराः प्राकृतिकाः संसाधनाः सन्ति, येन वैश्विकविपण्येषु प्रतिस्पर्धात्मकं लाभं प्राप्यते । इरान्-देशः विश्वस्य चतुर्थः बृहत्तमः तैलभण्डारः अस्ति, तैलस्य प्रमुखेषु उत्पादकेषु अन्यतमः अस्ति । एतेन तस्य निर्यात-उद्योगस्य दृढं आधारं प्राप्यते । तदतिरिक्तं इरान्-देशे कृषिः, विनिर्माणं, पर्यटनं, सेवा च इत्यादीनि क्षेत्राणि सन्ति । एषा विविधता देशं अन्तर्राष्ट्रीयविपण्यं प्रति विस्तृतां उत्पादानाम् अर्पणं कर्तुं समर्थयति । इराणस्य कृषिक्षेत्रे गोधूमः, यवः, तण्डुलः, फलानि, शाकानि च इत्यादीनि विविधानि सस्यानि उत्पाद्यन्ते । अपि च मध्य एशिया-यूरोप-मध्यपूर्वयोः सेतुरूपेण सामरिकस्थानस्य लाभः इरान्-देशः प्राप्नोति । इराणस्य बन्दरगाहेभ्यः गच्छन्तीनां व्यापारमार्गाणां कृते अफगानिस्तान-मध्य-एशिया-गणराज्यम् इत्यादिषु भूपरिवेष्टेषु देशेषु प्रवेशं प्रदाति । अन्तिमेषु वर्षेषु ईरानी-सर्वकारेण विदेशीयनिवेशं आकर्षयितुं अन्यैः देशैः सह व्यापारसम्बन्धेषु सुधारं कर्तुं च महत्त्वपूर्णाः प्रयासाः कृताः सन्ति । २०१५ तमे वर्षे संयुक्तव्यापककार्ययोजनायाः (जेसीपीओए) हस्ताक्षरस्य अनन्तरं प्रतिबन्धानां राहतेन अन्तर्राष्ट्रीयसाझेदारीणां अवसराः उद्घाटिताः । अपि च,चीन अथवा भारत इत्यादिभ्यः पारम्परिकेभ्यः परं नूतनव्यापारसाझेदारानाम् अन्वेषणेन स्वस्य निर्यातबाजारस्य विविधतां कर्तुं प्रयतते।तदतिरिक्तं,ईरानः आर्थिकसहकारसङ्गठनस्य (ECO) अपि सदस्यः अस्ति, यत् स्वस्य दशसदस्यराज्यानां मध्ये आर्थिकसहकार्यं प्रवर्धयितुं उद्दिश्य अन्तरसरकारीसंस्था अस्ति मुख्यतया मध्य एशियायां स्थितम् । तथापि,ईरायस्य विदेशीयव्यापारबाजारस्य विकासस्य विषयः आगच्छति तदा केचन चुनौतयः विद्यन्ते।राजनीत्याः सम्बद्धाः इराणस्य उपरि अद्यापि विलम्बिताः प्रतिबन्धाः स्थापिताः सन्ति।ते निवेशान्,वित्तपोषणविकल्पान्,उन्नतप्रौद्योगिकीनां प्रवेशं च प्रभावितयन्ति।अधिकनिवेशकान् आकर्षयितुं राजनैतिकस्थिरतां निर्वाहयितुं महत्त्वपूर्णम् अस्ति। विकसित अर्थव्यवस्थाभिः सह सततं वार्ता एतासां चुनौतीनां निवारणे सहायकं भवितुम् अर्हति।ईरानस्य जटिलनौकरशाही वाणिज्यिकप्रक्रियाणां अन्तः अक्षमतां जनयितुं शक्नोति यत् विदेशीयव्यापारेषु बाधां जनयति।तथापि,ईरानी अधिकारिभिः प्रचलितप्रयत्नानाम् उद्देश्यं लालफीताशाही न्यूनीकर्तुं,पारदर्शितां प्रवर्तयितुं।तथा च सुगमतायाः सुविधां कर्तुं -doing-business rankings इत्यनेन एतानि अक्षमतानि न्यूनीकर्तुं शक्यन्ते। समग्रतया इराणस्य विदेशीयव्यापारबाजारविकासस्य क्षमता महत्त्वपूर्णा अस्ति यतोहि तस्य संसाधनसमृद्धिः, विविधा अर्थव्यवस्था, सामरिकस्थानं, निवेशं आकर्षयितुं सर्वकारीयप्रयत्नाः च सन्ति आव्हानानां सम्बोधनं कृत्वा अवसरान् अनुसृत्य इरान् वैश्विकव्यापारक्षेत्रे स्वस्य पूर्णक्षमताम् उद्घाटयितुं शक्नोति।
विपण्यां उष्णविक्रयणानि उत्पादानि
इराणस्य विदेशव्यापारबाजारस्य कृते हॉट-सेलिंग्-उत्पादानाम् चयनम् यदा इराणस्य विदेशव्यापारबाजारस्य कृते उष्णविक्रयणपदार्थानाम् चयनस्य विषयः आगच्छति तदा देशस्य प्राधान्यानि, सांस्कृतिकसूक्ष्मताः, आर्थिककारकाणि च अवगन्तुं महत्त्वपूर्णम् अस्ति अत्र कतिचन मुख्यविचाराः सन्ति- 1. तेल-गैस-उपकरणम् : तेल-समृद्धराष्ट्रत्वेन इरान्-देशस्य तेल-गैस-अन्वेषणस्य, निष्कर्षण-उपकरणस्य, तथैव ड्रिलिंग्-रिग्-पम्प-वाल्व-पाइपलाइन-इत्यादीनां तत्सम्बद्धानां प्रौद्योगिकीनां महती माङ्गलिका अस्ति अस्मिन् क्षेत्रे निवेशः अत्यन्तं लाभप्रदः भवितुम् अर्हति । 2. कृषियन्त्राणि : इरान्देशस्य कृषिक्षेत्रस्य अर्थव्यवस्थायां महत्त्वपूर्णा भूमिका अस्ति । अतः कटनीकर्तृभ्यः ट्रैक्टरेभ्यः आरभ्य सिञ्चनव्यवस्थापर्यन्तं कृषियन्त्राणां निर्यातस्य पर्याप्तं सम्भावना वर्तते । 3. औषधनिर्माणम् : वृद्धजनसंख्यायाः वर्धमानस्य स्वास्थ्यसेवायाः आवश्यकतायाः च कारणात् इरान्देशे औषधपदार्थानाम् आग्रहः निरन्तरं वर्धते। आवश्यकानि औषधानि वा विशेषाणि औषधानि वा निर्यातयितुं विचारयन्तु ये विशिष्टचिकित्सास्थितीनां पूर्तिं कुर्वन्ति। 4. नवीकरणीय ऊर्जा प्रौद्योगिकी : अन्तिमेषु वर्षेषु पर्यावरणस्य स्थायित्वस्य विषये वर्धमानचिन्तानां कारणात् इरान्-देशेन सौर-शक्तिः, पवन-टरबाइन-इत्यादीनां नवीकरणीय-ऊर्जा-स्रोतानां विषये रुचिः वर्धिता अस्ति नवीकरणीय ऊर्जाप्रौद्योगिकीनां निर्यातनं सामरिकं कदमः भवितुम् अर्हति। 5. निर्माणसामग्रीः : मार्गजालम् इत्यादीनां आधारभूतसंरचनाविकासयोजनानां सहितं व्यापकनगरविकासपरियोजनानां कारणात् – सीमेण्ट इस्पातदण्डानां वा इष्टकानां वा इत्यादीनां निर्माणसामग्रीणां प्रबलमागधा वर्तते। उष्णविक्रयण-उत्पादानाम् सफलतया चयनार्थं : १. - उद्योगस्य प्रतिवेदनानां समीक्षां कृत्वा अथवा व्यापारसङ्घैः सह परामर्शं कृत्वा स्थानीयबाजारप्रवृत्तिषु शोधं कुर्वन्तु। - उत्पादस्य आलम्बनानां पहिचानं कुर्वन्तु येषां आपूर्तिस्य सापेक्षतया आयातस्य माङ्गलिका अधिका भवति। - विशिष्टवस्तूनाम् विषये कस्यापि सर्वकारीयविनियमस्य प्रतिबन्धस्य वा अवगमनं कुर्वन्तु। - ईरानीव्यापारिभिः वा वितरकैः सह स्थानीयसाझेदारीस्थापनं कर्तुं विचारयन्तु येषां बाजारस्य ज्ञानं भवति तथा च सांस्कृतिकसूक्ष्मतानां मार्गदर्शने सहायतां कर्तुं शक्नुवन्ति। - इरान्-देशस्य अन्तः आयोजितेषु व्यापारमेलासु वा प्रदर्शनीषु वा भागं गृह्णन्तु यत्र सम्भाव्यक्रेतृभिः सह साक्षात्कारं कर्तुं शक्नुवन्ति । - क्षेत्रस्य अन्तः वर्तमानबाजारमूल्यानां विरुद्धं उत्पादनव्ययस्य आधारेण सम्यक् मूल्यनिर्धारणसंशोधनं करणीयम्। स्मर्यतां यत् यद्यपि एते उत्पादवर्गाः विपण्यक्षमतां दर्शयन्ति तथापि इरान्देशे विदेशव्यापारविपण्ये प्रवेशात् पूर्वं गहनं विपण्यसंशोधनं कर्तुं प्रासंगिकविशेषज्ञैः सह परामर्शं च अत्यावश्यकम्।
