More

TogTok

मुख्यविपणयः
right
देश अवलोकन
दक्षिणप्रशान्तमहासागरे स्थितं कुक्द्वीपं सुन्दरं राष्ट्रम् अस्ति । अयं १५ प्रमुखद्वीपैः, अनेकैः लघुद्वीपैः, द्वीपैः च निर्मितः अस्ति । कुलभूमिक्षेत्रं प्रायः २४० वर्गकिलोमीटर् अस्ति, अयं द्वीपसमूहः अस्ति यत्र आश्चर्यजनकाः समुद्रतटाः, जीवन्ताः प्रवालपट्टिकाः, रमणीयाः उष्णकटिबंधीयवर्षावनानि, समृद्धा पोलिनेशियासंस्कृतिः च प्राप्यते अस्मिन् देशे प्रायः २०,००० जनाः निवसन्ति । अत्रत्याः अधिकांशः देशीयाः कुक् द्वीपवासिनः सन्ति, ये माओरी इति नाम्ना प्रसिद्धाः सन्ति । कुक्द्वीपेषु भाषमाणाः राजभाषा आङ्ग्लभाषा, माओरीभाषा च सन्ति । कुक् द्वीपस्य राजधानी अवरुआ अस्ति, यत् रारोटोङ्गा इति बृहत्तमे द्वीपे स्थितम् अस्ति । आकारेण लघुत्वेऽपि रारोटोङ्गा-नगरं देशस्य प्रशासनिक-आर्थिक-केन्द्रत्वेन कार्यं करोति । अस्य अर्थव्यवस्थायां पर्यटनस्य महत्त्वपूर्णा भूमिका अस्ति यतः आगन्तुकाः अस्य सुरम्यदृश्यानि, उष्णजलवायुः च आकृष्टाः भवन्ति । कुक् द्वीपाः न्यूजीलैण्ड्-देशेन सह स्वतन्त्रसङ्गतिं कृत्वा स्वशासनस्य अन्तर्गतं कार्यं कुर्वन्ति । अस्य अर्थः अस्ति यत् यदा तेषां स्वकीयः सर्वकारः अस्ति तथा च स्वतन्त्रतया आन्तरिककार्याणि चालयन्ति तदा न्यूजीलैण्ड्-देशः आवश्यकतायां रक्षा-विदेश-कार्य-सहायतां ददाति लोकप्रियपर्यटनस्थलत्वेन स्नोर्केलिंग्, स्कूबाडाइविंग्, मत्स्यपालनं, पादचालनम्, पारम्परिकग्रामेषु वा मोतीक्षेत्रेषु वा सांस्कृतिकभ्रमणं इत्यादीनि क्रियाकलापाः व्यापकरूपेण उपलभ्यन्ते आगन्तुकाः प्राचीनमारे (पवित्रसमागमस्थानानि) इत्यादीनां ऐतिहासिकस्थलानां अन्वेषणं कर्तुं वा बुनाई वा उत्कीर्णनम् इत्यादीनां पारम्परिकशिल्पानां विषये अपि ज्ञातुं शक्नुवन्ति । सारांशतः,कुकद्वीपाः आगन्तुकानां कृते प्राकृतिकसौन्दर्यस्य अद्वितीयस्य पोलिनेशियासंस्कृतेः च उत्तमसंयोजनं प्रददति।ते विविधक्रियाकलापद्वारा जीवन्तस्थानीयपरम्परासु विसर्जनं कुर्वन् प्राचीनसमुद्रतटेषु आरामस्य अवसरान् प्रदास्यन्ति।द्वीपाः यथार्थतया कस्यचित् अन्वेषणस्य योग्यं गुप्तं रत्नम् अस्ति स्वर्गे अविस्मरणीयः अनुभवः।
राष्ट्रीय मुद्रा