ग्राहकलक्षणं वर्ज्यं च
आधिकारिकतया इस्लामिकगणराज्यं इरान् इति नाम्ना प्रसिद्धः इरान्-देशः पश्चिम-एशिया-देशस्य एकः देशः अस्ति । अस्य समृद्धः इतिहासः संस्कृतिः च अस्ति या तस्य ग्राहकलक्षणं वर्जनाञ्च महत्त्वपूर्णतया प्रभावितं करोति । ग्राहकलक्षणस्य दृष्ट्या ईरानीजनाः आतिथ्यस्य कृते प्रसिद्धाः सन्ति । ते व्यक्तिगतसम्बन्धानां मूल्यं ददति, प्रायः व्यापारिकविषयेषु प्राधान्यं ददति च । अतः सफलव्यापारव्यवहारस्य संचालनाय ईरानीग्राहकैः सह विश्वासस्य, सम्बन्धस्य च निर्माणं महत्त्वपूर्णम् अस्ति । ईरानीजनाः अपि प्रेरकवार्तालापकारिणः भवन्ति, अतः व्यावसायिकसमागमेषु दीर्घकालं यावत् चर्चां कर्तुं सज्जाः भवितुम् महत्त्वपूर्णम्। ईरानीग्राहकानाम् अन्यत् महत्त्वपूर्णं लक्षणं उच्चगुणवत्तायुक्तवस्तूनि सेवाश्च तेषां प्राधान्यं भवति । ईरानीजनाः शिल्पकलायां मूल्यं ददति, सुनिर्मितपदार्थानाम् स्वामित्वे च गर्वं कुर्वन्ति । अतः व्यवसायाः अस्य ग्राहकवर्गस्य आकर्षणार्थं उच्चमानकान् पूरयन्तः उत्पादाः वा सेवाः वा प्रदातुं ध्यानं दातव्यम्। यदा वर्जना वा सांस्कृतिकसंवेदनशीलतायाः विषयः आगच्छति तदा अधिकांशः ईरानीजनाः अनुसृतानां इस्लामिकपरम्पराणां सम्मानः अत्यावश्यकः । इरान्देशे धार्मिकाणां विश्वासानां कारणात् मद्यस्य सेवनं, शूकरमांससम्बद्धानि उत्पादनानि च सख्यं निषिद्धम् अस्ति । व्यवसायैः ईरानीग्राहकानाम् लक्ष्यीकरणे तेषां प्रस्तावाः एतेषां प्रतिबन्धैः सह सङ्गताः इति सुनिश्चितं कर्तव्यम्। तदतिरिक्तं इराणस्य संस्कृतिषु विनयस्य महत् मूल्यं वर्तते; अतः व्यापारिणः ईरानीग्राहकैः सह संवादं कुर्वन्तः वा तत्र व्यापारिकसभासु भागं गृह्णन्तः उत्तेजकानि वा वस्त्रशैल्याः प्रकाशनं वा परिहरन्ति। असम्बद्धपुरुषपुरुषयोः शारीरिकसंपर्कः अपि कतिपयेषु परिस्थितिषु अनुचितः इति गण्यते । अपि च, राजनीति इत्यादिषु संवेदनशीलविषयेषु चर्चां कृत्वा (विशेषतः इराणस्य सर्वकारस्य विषये) धार्मिकविश्वासानाम् आलोचना वा अस्य क्षेत्रस्य ग्राहकानाम् आक्षेपः सम्भाव्यते तस्य स्थाने कला, साहित्यं, फुटबॉल (फुटबॉल) इत्यादिषु क्रीडाकार्यक्रमेषु, अथवा पारम्परिकफारसीसंस्कृतेः इत्यादिषु अधिकतटस्थविषयेषु ध्यानं दत्तुं सल्लाहः भवति एतानि ग्राहकलक्षणं अवगत्य सांस्कृतिकनिषेधानां सम्मानं कृत्वा व्यावसायिकानां ईरानीग्राहकैः सह दृढसम्बन्धं विकसितुं साहाय्यं कर्तुं शक्यते तथा च सम्भाव्यदुर्बोधाः अपराधाः वा परिहृताः ये अस्मिन् विविधमध्यपूर्वदेशे व्यावसायिकावकाशान् बाधितुं शक्नुवन्ति।
सीमाशुल्क प्रबन्धन प्रणाली
इराणस्य सीमाशुल्कप्रबन्धनव्यवस्था तथा मार्गदर्शिका मध्यपूर्वे स्थिते इरान्-देशे सुनिर्दिष्टा सीमाशुल्कप्रबन्धनव्यवस्था अस्ति । इराणस्य सीमाशुल्कविनियमानाम् मार्गदर्शिकानां च विषये भवद्भिः ज्ञातव्याः केचन प्रमुखाः पक्षाः अत्र सन्ति । सीमाशुल्क प्रक्रियाः : १. 1. दस्तावेजीकरणम् : इरान्-देशे प्रवेशे वा निर्गमने वा यात्रिकाणां वैधराहत्यपत्राणि प्रासंगिकवीजा च भवितुमर्हति। तदतिरिक्तं निरीक्षणार्थं सीमाशुल्कघोषणापत्रं समीचीनतया भर्तव्यम्। 2. निषिद्धवस्तूनि : मादकद्रव्याणि, शस्त्राणि, मद्यं, अश्लीलचित्रं च इत्यादीनां कतिपयानां वस्तूनाम् इरान्-प्रवेशं निर्गमनं वा सख्यं निषिद्धम् अस्ति। 3. मुद्राविनियमाः : केन्द्रीयबैङ्कस्य समुचितप्राधिकरणं विना इरान्देशे आनेतुं वा बहिः नेतुं वा नगदराशिः प्रतिबन्धाः सन्ति। 4. मालघोषणा : यात्रिकाः आगमनसमये यत्किमपि बहुमूल्यं मालं स्वेन सह वहन्ति तस्य घोषणां कर्तव्यं येन सीमाशुल्कद्वारा उपद्रवरहितं गमनं सुनिश्चितं भवति। शुल्कमुक्त भत्ता : १. 1. व्यक्तिगतसामग्री : आगन्तुकाः शुल्कस्य भुक्तिं विना व्यक्तिगतप्रयोगाय वस्त्रं, प्रसाधनसामग्री, इलेक्ट्रॉनिक्स इत्यादीनां व्यक्तिगतवस्तूनि आनेतुं शक्नुवन्ति। 2. मद्यपानम् : इरान्देशे मद्यपानं आनयितुं धार्मिककारणात् सख्यं निषिद्धम् अस्ति। 3. तम्बाकू-उत्पादाः : सर्वकारीय-विनियमानाम् अनुसारं सीमितमात्रायां तम्बाकू-उत्पादानाम् अनुमतिः भवितुम् अर्हति; एतां सीमां अतिक्रम्य कर्तव्यं भविष्यति। सीमाशुल्कनिरीक्षणम् : १. 1. सामानस्य परीक्षणम् : सीमाशुल्क-अधिकारिणः सुरक्षाकारणात् एक्स-रे-यन्त्राणां वा भौतिक-निरीक्षणस्य वा उपयोगेन आगच्छन्तं सामानस्य परीक्षणं कर्तुं शक्नुवन्ति। 2.अन्तर्जालस्य उपयोगस्य निरीक्षणम् : अन्तर्जालयातायातस्य निरीक्षणं ईरानी-अधिकारिभिः क्रियते; अतः इरान्देशे स्थित्वा अवरुद्धजालस्थलेषु प्रवेशं परिहरन्तु। सांस्कृतिक संवेदनशीलता : १. 1.वेषसंहिता : धार्मिकस्थलानि वा रूढिवादीक्षेत्राणि इत्यादिषु सार्वजनिकस्थानेषु गच्छन् स्थानीयसांस्कृतिकमान्यतानां सम्मानं कुर्वन्तु यत्र सामान्यतया महिलाः स्वकेशान् दुपट्टेन आच्छादयितुं वा शिथिलवस्त्रं धारयितुं वा प्रवृत्ताः भवन्ति। 2.प्रतिबन्धितव्यवहारः/वस्तूनि:इस्लामिकमूल्यानि यथा सख्त-मद्यपान-नीतिः आगन्तुकानां कृते सार्वजनिकरूपेण मद्यपानं कर्तुं वा सार्वजनिकस्थानेषु विपरीतलिंगस्य सदस्यानां प्रति स्नेहं न प्रदर्शयितुं वा आवश्यकता वर्तते। सुचारुतया, उपद्रवरहितं च यात्रानुभवं सुनिश्चित्य अद्यतनतमसूचनार्थं ईरानीकूटनीतिकमिशनैः अथवा आधिकारिकसीमाशुल्कप्राधिकारिभिः सह परामर्शं कर्तुं सल्लाहः भवति
आयातकरनीतयः
पश्चिमे एशियादेशे स्थितस्य मध्यपूर्वदेशस्य इरान्-देशस्य विशिष्टा आयातकरनीतिः स्थापिता अस्ति । इरान्देशे आयातकरस्य दराः आयातितवस्तूनाम् प्रकारस्य आधारेण भिन्नाः भवन्ति । खाद्य, औषधं, कृषिजन्यपदार्थाः इत्यादीनां आवश्यकवस्तूनाम् कृते इरान् सामान्यतया न्यूनतरं आयातकरं आरोपयति अथवा पूर्णतया मुक्तं करोति यत् स्वनागरिकाणां कृते किफायतीत्वं सुलभतां च सुनिश्चितं करोति एतेन उपभोक्तृभ्यः उच्चव्ययस्य भारं न कृत्वा एतेषां वस्तूनाम् देशे प्रवाहः प्रोत्साहः भवति । परन्तु विलासिनीवस्तूनाम् अथवा इलेक्ट्रॉनिक्स-वाहन-इत्यादीनां अनावश्यक-उत्पादानाम् कृते इरान्-देशः आयातकर-दरं अधिकानि प्रयोजयति । एषः उपायः न केवलं सर्वकाराय राजस्वं जनयति अपितु आयातितविकल्पान् तुल्यकालिकरूपेण महत्तरं कृत्वा स्थानीयोद्योगानाम् अपि प्रचारं करोति । इदं महत्त्वपूर्णं यत् इरान् परमाणुकार्यक्रमस्य राजनैतिकतनावस्य कारणेन विभिन्नैः देशैः अन्तर्राष्ट्रीय-आर्थिक-प्रतिबन्धानां अधीनः अस्ति एतेषां प्रतिबन्धानां परिणामेण इरान्-देशेन सह व्यापारे, वाणिज्ये च प्रतिबन्धाः अभवन् । फलतः कतिपयानां मालानाम् देशे प्रवेशः सर्वथा निषिद्धः भवितुम् अर्हति अथवा अनुमतं चेत् अतिरिक्तशुल्कस्य सामना कर्तुं शक्यते । घरेलुउत्पादनं प्रोत्साहयितुं आयातेषु निर्भरतां च अधिकं न्यूनीकर्तुं ईरानी-अधिकारिभिः स्थानीय-उद्योगानाम् कृते सुरक्षा-शुल्कं, अनुदानं च इत्यादीनि नीतयः कार्यान्विताः सन्ति एतेषां उपायानां उद्देश्यं घरेलुनिर्माणस्य अनुकूलवातावरणं निर्मातुं भवति तथा च देशस्य अन्तः रोजगारस्य अवसरान् अपि वर्धयितुं शक्यते। उपसंहाररूपेण इराणस्य आयातकरनीतिः उत्पादवर्गाणाम् आधारेण भिन्ना भवति; भोजनं, औषधं च इत्यादिषु आवश्यकवस्तूनाम् उपरि न्यूनकरः प्रवर्तते, विलासिनीवस्तूनाम् उपरि अधिककरः प्रवर्तते । तदतिरिक्तं राष्ट्रस्य परमाणुकार्यक्रमसम्बद्धानां अन्तर्राष्ट्रीयप्रतिबन्धानां कारणात् इरान्देशे कतिपयेषु प्रकारेषु आयातेषु प्रतिबन्धं स्थापयित्वा तनावाः प्रचलन्ति
निर्यातकरनीतयः
इराणस्य निर्यातकरनीतेः उद्देश्यं निर्यातक्रियाकलापानाम् नियमनं प्रवर्धनं च भवति तथा च सर्वकाराय राजस्वं जनयितुं च। अत्र वयं इराणस्य निर्यातकरनीतेः अवलोकनं ३०० शब्देषु प्रदास्यामः। इरान्-देशे व्यापारस्य नियन्त्रणस्य, घरेलु-आपूर्ति-माङ्गस्य च सन्तुलनस्य साधनरूपेण विविधवस्तूनाम् निर्यातकरं सर्वकारः आरोपयति । निर्यातकरः निर्यातितस्य उत्पादस्य प्रकारस्य आधारेण भिन्नः भवति, विभिन्नक्षेत्रेषु भिन्नाः दराः प्रयुक्ताः भवन्ति । यथा, कृषिवस्तूनि, वस्त्राणि, औद्योगिकपदार्थाः इत्यादयः अतैल-उत्पादाः भिन्न-भिन्न-समूहेषु वर्गीकृताः सन्ति, प्रत्येकस्य स्वकीयः विशिष्टः कर-दरः भवति एते दराः विपण्यस्थितीनां, सर्वकारीयनीतीनां च आधारेण परिवर्तनस्य अधीनाः भवितुम् अर्हन्ति । इराणस्य निर्यातकरनीतेः मुख्यलक्ष्याणि कच्चामालस्य निर्यातं प्रतिबन्धयित्वा अथवा अधिकमूल्येन समाप्तवस्तूनाम् प्रचारं कृत्वा देशस्य अन्तः मूल्यवर्धनं प्रोत्साहयितुं वा अन्तर्भवति एषः उपायः स्थानीय-उद्योगानाम् उत्तेजनं कर्तुं साहाय्यं करोति तथा च आयातेषु अत्यधिकं निर्भरतां निरुत्साहयति तथा च रोजगारस्य अवसरान् सृजति । अपि च, इरान्-देशस्य केचन सामरिक-उद्योगाः अन्तर्राष्ट्रीय-विपण्येषु प्रतिस्पर्धां वर्धयितुं निर्यातस्य छूटं वा न्यूनीकृत-दरं वा प्राप्नुवन्ति । एतत् विशेषतया दूरसञ्चारसाधनं वा पेट्रोकेमिकलम् इत्यादिषु उच्चप्रौद्योगिकीक्षेत्रेषु प्रवर्तते यत्र इरान् वैश्विकरूपेण स्वस्य उपस्थितिं सुदृढां कर्तुं प्रयतते। इदं ज्ञातव्यं यत् केचन अपवादाः सन्ति यत्र निर्यातितवस्तूनाम् विशिष्टवर्गेषु यथा औषधं वा मानवीयसहायताप्रयाससम्बद्धवस्तूनि वा करः न प्रवर्तते। अपि च, इरान् अन्यैः देशैः सह अनेकव्यापारसम्झौतेषु हस्ताक्षरं कृतवान् यत् एतेभ्यः भागीदारदेशेभ्यः निर्यातसम्बद्धानि करनीतिः प्राधान्यशर्तैः अधिकं प्रभावितं कर्तुं शक्नोति। समग्रतया, प्रत्येकस्य क्षेत्रस्य कृते विशेषरूपेण अनुकूलितस्य लचीलकरव्यवस्थायाः माध्यमेन तथा च विशिष्टान् उद्योगान् अथवा मानवीयसहायताकार्यक्रमाः इत्यादीनां परिस्थितीनां लक्ष्यं कृत्वा अपवादानाम् माध्यमेन इराणस्य उद्देश्यं विविधमूल्यवर्धित-उत्पादानाम् निर्यातस्य माध्यमेन आर्थिकवृद्धिं प्रोत्साहयितुं भवति, तथा च समवर्ती राजकोषीयस्थिरतां निर्वाहयितुम् अस्ति।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