कुक् द्वीपानां मुद्रा न्यूजीलैण्ड्-डॉलर् (NZD) अस्ति । कुक् द्वीपः न्यूजीलैण्ड्-देशेन सह स्वतन्त्रः सङ्गतिः स्वशासितः प्रदेशः अस्ति, तत्र न्यूजीलैण्ड्-डॉलर्-रूप्यकाणां आधिकारिकमुद्रारूपेण उपयोगः भवति । १९०१ तमे वर्षात् एनजेडडी इत्येतत् द्वीपेषु कानूनी मुद्रा अस्ति । लघुद्वीपराष्ट्रत्वेन कुक्द्वीपाः स्वकीयं मुद्रां न निर्गच्छन्ति । तस्य स्थाने ते न्यूजीलैण्ड्-देशस्य रिजर्व-बैङ्केन निर्गतानां नोट्-मुद्राणां उपयोगं कुर्वन्ति । एतानि नोट्-पत्राणि एनजेडडी-रूपेण निर्धारितानि सन्ति, तेषु न्यूजीलैण्ड्-देशस्य इतिहासस्य संस्कृतिस्य च प्रतिष्ठित-आकृतीनां चित्राणि सन्ति । कुक् द्वीपेषु नित्यव्यवहारेषु प्रयुक्तानां नोट्-पत्राणां मूल्यं $५, $१०, $२०, $५०, कदाचित् $१०० नोट्स् च भवति । उपलब्धमुद्रासु १० सेण्ट्, २० सेण्ट्, ५० सेण्ट्, एकः डॉलरः (मुद्रा तथा नोटरूपौ), द्वौ डॉलरौ (मुद्रा), पञ्च डॉलर (स्मारकमुद्राः) च भवन्ति एतेषु दूरस्थद्वीपेषु निवासिनः पर्यटकाः च समानरूपेण माङ्गल्याः पूर्तये नगदस्य उपलब्धतां सुनिश्चित्य न्यूजीलैण्ड्देशात् स्थानीयभण्डारस्य पूरकत्वेन नूतनानां नोटानां नियमितरूपेण प्रेषणं क्रियते इदं ज्ञातव्यं यत् एनजेडीडी इत्यस्य आधिकारिकमुद्रारूपेण उपयोगः यदा न्यूजीलैण्ड्-देशेन सह दृढसम्बन्धस्य कारणेन द्वीपानां अर्थव्यवस्थायाः अन्तः आर्थिकव्यवहारस्य स्थिरतां आनयति तथापि,अस्य अपि अर्थः अस्ति यत् Reserve Bank Of N.Z द्वारा निर्धारिताः आर्थिकनीतयः येषु व्याजदरनिर्णयः अन्तर्भवति, देशनिवासिनां कृते अर्थशास्त्रस्य स्थितिं प्रत्यक्षतया प्रभावितं करोति
विनिमय दर
कुक् द्वीपस्य आधिकारिकमुद्रा न्यूजीलैण्ड्-डॉलर् (NZD) अस्ति । प्रमुखविश्वमुद्राभिः सह अनुमानितविनिमयदराणां विषये कृपया ज्ञातव्यं यत् तेषु परिवर्तनं भवितुम् अर्हति । अत्र २०२१ तमस्य वर्षस्य सितम्बरमासपर्यन्तं कतिपयानि सूचकदराणि सन्ति । - 1 NZD प्रायः समानं भवति : - 0.70 USD (संयुक्त राज्य अमेरिका डॉलर) - ०.६० यूरो (यूरो) २. - ५३ जेपीवाई (जापानी येन) २. - 0.51 GBP (ब्रिटिश पाउण्ड स्टर्लिंग) कृपया मनसि धारयन्तु यत् एतेषु विनिमयदरेषु उतार-चढावः भवितुम् अर्हति, अतः किमपि लेनदेनं वा रूपान्तरणं वा कर्तुं पूर्वं नवीनतमदराणां जाँचः सर्वदा बुद्धिमान् भवति ।
महत्त्वपूर्ण अवकाश दिवस
दक्षिणप्रशान्तमहासागरे स्थितं राष्ट्रं कुक्द्वीपं वर्षे वर्षे अनेकाः महत्त्वपूर्णाः उत्सवाः आचरन्ति । अस्य उत्सवस्य एकः महत्त्वपूर्णः उत्सवः संविधानदिवसः अस्ति, यः प्रतिवर्षं अगस्तमासस्य चतुर्थे दिने भवति । संविधानदिवसः तस्य दिवसस्य सम्मानं करोति यदा कुक् द्वीपाः स्वकीयं संविधानं स्वीकृत्य न्यूजीलैण्ड्-देशेन सह स्वतन्त्रसङ्गतिं कृत्वा स्वशासनं कृतवन्तः । अस्मिन् महोत्सवे रङ्गिणः परेडाः, पारम्परिकनृत्यप्रदर्शनानि, कुक्द्वीपस्य संस्कृतिः, पहिचानाय च समर्पिताः सङ्गीतसङ्गीतसमारोहाः च सन्ति