इरान्-देशः मध्यपूर्वे स्थितः देशः अस्ति यस्य समृद्धः इतिहासः संस्कृतिः च अस्ति । अन्तर्राष्ट्रीयव्यापारे सक्रियभागीदारत्वेन इराणदेशेन निर्यातप्रमाणीकरणव्यवस्था स्थापिता यत् निर्यातितवस्तूनाम् गुणवत्तां सुरक्षां च सुनिश्चितं भवति । इरान्देशे निर्यातप्रमाणीकरणप्रक्रियायां अनेकाः पदानि सन्ति । प्रथमं निर्यातकानां कृते उद्योग-खान-व्यापार-मन्त्रालयात् आवश्यकं अनुज्ञापत्रं प्राप्तव्यम् । एतत् अनुज्ञापत्रं प्रमाणयति यत् निर्यातकः अन्तर्राष्ट्रीयव्यापारक्रियाकलापं कर्तुं कानूनानुसारं अधिकृतः अस्ति । अस्य सामान्यानुज्ञापत्रस्य अतिरिक्तं निर्यातितवस्तूनाम् प्रकारस्य आधारेण विशिष्टानि उत्पादप्रमाणपत्राणि आवश्यकानि भवितुम् अर्हन्ति । एते प्रमाणपत्राणि ईरानीमानकसङ्गठनम् (ISIRI) इत्यादिभिः अन्यैः विशेषसंस्थाभिः इत्यादिभिः प्रासंगिकैः प्राधिकारिभिः निर्गताः भवन्ति । एतेषां उत्पादप्रमाणपत्राणां उद्देश्यं गारण्टीं दातुं भवति यत् ईरानीनिर्यातः कतिपयान् गुणवत्तामानकान् पूरयति तथा च राष्ट्रियविनियमानाम् अनुपालनं करोति तथा च अन्तर्राष्ट्रीयसम्मेलनानां अनुपालनं करोति। ग्राहकसन्तुष्टिः सुनिश्चित्य विदेशीयविपण्यैः सह विश्वासस्य निर्माणाय ते अत्यावश्यकाः सन्ति । उत्पादप्रमाणपत्रं प्राप्तुं निर्यातकानां कृते ISIRI द्वारा मान्यताप्राप्तैः मान्यताप्राप्तप्रयोगशालाभिः अथवा निरीक्षणसंस्थाभिः परीक्षणार्थं वा निरीक्षणार्थं वा स्वउत्पादानाम् प्रस्तुतीकरणं करणीयम्। परीक्षणप्रक्रियायां सामान्यतया भौतिकलक्षणानाम् परीक्षणं, कार्यप्रदर्शनमूल्यांकनं, प्रयोज्यतकनीकीमानकानां अनुपालनस्य मूल्याङ्कनं च भवति एकदा उत्पादानाम् सफलपरीक्षणं कृत्वा अनुरूपं गण्यते तदा तेषां अनुरूपतां प्रमाणयति प्रमाणपत्रं निर्गतं भविष्यति। एतत् प्रमाणीकरणं प्रमाणरूपेण कार्यं करोति यत् उत्पादाः निर्यातार्थं सर्वाणि प्रासंगिकानि आवश्यकतानि पूरयन्ति। इदं ज्ञातव्यं यत् विभिन्नप्रकारस्य मालस्य प्रकृतेः अथवा अभिप्रेतस्य अन्त्यप्रयोगस्य आधारेण विशिष्टप्रमाणीकरणस्य आवश्यकता भवितुम् अर्हति । यथा, कृषिउत्पादानाम् पादपस्वच्छताप्रमाणपत्रस्य आवश्यकता भवितुम् अर्हति यदा तु रासायनिकपदार्थानाम् सुरक्षादत्तांशपत्रस्य (SDS) आवश्यकता भवितुम् अर्हति । समग्रतया इराणदेशः अन्तर्राष्ट्रीयरूपेण स्वीकृतगुणवत्तामानकानां पालनद्वारा विदेशेषु ग्राहकसन्तुष्टिं सुनिश्चित्य वैश्विकरूपेण स्वनिर्यातस्य प्रचारार्थं निर्यातप्रमाणीकरणस्य महत्त्वं स्वीकुर्वति। निर्यातकाः नियमेषु यत्किमपि परिवर्तनं भवति तस्य विषये अद्यतनं भवितुं प्रोत्साहयन्ति येन ते इराणस्य सुदृढनिर्यातप्रमाणीकरणव्यवस्थायाः लाभं निरन्तरं प्राप्नुवन्ति
अनुशंसित रसद
मध्यपूर्वे स्थितः देशः इति नाम्ना इरान्-देशः सुविकसितं रसदजालं दर्पयति यत् कुशलपरिवहनस्य व्यापारस्य च सुविधां करोति । इरान्देशे रसदसेवानां कृते केचन अनुशंसाः अत्र सन्ति । 1. परिवहनस्य आधारभूतसंरचना : इरान्-देशे प्रमुखनगराणि औद्योगिकक्षेत्राणि च सम्बद्धं विस्तृतं मार्ग-रेल-जालम् अस्ति । राष्ट्रियराजमार्गाः देशे सर्वत्र उत्तमं संपर्कं प्रददति, रेलमार्गव्यवस्था तु वैकल्पिकं परिवहनं प्रददाति । इरान्-देशस्य केन्द्रस्थानम् अपि यूरोप-एशिया-देशयोः मध्ये महत्त्वपूर्णं पारगमन-केन्द्रं करोति । 2. बन्दरगाहाः विमानस्थानकानि च : इराणस्य दक्षिणतटरेखायाः समीपे स्थिताः अनेकाः प्रमुखाः बन्दरगाहाः सन्ति, येन फारसखाड़ी-हिन्दमहासागरयोः व्यापारमार्गयोः प्रवेशः प्राप्यते बन्दर अब्बास-बन्दरगाहः इरान्-देशस्य बृहत्तमः अन्तर्राष्ट्रीय-बन्दरगाहः अस्ति यत्र मालवाहनस्य आधुनिकसुविधाः सन्ति । अपि च तेहरान-नगरस्य इमाम-खोमेनी-अन्तर्राष्ट्रीयविमानस्थानकं अस्य क्षेत्रस्य व्यस्ततमेषु विमानस्थानकेषु अन्यतमम् अस्ति, यत्र यात्रिकाणां मालवाहनस्य च व्यवस्था भवति 3. सीमाशुल्कनिष्कासनम् : सुचारु रसदसञ्चालनार्थं कुशलं सीमाशुल्कनिष्कासनं महत्त्वपूर्णम् अस्ति। इरान्देशे इलेक्ट्रॉनिकदत्तांशविनिमयप्रणाली (EDIs) इत्यादिभिः स्वचालनपरिकल्पनाभिः अन्तिमेषु वर्षेषु सीमाशुल्कप्रक्रियाः सुव्यवस्थिताः अभवन् । मालस्य शीघ्रं निष्कासनं सुनिश्चित्य स्थानीयविनियमानाम् अद्यतनज्ञानं विद्यमानानाम् अनुभविभिः मालवाहकैः अथवा सीमाशुल्क-एजेण्टैः सह साझेदारी कर्तुं सल्लाहः भवति 4. गोदामसुविधाः : आपूर्तिश्रृङ्खलाप्रबन्धनस्य अनुकूलनार्थं तेहरान, इस्फाहान, मशहद, तबरीज इत्यादीनां सहितं सम्पूर्णेषु इराणस्य प्रमुखनगरेषु विविधाः आधुनिकगोदामसुविधाः उपलभ्यन्ते एते गोदामाः विविधान् आवश्यकतान् पूर्तयितुं उन्नतसूचीप्रबन्धनप्रणालीभिः सह सुरक्षितं भण्डारणस्थानं प्रददति। 5.परिवहनसेवाः: इराणस्य अन्तः विविधाः मालवाहनकम्पनयः विशिष्टानि आवश्यकतानि आधारितं मार्गं वा विमानमालवाहनविधिनां माध्यमेन द्वारे द्वारे वितरणसेवाः इत्यादीनां व्यापकपरिवहनसमाधानं प्रदातुं संचालिताः सन्ति।प्रतिष्ठितसाझेदाराः भवतः उत्पादानाम् कृते सुरक्षितस्थानांतरणसमाधानं सुनिश्चितं कर्तुं शक्नुवन्ति। 6.Technology-आधारित समाधान: प्रौद्योगिकी-आधारित रसद समाधानं कार्यान्वितुं परिचालनदक्षतां अधिकं वर्धयितुं शक्नोति,मैनुअल work.Through डिजिटल platforms.Through न्यूनीकरण,भवन्तः स्वस्य लदानं वास्तविकसमये,मार्गान् अनुकूलितुं,आपूर्तिशृङ्खलायां सम्बद्धानां विभिन्नानां हितधारकाणां मध्ये संचारं सुधारयितुं शक्नुवन्ति . समग्रतया इराणस्य रसदक्षेत्रे अन्तिमेषु वर्षेषु महती प्रगतिः अभवत्, यत्र विश्वसनीयाः कुशलाः च परिवहनसेवाः प्रदत्ताः सन्ति । अनुभविनां रसदप्रदातृभिः सह साझेदारी कृत्वा येषां इराणस्य नियमानाम् आधारभूतसंरचनानां च जटिला अवगतिः अस्ति, तेषां कृते निर्बाधं आपूर्तिशृङ्खलाप्रबन्धनं सफलं रसदसञ्चालनं च सुनिश्चितं कर्तुं शक्यते।
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

इरान्-देशः समृद्धः इतिहासः, अन्तर्राष्ट्रीयक्रेतृणां कृते आकर्षकं विपण्यं च युक्तः चञ्चलः देशः अस्ति । अन्तिमेषु वर्षेषु देशः विदेशीयकम्पनीनां कृते स्वस्य अर्थव्यवस्थां उद्घाटयितुं कार्यं कुर्वन् अस्ति, येन वैश्विकव्यापारस्य निवेशस्य च अवसराः वर्धन्ते इरान्देशे स्वव्यापारस्य विकासं कर्तुम् इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते केचन महत्त्वपूर्णाः मार्गाः प्रदर्शनीश्च अत्र सन्ति। 1. अन्तर्राष्ट्रीयव्यापारमेलाः : इरान्-देशे अनेकाः प्रमुखाः व्यापारमेलाः आयोज्यन्ते ये विश्वस्य क्रेतारः आकर्षयन्ति । एताः प्रदर्शनयः व्यावसायिकसंजालस्य, उत्पादानाम् सेवानां च प्रदर्शनाय, सम्भाव्यसाझेदारीणां अन्वेषणाय च आदर्शं मञ्चं प्रददति । इरान्देशे केचन उल्लेखनीयव्यापारमेलाः सन्ति तेहरान-अन्तर्राष्ट्रीयपुस्तकमेला (मध्यपूर्वस्य बृहत्तमेषु पुस्तकमेलासु अन्यतमः), तेहरान-अन्तर्राष्ट्रीय-उद्योग-प्रदर्शनी (औद्योगिक-उत्पादानाम् उपरि केन्द्रितः), इरान् फूड् + बेव् टेक् (खाद्य-प्रसंस्करण-प्रौद्योगिक्याः कृते समर्पितः), तथा च तेहरान-अन्तर्राष्ट्रीयपर्यटनप्रदर्शनी (पर्यटनस्य प्रचारार्थं समर्पिता आयोजनम्) । 2. वाणिज्यसङ्घः : इराणव्यापारसङ्घः एकः अत्यावश्यकः संस्था अस्ति यः ईरानीव्यापारैः सह संलग्नतां प्राप्तुं इच्छन्तीनां अन्तर्राष्ट्रीयक्रेतृणां कृते बहुमूल्यं संसाधनं सम्पर्कं च प्रदाति। एतत् घरेलुकम्पनीनां विदेशीयसमकक्षानां च मध्ये सेतुरूपेण कार्यं करोति, निवेशस्य अवसरानां विषये सूचनां प्रदाति, व्यापारवार्तालापस्य सुविधां करोति, कानूनीसमर्थनं प्रदाति, व्यापारसम्मेलनानां आयोजनं च करोति 3. सरकारी-उपक्रमाः : ईरानी-सर्वकारः देशस्य विभिन्नेषु क्षेत्रेषु मुक्तव्यापारक्षेत्राणि (FTZs) इत्यादीनां विविधानां उपक्रमानाम् कार्यान्वयनेन विदेशीयनिवेशान् आकर्षयितुं सक्रियरूपेण कार्यं कुर्वन् अस्ति एते एफटीजेड्-संस्थाः विशेषकर-प्रोत्साहनं, सरलीकृत-आयात-निर्यात-प्रक्रियाः, स्वामित्व-अधिकारस्य विषये शिथिल-विनियमाः, प्रचुर-मूलभूत-सुविधाः च प्रदास्यन्ति – येन ते विदेशीय-निवेशकानां कृते अत्यन्तं आकर्षक-गन्तव्यस्थानानि भवन्ति 4. ऑनलाइन मार्केटप्लेस् : वैश्विकरूपेण अन्येषां बहूनां देशानाम् इव इरान्-देशस्य व्यापार-परिदृश्ये अपि डिजिटल-मञ्चानां महत्त्वपूर्णं महत्त्वं प्राप्तम् अस्ति । Digikala.com इत्यादीनि स्थानीय-ई-वाणिज्य-मञ्चानि अन्तर्राष्ट्रीय-विक्रेतृभ्यः स्व-उत्पादानाम् ऑनलाइन-सूचीकरणं कृत्वा विशाल-ग्राहक-आधारं प्राप्तुं शक्नुवन्ति । 5. B2B वेबसाइट् : B2B वेबसाइट् इत्यस्य उपयोगः अन्तर्राष्ट्रीयक्रेतृणां कृते इराणस्य विभिन्नोद्योगानाम् आपूर्तिकर्ताभिः सह कुशलतापूर्वकं सम्बद्धतां प्राप्तुं अन्यः प्रभावी उपायः भवितुम् अर्हति। IranB2B.com तथा IranTradex.com इत्यादीनि वेबसाइट्-स्थानानि क्रेतृभ्यः उत्पादानाम् ब्राउज् कर्तुं, मूल्यानां तुलनां कर्तुं, आपूर्तिकर्ताभिः सह प्रत्यक्षतया सम्पर्कं कर्तुं च मञ्चं प्रददति। 6. विदेशेषु प्रदर्शनीः : विदेशेषु आयोजितेषु अन्तर्राष्ट्रीयप्रदर्शनेषु अपि ईरानीकम्पनयः सक्रियरूपेण भागं गृह्णन्ति। एतादृशेषु प्रदर्शनीषु भागं गृहीत्वा अन्तर्राष्ट्रीयक्रेतृभ्यः ईरानीनिर्यातकैः सह मिलितुं वैश्विकस्तरस्य सम्भाव्यव्यापारसहकार्यस्य अन्वेषणस्य च अवसराः प्रदातुं शक्यन्ते। 7. व्यावसायिकसंजालकार्यक्रमाः : उद्योगसङ्घैः अथवा व्यापारकक्षैः आयोजितेषु व्यावसायिकसंजालकार्यक्रमेषु भागग्रहणं अन्तर्राष्ट्रीयरूपेण स्वव्यापारविस्तारार्थं रुचिं विद्यमानानाम् विभिन्नक्षेत्राणां सम्भाव्यसाझेदारानाम् अन्यः प्रभावी उपायः अस्ति। स्मर्यतां यत्, कस्यापि विक्रेतुः सह संलग्नतायाः वा कस्मिन् अपि आयोजने भागं ग्रहीतुं वा, अन्तर्राष्ट्रीयक्रेतृणां कृते समुचितं यथायोग्यं परिश्रमं कर्तुं महत्त्वपूर्णं भवति, यत्र स्थानीयविनियमानाम् सांस्कृतिकसूक्ष्मतानां च अवगमनं, सम्भाव्यसाझेदारानाम् विश्वसनीयतायाः सत्यापनम्, अन्तर्राष्ट्रीयव्यापारकायदानानां अनुपालनं सुनिश्चितं च भवति
इरान्-देशः मध्यपूर्वस्य देशत्वेन सामान्यतया प्रयुक्तानां अन्वेषणयन्त्राणां स्वकीयः समुच्चयः अस्ति । एते स्थानीयसन्धानयन्त्राणि फारसीभाषायां प्रासंगिकसन्धानपरिणामान् सामग्रीं च प्रदातुं ईरानी-अन्तर्जाल-उपयोक्तृणां आवश्यकतां पूरयन्ति । इरान्देशे प्रयुक्ताः केचन लोकप्रियाः अन्वेषणयन्त्राणि अत्र सन्ति । 1. Parsijoo (www.parsijoo.ir): Parsijoo इरान्देशे सर्वाधिकं प्रयुक्तेषु अन्वेषणयन्त्रेषु अन्यतमम् अस्ति । एतत् जालसन्धानार्थं व्यापकं मञ्चं प्रदाति, यत्र चित्रं, भिडियो च अन्वेषणं च अस्ति । 2. Yooz (www.yooz.ir): Yooz इत्येतत् अन्यत् लोकप्रियं ईरानी-सर्चइञ्जिन् अस्ति यत् समाचाराः, चित्राणि, विडियो, इत्यादीनि च समाविष्टानि विविधप्रकारस्य ऑनलाइन-सूचनानाम् अभिगमनं प्रदाति 3. नेशत् (www.neshat.ir): नेशत् इति फारसीभाषायाः व्यापकरूपेण प्रयुक्तं जालपुटं यत् एकं शक्तिशालीं अन्वेषणयन्त्रविशेषतां अपि प्रदाति यत् उपयोक्तारः प्रासंगिकसूचनाः शीघ्रं अन्वेष्टुं शक्नुवन्ति। 4. Zoomg (www.zoomg.ir): Zoomg इति ईरानीजालनिर्देशिका अन्वेषणयन्त्रं च यत्र उपयोक्तारः वार्ता, ब्लॉग्, व्यवसायाः, मनोरञ्जनम्, इत्यादीनि विविधविषयैः सम्बद्धानि वेबसाइट्-स्थानानि अन्वेष्टुं शक्नुवन्ति 5. मिहानब्लॉग् (www.mihanblog.com): यद्यपि मुख्यतया इरान्देशे ब्लोग्गिंग्-मञ्चरूपेण प्रसिद्धः, तथापि मिहानब्लॉग्-मध्ये एकं उपयोगी अन्तर्निर्मितं ब्लॉग्-पोस्ट्-सर्चइञ्जिनम् अपि अन्तर्भवति यत् उपयोक्तृभ्यः प्रकाशित-ब्लॉग्-अन्तर्गत-विशिष्ट-सामग्री-प्राप्त्यर्थं सक्षमं करोति 6. अपराट् (www.aparat.com): अपराट् मुख्यतया यूट्यूब-सदृशं विडियो-साझेदारी-मञ्चं भवति चेदपि ईरानी-अनलाईन-समुदायस्य अन्तः विविध-विषयेषु विडियो-अन्वेषणार्थं महत्त्वपूर्ण-उपकरणस्य रूपेण अपि कार्यं करोति इदं ज्ञातव्यं यत् पाश्चात्यदेशैः हालवर्षेषु इरान्-देशे स्थापितानां प्रतिबन्धानां कारणात् इराण-आधारित-कम्पनीभिः अथवा डोमेनैः सह अन्तर्जाल-सेवा-व्यापारः इराणस्य सीमातः बहिः एतेषु मञ्चेषु प्रवेशं कुर्वतां विदेशीय-संस्थानां कृते प्रभावितः वा सीमितः वा भवितुम् अर्हति तथापि विशेषरूपेण लक्षिताः VPN सेवाः सम्भाव्यतया विदेशतः प्रवेशं सक्षमं कर्तुं शक्नुवन्ति यदि स्वस्वदेशानां प्राधिकारिभिः स्थापितैः स्थानीयविनियमैः अथवा प्रतिबन्धैः अनुमतिः भवति।