जनाः "परेउ" अथवा "तिवाएवे" इति जीवन्तं पारम्परिकवेषेण अलङ्कृत्य प्रसन्नभोजनं कुर्वन्ति । अस्मिन् उत्सवस्य अवसरे रुकौ (तारोपत्राणि), इका माता (नारिकेलक्रीममध्ये मरिनेट् कृतं कच्चं मत्स्यं), रोरी (पक्वं कदलीफलं) इत्यादीनां स्थानीयभोजनानाम् आनन्दः भवति कुक् द्वीपेषु आचर्यते अन्यः प्रमुखः उत्सवः प्रतिवर्षं अक्टोबर्-मासस्य प्रथमशुक्रवासरे आयोजितः सुसमाचारदिवसः अस्ति । अस्मिन् लण्डन् मिशनरी सोसाइटी इत्यस्य मिशनरीभिः द्वीपेषु ईसाईधर्मस्य आगमनस्य स्मरणं भवति । स्थानीयजनाः चर्चसेवानां कृते एकत्रिताः भवन्ति यत्र बृहत् गायनसमूहैः गायितानि स्तोत्राणि, धार्मिकनेतृभिः प्रदत्तानि मनोहरप्रवचनानि च दृश्यन्ते । सुसमाचारदिने सांस्कृतिकनृत्यं, काष्ठनिर्माणं, बुनाईप्रविधिं च इत्यादीनां पारम्परिककौशलानां प्रदर्शनं कृत्वा शिल्पप्रदर्शनानि अपि सन्ति, ये पीढयः यावत् प्रचलन्ति। ते माएवा नुई महोत्सवः कुक् द्वीपानां अद्वितीयस्वतन्त्रता-इतिहासस्य विशेषस्मरणरूपेण कार्यं करोति, यत् १९६५ तमे वर्षे आरम्भात् प्रतिवर्षं अगस्त-मासस्य चतुर्थदिनात् पूर्वं सप्ताहद्वयं यावत् आचर्यते ।अस्मिन् भव्य-कार्यक्रमे गीत-प्रतियोगिता, पोलिनेशिया-परम्पराणां प्रदर्शनं कुर्वन्तः नृत्य-प्रदर्शनानि च सन्ति आधुनिकप्रभावैः सह संलयिताः, कलाशिल्पप्रदर्शनानि यत्र पाण्डानुसपत्राणि वा नारिकेलेशैलानि इत्यादिभिः स्थानीयसंसाधनैः निर्मिताः उत्तमाः हस्तनिर्मिताः वस्तूनि प्रदर्शयन्ति। एते उत्सवाः स्थानीयजनानाम् आगन्तुकानां च कृते कुक् द्वीपवासिनां समृद्धविरासतां सह संलग्नतां प्राप्तुं अवसरं प्रददति, तथा च तेषां उष्णसत्कारस्य प्रत्यक्षतया अनुभवं कुर्वन्ति संविधानदिवसः, सुसमाचारदिवसः, ते माएवा नुई महोत्सवः इत्यादीनां उत्सवोत्सवानां माध्यमेन - कुक् द्वीपवासिनः गर्वेण स्वस्य विशिष्टां सांस्कृतिकपरिचयं निर्वाहयन्ति यत् तेषां भूमिः, इतिहासः, जनानां च सह तेषां गहनसम्बन्धं प्रतिबिम्बयति।
विदेशव्यापारस्य स्थितिः
कुक् द्वीपः दक्षिणप्रशान्तमहासागरे स्थितः देशः अस्ति । एतत् स्वतन्त्रं राष्ट्रं, परन्तु न्यूजीलैण्ड्-देशेन सह अस्य विशेषः सम्बन्धः अस्ति, यत् रक्षा-विदेश-कार्य-सहायतां प्रदाति । व्यापारस्य दृष्ट्या कुक् द्वीपेषु मुख्यतया मोती, कृष्णमुक्तिः, कोप्रा (शुष्कं नारिकेलमांसम्) इत्यादीनां वस्तूनाम् निर्यातः भवति । एतेषां वस्तूनाम् गुणवत्तायाः कृते अन्तर्राष्ट्रीयस्तरस्य महत् मूल्यं वर्तते । तदतिरिक्तं कुक् द्वीपानां अर्थव्यवस्थायां मत्स्यपालनं महत्त्वपूर्णः क्षेत्रः