प्रमुख पीता पृष्ठ

इरान्देशे मुख्यनिर्देशिकाः अथवा पीतपृष्ठानि ये व्यवसायानां, सेवानां, अन्येषां प्रासंगिकसम्पर्कानाञ्च विषये सूचनां ददति ते निम्नलिखितरूपेण सन्ति । 1. इरान् पीतपृष्ठानि (www.iranyellowpages.net): एषा ऑनलाइननिर्देशिका सम्पूर्णे इरान्देशे विभिन्नेषु उद्योगेषु व्यवसायानां व्यापकसूचीं प्रदाति। अत्र होटेल्, चिकित्सालयः, निर्मातारः, इत्यादीन् वर्गाणाम् आधारेण अन्वेषणविकल्पाः प्रदत्ताः सन्ति । 2. इरान् वाणिज्यसङ्घः (www.iccim.org): इराणवाणिज्यसङ्घस्य वेबसाइट् अन्तर्राष्ट्रीयव्यापारे सम्बद्धानां ईरानीकम्पनीनां विषये सम्पर्कविवरणं सूचनां च प्राप्तुं महत्त्वपूर्णं संसाधनम् अस्ति। व्यापारस्य आँकडानां, व्यापारसम्बद्धानां वार्तानां च प्रवेशः अपि अत्र प्राप्यते । 3. तेहराननगरपालिकायाः ​​व्यावसायिकनिर्देशिका (www.tehran.ir/business-directory): तेहराननगरपालिकायाः ​​प्रबन्धिता एषा निर्देशिका राजधानीनगरस्य अन्तः व्यवसायेषु केन्द्रीभूता अस्ति एतत् खाद्य-पेयम्, निर्माणं, पर्यटनम् इत्यादीनां उद्योगक्षेत्राणां आधारेण कम्पनीनां वर्गीकरणं करोति, तेषां सम्पर्कसूचनाः प्रदाति । 4. इस्लामिक गणराज्यस्य ईरानस्य टूरिंग् एण्ड् ऑटोमोबाइल क्लब (www.touringclubir.com): एषा निर्देशिका सम्पूर्णे इरान् मध्ये पर्यटनसम्बद्धेषु सेवासु विशेषज्ञतां प्राप्नोति यथा होटल्, यात्रा एजेन्सी, कारभाडा तथा च पूर्वं विशिष्टसूचनाः इच्छन्तः स्थानीयाः अन्तर्राष्ट्रीयाः च आगन्तुकाः आकर्षयति तेषां यात्रायाः योजनां कुर्वन्तः। 5. पारस पर्यटनविकासकम्पनी (www.ptdtravel.com): फारस/ईरानस्य परितः ऐतिहासिकस्थलानि आकर्षणस्थानानि च क्षेत्रीयरूपेण वा वैश्विकरूपेण वा गन्तुं रुचिं विद्यमानानाम् पर्यटकानाम् लक्ष्यीकरणं कृत्वा प्रायः 30 वर्षाणां अनुभवः ये अधिकसहायतायै प्रासंगिकयात्रासंस्थानां सम्पर्कविवरणं प्रदातुं शक्नुवन्ति। 6. Association of Manufacturers & Industrialists Institute - AMIEI (http://amiei.org/ or https://amieiran.mimt.gov.ir/Default.aspx?tabid=2054&language=en-US) : विशेषतया औद्योगिकनिर्मातृणां कृते भोजनं प्रदातुं अयं संघः सौदान् कर्तुं पूर्वं यत्किमपि वाणिज्यिकजिज्ञासा भवति तदर्थं स्वस्वक्षेत्रैः सह व्यापकसूचीं प्रदाति कृपया ज्ञातव्यं यत् केचन जालपुटाः कालान्तरे परिवर्तनं वा अद्यतनं वा भवितुम् अर्हन्ति; प्रदत्तसूचनायाः अवलम्बनात् पूर्वं तेषां वैधतां सटीकता च सर्वदा परीक्षितुं शक्यते ।

प्रमुख वाणिज्य मञ्च

इरान्-देशे ई-वाणिज्य-विपण्यं वर्धमानं वर्तते, अनेके प्रमुखाः मञ्चाः देशे ऑनलाइन-शॉपिङ्ग्-कर्तृणां आवश्यकतां पूरयन्ति । अत्र इरान्देशस्य केचन मुख्याः ई-वाणिज्यमञ्चाः तेषां वेबसाइट् URL इत्यनेन सह सन्ति: 1. डिजिकाला : 2 मिलियनतः अधिकानि उत्पादानि उपलब्धानि सन्ति, डिजिकला इराणस्य प्रमुखेषु ई-वाणिज्यमञ्चेषु अन्यतमः अस्ति यः इलेक्ट्रॉनिक्स, गृहोपकरणं, फैशनवस्तूनि, इत्यादीनि च सहितं विस्तृतं मालं प्रदाति। जालपुटम् : www.digikala.com 2. बमिलो : इरान्देशे अन्यः प्रमुखः मञ्चः बामिलो इलेक्ट्रॉनिक्स, गृहउपकरणं, वस्त्रं, सौन्दर्यपदार्थाः, इत्यादिषु विविधेषु उत्पादवर्गेषु विशेषज्ञतां प्राप्नोति। अस्मिन् स्थानीय-अन्तर्राष्ट्रीय-ब्राण्ड्-द्वयम् अपि दृश्यते । जालपुटम् : www.bamilo.com 3. Alibaba.ir (11st.ir): एतत् मञ्चं दक्षिणकोरियादेशस्य Eland International Corporation द्वारा संचालितं भवति तथा च ईरानी उपभोक्तृभ्यः वैश्विक अलीबाबा समूहस्य आपूर्तिकर्तानां जालस्य विभिन्नैः उत्पादैः सह सम्बध्दयति। अत्र इलेक्ट्रॉनिक्सतः आरभ्य फैशनपर्यन्तं विविधानि वस्तूनि प्राप्यन्ते । जालपुटम् : www.alibaba.ir 4. नेटबार्गः इराणस्य विभिन्ननगरेषु दैनिकसौदानां छूटानाञ्च केन्द्रीकृत्य नेटबार्गः अन्येषां बहूनां उपभोक्तृवस्तूनाम् सह रियायतीमूल्येषु भोजनालयानाम्, सौन्दर्यसैलूनानां/स्पासेवानां यात्रापैकेजानां कृते विविधानि वाउचराः प्रदाति। इदं NetBargMarket इति नामकं ऑनलाइन किराणां भण्डारं अपि चालयति यत् किराणां कृते वितरणसेवाः प्रदाति । जालपुटम् : www.netbarg.com ५- तखफीफान् (तखफीफन् समूहः) : नेटबार्गस्य मॉडलस्य सदृशं किन्तु केवलं दैनिकसौदानां परं व्यापकविकल्पैः सह सिनेमा अथवा थिएटर शो इत्यस्य इवेण्ट् टिकटं वा स्थानीयभोजनागार इत्यादिषु आरक्षणं वा। जालपुटम् : https://takhfifan.com/ 6- Snapp Market (Snapp Group): Snapp Market एकस्य ऑनलाइन सुपरमार्केटस्य रूपेण कार्यं करोति यत् भवतः द्वारे एव वितरितस्य किराणां कृते शीघ्रं वितरणसेवा प्रदाति। जालपुटम् : https://www.snappmarket.ir/ 7- शेयपूरः . क्रेग्स्लिस्ट् इत्यस्य सदृशेषु वर्गीकृतविज्ञापनेषु विशेषज्ञतां प्राप्य शेपूरः उपयोक्तृभ्यः प्रयुक्तकाराः, मोबाईलफोनाः, गृहउपकरणाः, इत्यादीनि विविधानि वस्तूनि क्रेतुं विक्रेतुं च अनुमतिं ददाति जालपुटम् : www.sheypoor.com एते मञ्चाः ईरानीजनानाम् ऑनलाइन-शॉपिङ्ग्-सुविधां प्रदास्यन्ति, उपभोक्तृणां आवश्यकतानां विस्तृत-श्रेणीं च पूरयन्ति । ज्ञातव्यं यत् एषा सूची सम्पूर्णा न भवेत्, यतः इरान्-देशस्य गतिशील-ई-वाणिज्य-परिदृश्ये नूतनाः मञ्चाः निरन्तरं उद्भवन्ति ।

प्रमुखाः सामाजिकमाध्यममञ्चाः

इरान् मध्यपूर्वस्य एकः देशः अस्ति यः समृद्ध-इतिहासस्य सांस्कृतिकविरासतस्य च कृते प्रसिद्धः अस्ति । अन्येषां देशानाम् इव इरान्-देशे अपि स्वकीयाः सामाजिकमाध्यममञ्चाः सन्ति येषां उपयोगः जनसंख्यायाः व्यापकरूपेण भवति । इरान्देशस्य केचन लोकप्रियाः सामाजिकमाध्यममञ्चाः तेषां जालपुटैः सह अत्र सन्ति- 1. टेलिग्राम (www.telegram.org): टेलिग्राम इरान्देशस्य लोकप्रियतमेषु सन्देशप्रसारण-अनुप्रयोगेषु अन्यतमम् अस्ति । अत्र तत्क्षणसन्देशप्रसारणम्, ध्वनिकॉलः, सञ्चिकासाझेदारी इत्यादीनि विशेषतानि प्राप्यन्ते । अनेके ईरानीजनाः मित्रैः, परिवारैः, समुदायैः च सह सम्बद्धतां प्राप्तुं टेलिग्रामस्य प्राथमिकमञ्चरूपेण उपयोगं कुर्वन्ति । 2. इन्स्टाग्राम (www.instagram.com): इरान्देशे अनुयायिभिः सह फोटो, विडियो च साझां कर्तुं इन्स्टाग्रामस्य व्यापकरूपेण उपयोगः भवति । दृश्यसामग्रीप्रदर्शनस्य, टिप्पणीनां प्रत्यक्षसन्देशस्य च माध्यमेन अन्यैः सह सम्बद्धतायाः कारणात् ईरानी-उपयोक्तृषु महती लोकप्रियता प्राप्ता अस्ति । 3. सोरौश (www.soroush-app.ir): सोरौश इति टेलिग्राम इत्यस्य सदृशं ईरानी-सन्देश-प्रसारण-अनुप्रयोगं किन्तु विशेषतया ईरानी-जनानाम् कृते डिजाइनं कृतम् अस्ति । अत्र समूहचर्चा, ध्वनि-कॉल, सञ्चिकासाझेदारी, वीडियो-कॉलिंग्, अन्ये च अन्तरक्रियाशील-विशेषताः प्राप्यन्ते । 4. अपराट् (www.aparat.com): अपराट् यूट्यूब इत्यस्य सदृशं ईरानी-वीडियो-साझेदारी-मञ्चम् अस्ति यत्र उपयोक्तारः मनोरञ्जनम्, संगीतं, राजनीतिः, ट्यूटोरियल् इत्यादिषु विविधविषयेषु विडियो अपलोड् कृत्वा साझां कर्तुं शक्नुवन्ति। 5. Gap (www.gap.im): Gap Messenger इति अन्यत् लोकप्रियं तत्क्षणसन्देशप्रसारण-अनुप्रयोगं ईरानीजनाः पाठसन्देशानां कृते अपि च ध्वनि-कॉल-कृते उपयुज्यन्ते । संवादं कुर्वन् गोपनीयतां सुनिश्चित्य अन्त्यतः अन्तः एन्क्रिप्शनं प्रदाति । 6.Twitter(https://twitter.com/)-यद्यपि ट्विटर इत्येतत् फारसी-आधारितं सामाजिक-माध्यम-मञ्चं न गण्यते, तथापि ईरानी-जनानाम् मध्ये एतत् सर्वाधिकं लोकप्रियं मञ्चं वर्तते।इदं एकं चैनलं प्रदाति यत्र जनाः स्वमतं,अभियानं कुर्वन्ति ,वैश्विकसमुदायैः सह सम्बद्धतां च कुर्वन्तु। 7.Snapp(https://snapp.ir/)-Snapp एकः ईरानी सवारी-hailing सेवा अस्ति।यदि भवन्तः इराणस्य अन्तः परिवहनसेवानां अन्वेषणं कुर्वन्ति,एतत् मोबाईल-अनुप्रयोगः विश्वसनीय-टैक्सी-वा निजी-चालकानाम् अन्वेषणाय सहायतां कर्तुं शक्नोति।अतः,सामाजिकरूपेण सम्भाव्यचालकैः सह सम्पर्कं कुर्वन्तः यात्रिकाणां सहायतां कर्तुं शक्नोति । इरान्देशे प्रयुक्तानां असंख्यानां सामाजिकमाध्यममञ्चानां मध्ये एते कतिचन एव सन्ति । प्रत्येकं मञ्चं भिन्नप्रयोजनानां सेवां करोति तथा च सामाजिकपरस्परक्रिया, संचारः, मनोरञ्जनस्य वा दृष्ट्या ईरानी उपयोक्तृणां प्राधान्यानि आवश्यकताश्च पूर्तयितुं स्वस्य विशिष्टानि विशेषतानि सन्ति

प्रमुख उद्योग संघ

इरान्-देशे अनेके प्रमुखाः उद्योगसङ्घाः सन्ति ये विभिन्नक्षेत्राणां हितस्य प्रवर्धनं प्रतिनिधित्वं च कर्तुं महत्त्वपूर्णां भूमिकां निर्वहन्ति । इरान्देशे केचन उल्लेखनीयाः उद्योगसङ्घाः, तेषां स्वस्वजालस्थलैः सह अत्र सन्ति । 1. ईरानी-वाणिज्य-उद्योग-खान-कृषि-सङ्घः (ICCIMA) - इराणस्य प्रभावशालिनः उद्योगसङ्घः अयं एकः अस्ति । वाणिज्यम्, उद्योगाः, खानिः, कृषिः च इत्यादीनां विविधक्षेत्राणां हितं प्रतिनिधियति । जालपुटम् : http://www.iccima.ir/en/ 2. ईरानी-तैल-उद्योग-सङ्घः (IOIA) - IOIA इरान्-देशे तेल-गैस-क्षेत्रे सम्बद्धानां कम्पनीनां, संस्थानां च प्रतिनिधित्वं करोति । उद्योगस्य अन्तः सहकार्यं, ज्ञानसाझेदारी, विकासं च प्रवर्धयितुं कार्यं करोति । जालपुटम् : http://ioia.ir/en/ 3. एसोसिएशन आफ् पेट्रोकेमिकल इण्डस्ट्री कार्पोरेशन (APIC) - एपीआईसी इरान्देशे पेट्रोकेमिकलक्षेत्रे सम्बद्धानां कम्पनीनां प्रतिनिधित्वं करोति । तेषां उद्देश्यं प्रौद्योगिकीक्षमतानां उन्नयनार्थं, विपण्यप्रतिस्पर्धां वर्धयितुं च सदस्यानां मध्ये सहकार्यं वर्धयितुं वर्तते। जालपुटम् : http://apiciran.com/ 4. ईरानी पशुपालकसङ्घः (ICBA) - ICBA इराणस्य कृषिक्षेत्रस्य अन्तः पशुपालनक्रियाकलापानाम् प्रचारार्थं प्रशिक्षणकार्यक्रमं प्रदातुं पशुपालनसम्बद्धानां उपक्रमानाम् समर्थनं च केन्द्रीक्रियते। वेबसाइट् : दुर्भाग्येन अहं ICBA कृते आधिकारिकं जालपुटं न प्राप्नोमि। 5. ईरानीवस्त्रचक्रसङ्घः (ITMA) - ITMA इराणस्य वस्त्रउद्योगस्य अन्तः वस्त्रनिर्मातृणां प्रतिनिधित्वं करोति, विपणनसहायता इत्यादीनां समर्थनसेवानां प्रदातुं, अस्य क्षेत्रस्य लाभाय नीतीनां वकालतम् करोति च। जालपुटम् : दुर्भाग्येन अहं ITMA कृते आधिकारिकं जालपुटं न प्राप्नोमि। 6.ईरानी एसोसिएशन आफ् ऑटोमोटिव पार्ट्स मेन्युफैक्चरर्स (IASPMA)- इरानी एसोसिएशन आफ् ऑटोमोटिव पार्ट्स मेन्युफैक्चरर्स (IASPMA)- इरान् इत्यस्मिन् ऑटोमोटिव पार्ट्स् निर्मातृणां प्रतिनिधिनिकायरूपेण कार्यं करोति। ते अस्मिन् क्षेत्रे गुणवत्तामानकानां वर्धनार्थं कार्यं कुर्वन्ति तथा च घरेलुउत्पादनवर्धनार्थं सर्वकारीयसमर्थनस्य आग्रहं कुर्वन्ति। वेबसाइट्:http://aspma.ir/en कृपया ज्ञातव्यं यत् केषाञ्चन संघानां आधिकारिकाः आङ्ग्लजालस्थलानि न सन्ति अथवा तेषां जालपुटानि इराणदेशात् बहिः विविधकारणात् सुलभतया न प्राप्नुवन्ति। अतिरिक्तसंशोधनं कर्तुं वा अद्यतनतमानां सूचनानां कृते प्रासंगिकाधिकारिभ्यः सम्पर्कं कर्तुं वा सर्वदा सल्लाहः भवति।

व्यापारिकव्यापारजालस्थलानि

इरान्-देशः मध्यपूर्वे स्थितः देशः अस्ति यस्य जनसंख्या ८२ मिलियनतः अधिका अस्ति । अस्य अर्थव्यवस्था मुख्यतया तैलस्य, गैसस्य च निर्यातस्य उपरि अवलम्बते, परन्तु कृषिः, निर्माणं, सेवाः इत्यादयः अन्यक्षेत्राणि अपि समाविष्टानि सन्ति । अधः स्वस्व-URL-सहितं केचन प्रमुखाः ईरानी-आर्थिक-व्यापार-जालस्थलानि सन्ति: 1. इरान् वाणिज्यसङ्घः, उद्योगः, खानिः, कृषिः च (ICCIMA) - एषा वेबसाइट् इराणस्य व्यावसायिकवातावरणं, निवेशस्य अवसराः, व्यापारविनियमाः, तथैव ईरानीकम्पनीनां निर्देशिका च सम्बद्धा सूचना प्रदाति जालपुटम् : https://www.iccima.ir/en 2. तेहरान-स्टॉक-एक्सचेंज (TSE) - TSE इराणस्य प्राथमिकं स्टॉक-एक्सचेंजम् अस्ति यत्र घरेलुकम्पनीनां भागानां व्यापारः भवति । वेबसाइट् वास्तविकसमये मार्केट्-दत्तांशं, कम्पनी-प्रोफाइलं, वार्ता-अद्यतनं, निवेशक-सूचना च प्रस्तुतं करोति । जालपुटम् : https://www.tse.ir/en ३ . उद्योग / खनन / व्यापार मन्त्रालयः - विभिन्नमन्त्रालयानाम् अन्तर्गतं एतानि त्रीणि पृथक् पृथक् वेबसाइट्-स्थानानि एतेषु उद्योगेषु व्यावसायिक-प्रथानां सुविधायै खनन-क्रियाकलापानाम् विषये उद्योग-विशिष्टनीति-विनियमानाम् विषये महत्त्वपूर्णसूचनाः प्रददति उद्योगमन्त्रालयः https://maed.mimt.gov.ir/en/ खननमन्त्रालयः http://www.mim.gov.ir/?lang=en व्यापारमन्त्रालयः http://otaghiranonline.com/en/ ४ . इरान् सीमाशुल्कप्रशासनम् (IRICA) - एषा वेबसाइट् इराणेन सह अन्तर्राष्ट्रीयव्यापारे संलग्नानाम् व्यक्तिनां वा व्यवसायानां वा आयात/निर्यातविनियमाः सहितं सीमाशुल्कप्रक्रियाणां विषये व्यापकसूचनाः प्रदाति। जालपुटम् : https://en.customs.gov.ir/ ५ . तेहरान वाणिज्यसङ्घः उद्योगाः खानिः कृषिः (TCCIM) - TCCIM इत्यस्य वेबसाइट् विभिन्नेषु उद्योगेषु सम्भाव्यसहकार्यस्य वा साझेदारीस्य वा निर्देशिकासु प्रवेशं प्रदातुं घरेलुव्यापाराणां विदेशीयसमकक्षाणां च मध्ये सम्पर्कस्य सुविधां करोति। जालपुटम् : http://en.tccim.ir/ ६ . Central Bank Of The Islamic Republic Of Iran (CBI) - इराणे मौद्रिकनीतिं नियन्त्रयति देशस्य केन्द्रीयबैङ्कसंस्थारूपेण।, CBI इत्यस्य वेबसाइट् व्यावसायिकानां निवेशकानां च कृते आर्थिकसांख्यिकी, मौद्रिकनीतीः, विनिमयदराः, अन्याः प्रासंगिकाः सूचनाः च प्रदाति। जालपुटम् : https://www.cbi.ir/ एतानि केवलं कतिपयानि महत्त्वपूर्णानि ईरानी आर्थिकव्यापारजालस्थलानि सन्ति । तथापि, एतत् ज्ञातव्यं यत् राजनैतिकपरिस्थित्याः अथवा सर्वकारीयनीतिपरिवर्तनस्य कारणेन केचन जालपुटाः अस्थायीरूपेण दुर्गमाः भवितुम् अर्हन्ति अथवा सीमितक्षमताभिः कार्यं कुर्वन्ति इराणस्य अर्थव्यवस्थायाः व्यापारक्षेत्रे च सम्बद्धस्य कस्यापि विशिष्टविषये अद्यतनसूचनाः प्राप्तुं स्थानीयव्यापारप्रधिकारिभिः वा दूतावासैः सह परामर्शः करणीयः।