अस्ति, यत्र टूना-वृक्षः निर्यातितः मुख्यः उत्पादः अस्ति । आयातस्य विषये तु देशः सीमितस्थानीयउत्पादनक्षमतायाः कारणात् आयातितवस्तूनाम् उपरि बहुधा अवलम्बते । मुख्य आयातेषु यन्त्राणि परिवहनसाधनं च, खाद्यपदार्थाः, पेट्रोलियमपदार्थाः, निर्मितवस्तूनि च सन्ति । कुक् द्वीपाः न्यूजीलैण्ड्-देशेन सह बृहत्तमव्यापारसाझेदारत्वेन बहुधा व्यापारं कुर्वन्ति । एषः निकटः आर्थिकसम्बन्धः न्यूजीलैण्ड-विपण्येषु प्राधान्य-विपण्य-प्रवेशस्य अनुमतिं ददाति, तेषां मध्ये व्यापार-वृद्धिं च सुलभं करोति । तदतिरिक्तं कुक् द्वीपानां कृते आस्ट्रेलिया-फिजी-देशयोः महत्त्वपूर्णव्यापारसाझेदारयोः अपि अस्ति । अन्तिमेषु वर्षेषु चीन-जापान- इत्यादिभिः एशिया-देशैः सह सम्भाव्यसाझेदारी-अन्वेषणेन व्यापार-सम्बन्धानां विविधतां कर्तुं प्रयत्नाः कृताः । एतेषां उपक्रमानाम् उद्देश्यं पारम्परिकविपण्यात् परं निर्यातस्य अवसरानां विस्तारः भवति । उल्लेखनीयं यत् कुक् द्वीपस्य अर्थव्यवस्थायाः कृते पर्यटनं प्रमुखेषु आयस्रोतेषु अन्यतमम् अस्ति । विभिन्नदेशेभ्यः आगन्तुकाः स्थानीयोत्पादानाम् सेवानां च घरेलुव्ययस्य महत्त्वपूर्णं योगदानं ददति । न्यूजीलैण्ड् इत्यादिदेशेभ्यः बाह्यसहायतानिधिषु वा आस्ट्रेलियादेशस्य सहायताकार्यक्रमः अथवा यूएनडीपी (संयुक्तराष्ट्रविकासकार्यक्रमः) इत्यादीनां दातृसंस्थानां निर्भरतायाः कारणेन भौगोलिकपृथक्त्वं आर्थिकदुर्बलता इत्यादीनां चुनौतीनां बावजूदपि कुक्द्वीपसर्वकारः अन्तर्राष्ट्रीयस्य अनुकूलं मुक्तव्यापारवातावरणं सक्रियरूपेण प्रवर्धयति विदेशीयनिवेशं आकर्षयितुं उद्दिश्य नीतीनां माध्यमेन व्यापारः। समग्रतया,कुकद्वीपस्य व्यापारस्य स्थितिः मुख्यतया विकासार्थं आवश्यकानि यन्त्रसाधनानाम् आयातं कुर्वन् मोती-कोपरा इत्यादीनां कृषि-उत्पादानाम् निर्यातस्य परितः परिभ्रमति।देशः एशियायां अतिरिक्तसाझेदारी-अन्वेषणं कृत्वा स्वस्य व्यापार-सम्बन्धेषु अधिकं विविधतां कर्तुं अवसरान् अन्विष्यति, यदा तु पर्यटन-राजस्वस्य उपरि एकरूपेण निर्भरः एव तिष्ठति बाह्यसहायतानिधिभिः सह संयुक्तः आयस्य प्रमुखः स्रोतः।
बाजार विकास सम्भावना
कुक् द्वीपाः दक्षिणप्रशान्तसागरे स्थितं लघुराष्ट्रम् अस्ति, यत्र १५ व्यक्तिगतद्वीपाः सन्ति । दूरस्थस्थानस्य अभावेऽपि देशस्य विदेशव्यापारविपण्यस्य विकासाय महती सम्भावना वर्तते । कुक् द्वीपस्य विदेशव्यापारविपण्यविकासक्षमतां चालयति मुख्यकारकेषु अन्यतमं तस्य प्राकृतिकसंसाधनम् अस्ति । प्राचीनं वातावरणं, प्रचुरं समुद्रीजीवनं च मत्स्यपालनम्, पर्यटनम् इत्यादीनां उद्योगानां कृते अद्वितीयाः अवसराः उपस्थापयन्ति । १० लक्षं वर्गकिलोमीटर् अधिकं समुद्रक्षेत्रं कृत्वा समुद्रीभोजनपदार्थानाम् अत्यधिकमागधायुक्तेषु देशेषु मत्स्यनिर्यातस्य महती सम्भावना वर्तते तदतिरिक्तं सुरम्यदृश्यानि, सांस्कृतिकविरासतां च कुक्द्वीपं विश्वस्य पर्यटकानां कृते आकर्षकं गन्तव्यं करोति । कुक् द्वीपस्य विदेशव्यापारविपण्यविकासक्षमतायां योगदानं ददाति अन्यत् कारकं तस्य राजनैतिकस्थिरता शासनसंरचना च । देशः न्यूजीलैण्ड्-देशेन सह दृढसम्बन्धयुक्तायाः स्थिरप्रजातान्त्रिकव्यवस्थायाः अन्तर्गतं कार्यं करोति, यत् वित्तं, आधारभूतसंरचनाविकासादिक्षेत्रेषु समर्थनं प्रदाति एषा स्थिरता दीर्घकालीनव्यापारस्य अवसरान् इच्छन्तानाम् अन्तर्राष्ट्रीयनिवेशकानां कृते आकर्षकं वातावरणं निर्माति। अपि च, कुक् द्वीपः परिवहनसंरचनायाः निवेशद्वारा स्वस्य संपर्कस्य उन्नयनार्थं प्रयत्नाः कुर्वन् अस्ति । विमानस्थानकेषु, बन्दरगाहेषु, दूरसञ्चारजालेषु च उन्नयनेन वैश्विकबाजारेषु सुलभतया प्रवेशः कृतः, व्यापारिकसाझेदारैः सह संचारक्षमता च वर्धिता परन्तु कुक् द्वीपानां विदेशव्यापारबाजारविकासक्षमताम् प्रभावितं कर्तुं शक्नुवन्ति केचन आव्हानाः स्वीकुर्वितुं महत्त्वपूर्णम् अस्ति। देशस्य दूरस्थं स्थानं रसद-चुनौत्यं जनयति, अधिकसुलभ-विपणानाम् अपेक्षया परिवहन-व्ययस्य वृद्धिं च करोति । तदतिरिक्तं सीमितभूमिउपलब्धता निर्यातप्रयोजनार्थं बृहत्परिमाणेन कृषिउत्पादनं प्रतिबन्धयति । उपसंहारः विश्वस्य दूरस्थप्रदेशे लघुद्वीपराष्ट्रत्वेन अपि कुक् द्वीपेषु अनेके लाभप्रदाः कारकाः सन्ति ये तस्य विदेशव्यापारविपण्यविकासक्षमतायां योगदानं ददति । मत्स्यपालनसहिताः समृद्धाः प्राकृतिकसंसाधनाः निर्यातं प्रेरयितुं शक्नुवन्ति, स्थिरशासनव्यवस्था तु निवेशं आकर्षयति । तथापि,भौगोलिकचुनौत्यस्य कृते रणनीतिकनियोजनस्य आवश्यकता वर्तते परन्तु अन्तर्राष्ट्रीयव्यापारस्य अवसरानां दृष्ट्या अस्य सुन्दरस्य राष्ट्रस्य प्रस्तावितानां आशाजनकसंभावनानां छाया न भवति। समग्रतया,कुक् द्वीपेषु वैश्विकमञ्चेषु अन्वेषणं प्रतीक्षमाणं अप्रयुक्तं धनं वर्तते
विपण्यां उष्णविक्रयणानि उत्पादानि