दत्तांशप्रश्नजालस्थलानां व्यापारः

इरान्-देशस्य कृते अनेकानि व्यापारदत्तांशप्रश्नजालस्थलानि सन्ति । अत्र केषाञ्चन प्रमुखानां सूची तेषां जालपुटसङ्केतैः सह अस्ति । 1. इराणव्यापारपोर्टल् (https://www.irtp.com): एषा आधिकारिकजालस्थलं इराणस्य व्यापारक्रियाकलापानाम् विषये व्यापकसूचनाः प्रदाति, यत्र आयातनिर्यातानां आँकडानि, शुल्काः, नियमाः, बाजारविश्लेषणं च सन्ति 2. फाइनेंशियल ट्रिब्यून (https://financialtribune.com/trade-data): फाइनेंशियल ट्रिब्यून् इति आङ्ग्लभाषायाः ईरानी-पत्रिका अस्ति यत् व्यापार-आँकडानां विश्लेषणस्य च समर्पितं विभागं प्रदाति अस्मिन् नवीनतमव्यापारसांख्यिकी, विपण्यप्रवृत्तिः, विभिन्नानां उद्योगानां प्रतिवेदनानि च प्रस्तुतानि सन्ति । 3. इस्लामिक रिपब्लिक न्यूज एजेन्सी (http://www.irna.ir/en/tradeservices/): IRNA स्वस्य वेबसाइट् मध्ये एकं खण्डं प्रदाति यत्र उपयोक्तारः मालस्य अथवा गन्तव्यस्य/मूलस्य देशस्य आधारेण आयात/निर्यातस्य आँकडानि सहितं व्यापारसेवासु प्रवेशं कर्तुं शक्नुवन्ति। 4. तेहरान-वाणिज्यसङ्घः (http://en.tccim.ir/services/trade-statistics): तेहरान-वाणिज्यसङ्घस्य आङ्ग्लजालस्थले एकः विभागः अस्ति यत्र इराणस्य विभिन्नक्षेत्रेषु आयातनिर्यातयोः व्यापारसांख्यिकीः प्रदत्ताः सन्ति 5. ईरानस्य केन्द्रीयबैङ्कः (https://www.cbi.ir/exchangeratesbanking.aspx?type=trade&lang=en): केन्द्रीयबैङ्कस्य आधिकारिकजालस्थले अन्येषां मौद्रिकानाम् अतिरिक्तं मालस्य आयातस्य/निर्यातस्य विदेशीयविनिमयदरैः सम्बद्धानि आँकडानि प्रदत्तानि सन्ति अन्तर्राष्ट्रीयव्यापारसम्बद्धा सूचना। कृपया ज्ञातव्यं यत् एतानि साइट्-स्थानानि इराणस्य व्यापार-क्रियाकलापानाम्, वस्तूनाम्, द्विपक्षीय-व्यापार-साझेदारी-सम्बद्धानां देशानाम्, आर्थिक-सूचकानाम् इत्यादीनां विषये अद्यतन-सूचनाः प्राप्तुं बहुमूल्यं संसाधनं प्रददति

B2b मञ्चाः

इरान्-देशः समृद्ध-इतिहासस्य सांस्कृतिकविरासतस्य च कृते प्रसिद्धः देशः इति नाम्ना अपि प्रौद्योगिकीम्, डिजिटल-मञ्चान् च आलिंग्य परिवर्तनशील-समयस्य अनुकूलतां प्राप्तवान् अस्ति । इरान्देशे अनेके B2B मञ्चाः सन्ति ये विभिन्नेषु उद्योगेषु व्यवसायानां आवश्यकतां पूरयन्ति । अत्र केचन उल्लेखनीयाः तेषां जालपुटस्य URL-सहिताः सन्ति । 1. इरान् वाणिज्य, उद्योग, खान तथा कृषि सङ्घ (ICCIMA) - https://en.iccima.ir/ इदं मञ्चं ईरानीकम्पनीनां कृते अन्तर्राष्ट्रीयव्यापारैः सह सम्बद्धतां सम्भाव्यव्यापारावकाशानां अन्वेषणाय च केन्द्ररूपेण कार्यं करोति । 2. तद्बीरपरदाज (ईमाल्स) - https://www.e-malls.ir/ ईमॉल्स् इरान्देशे एकः ई-वाणिज्य-मञ्चः अस्ति यः देशस्य अन्तः विविध-उत्पादानाम् क्रयण-विक्रयणार्थं व्यापार-व्यापार-सेवाः प्रदाति । 3. निविपोर्ट् - http://niviport.com/ . निविपोर्ट् इराणीनिर्मातृणां, थोकविक्रेतृणां, निर्यातकानां, आयातकानां, सेवाप्रदातृणां च B2B ऑनलाइनबाजारस्य माध्यमेन संयोजयितुं केन्द्रीक्रियते । 4. बाजार कम्पनी - https://bazaarcompanyny.com/ बाजार कम्पनी सुरक्षितभुगतानसमाधानं रसदसेवाश्च प्रदातुं वैश्विकरूपेण ईरानीवस्तूनाम् व्यापाराय एकं व्यापकं मञ्चं प्रदाति। 5. कलाएक्सपो - http://kalaexpo.com/en/main कलाएक्स्पो इत्यस्य उद्देश्यं स्वस्य बी टू बी पोर्टल् इत्यस्य माध्यमेन स्थानीयनिर्मातृभ्यः अन्तर्राष्ट्रीयक्रेतृभिः सह सम्बद्ध्य ईरानीनिर्यातस्य पोषणं भवति । 6. इराणनिर्यातकम्पनीनां आँकडाकोषः (EPD) - https://epd.ir/en/home.aspx ईपीडी एकः आँकडाकोषः अस्ति यः विभिन्नक्षेत्रेषु ईरानीनिर्यातकम्पनीनां प्रदर्शनं करोति, वैश्विकक्रेतृभ्यः व्यावसायिकसम्बन्धस्थापनस्य मार्गं प्रदाति 7. महसन व्यापार पोर्टल - http://mtpiran.com/english/index.php विश्वव्यापी इलेक्ट्रॉनिक उपकरणउद्योगव्यावसायिकानां कृते विशेषरूपेण डिजाइनं कृतं महसानव्यापारपोर्टल् इराणस्य इलेक्ट्रॉनिक्सक्षेत्रे निर्मातृणां विश्वव्यापीनां सम्भाव्यग्राहकानाम् च मध्ये सेतुरूपेण कार्यं करोति 8. एग्रीकोप्लेक्सी-पोर्टल – http://agricomplexi-portal.net/index.en/ एग्रिकोप्लेक्सि-पोर्टल् ईरानीकृषि-उद्योगे केन्द्रितः अस्ति, यत् घरेलु-उत्पादकान् निर्यातकान् च ईरानी-कृषि-उत्पादेषु रुचिं विद्यमानानाम् अन्तर्राष्ट्रीय-क्रेतृभिः सह संयोजयति एते B2B मञ्चाः व्यवसायानां कृते स्वजालविस्तारस्य, उत्पादानाम् अथवा सेवानां स्रोतः, इरान्-देशे साझेदारी-स्थापनस्य च अवसरान् प्रदास्यन्ति । एतेषां मञ्चानां उपयोगं कुर्वन् पारदर्शिता विश्वसनीयता च सुनिश्चित्य सम्यक् शोधं यथायोग्यं परिश्रमं च सर्वदा अनुशंसितम्।
//