यदा कुक् द्वीपस्य विपण्यां निर्यातार्थं लोकप्रियानाम् उत्पादानाम् चयनस्य विषयः आगच्छति तदा अस्य राष्ट्रस्य अद्वितीयसांस्कृतिक-भौगोलिक-लक्षणयोः विचारः अत्यावश्यकः दक्षिणप्रशान्तमहासागरस्य १५ द्वीपेषु प्रसारितानां १७,५०० जनानां जनसंख्यायाः सह कुक् द्वीपाः विदेशव्यापारस्य अनेकाः अवसराः प्रददति प्रथमं, अस्य सुरम्यप्राकृतिकसौन्दर्यं, प्रसिद्धं पर्यटन-उद्योगं च दृष्ट्वा स्थानीयसामग्रीभिः निर्मिताः हस्तशिल्पाः पर्यटकैः अन्वेषिताः भवितुम् अर्हन्ति पारम्परिकाः बुनाः चटाईः, क्षेत्रस्य जले दृश्यमानाः समुद्रस्य शंखैः अथवा मोतीभिः अलङ्कृताः आभूषणाः, पोलिनेशिया-विरासतां चित्रयन्तः उत्कीर्णाः काष्ठमूर्तयः इत्यादयः उत्पादाः सम्भाव्य-उष्ण-विक्रय-वस्तूनि भवितुम् अर्हन्ति द्वितीयं, तेषां अर्थव्यवस्थायां कृषिः महत्त्वपूर्णां भूमिकां निर्वहति इति विचार्य; - एतेषु द्वीपेषु प्रचुररूपेण उत्पाद्यमाणानां पपीता, नारिकेलं वा कदलीफलं इत्यादीनां उष्णकटिबंधीयफलानाम् आन्तरिक-अन्तर्राष्ट्रीय-स्तरयोः महती माङ्गलिका भवति - स्थानीयतया प्राप्ताः जैविकमसालाः यथा वेनिलाबीन्स् अथवा साइट्रसस्वादाः स्वास्थ्यसचेतनान् उपभोक्तृन् आकर्षयितुं शक्नुवन्ति। - पर्यावरण-अनुकूल-वस्तूनाम् विषये वर्धमान-वैश्विक-चिन्तानां कारणेन नारिकेले-तैलं वा देशी-सामग्रीभिः निर्मिताः साबुनाः इत्यादयः स्थायि-उत्पादाः लोकप्रियाः भवितुम् अर्हन्ति अपि च, कुक् द्वीपात् मालस्य निर्यातं कर्तुम् इच्छन्तीनां व्यवसायानां कृते आलापविपण्येषु गोतां करणं फलप्रदं सिद्धं भवितुम् अर्हति । क्षणिक: - पोलिनेशिया-मिथकान् आख्यायिकाश्च प्रतिबिम्बयन्तः अद्वितीयाः सांस्कृतिकाः कलाकृतयः विश्वव्यापीरूपेण संग्राहकानाम् रुचिं जनयितुं शक्नुवन्ति । - तृणस्कर्ट् अथवा पारेओस् (सारोन्ग्) इत्यादीनि प्रामाणिकानि पोलिनेशिया-वस्त्राणि विदेशीय-फैशन-वस्तूनि इच्छुकानाम् आकर्षणं कर्तुं शक्नुवन्ति । - पारम्परिकसङ्गीतवाद्ययन्त्राणि यथा ढोलः अथवा युकुलेल्स् इत्यादीनि महत्त्वपूर्णं सांस्कृतिकं मूल्यं धारयन्ति तथा च वैश्विकरूपेण सङ्गीतप्रेमिणां भोजनं कुर्वन्ति। उपसंहारे 
ग्राहकलक्षणं वर्ज्यं च
कुक् द्वीपः दक्षिणप्रशान्तमहासागरे स्थितः लघुद्वीपदेशः अस्ति । प्रायः १७,००० जनानां जनसंख्यायुक्तः कुक् द्वीपः अद्भुतस्य प्राकृतिकसौन्दर्यस्य, उष्णसत्कारस्य च कृते प्रसिद्धः अस्ति । कुक् द्वीपस्य जनानां एकं प्रमुखं लक्षणं तेषां मैत्रीपूर्णता, स्वागतयोग्यता च अस्ति । स्थानीयजनाः पर्यटकानाम् प्रति अत्यन्तं उष्णाः, आतिथ्यप्रियाः च इति प्रसिद्धाः सन्ति, येन आगन्तुकाः स्ववासकाले गृहे एव अनुभूयन्ते । ते आगन्तुकैः सह स्वसंस्कृतेः परम्परायाश्च साझेदारी कृत्वा गर्वं कुर्वन्ति, प्रायः नृत्यं, कथाकथनं, कला इत्यादिषु सांस्कृतिकक्रियासु प्रवृत्ताः भवन्ति । द्वीपेषु समुदायस्य भावः प्रबलः अस्ति, यत्र दैनन्दिनजीवने निकटसम्बद्धाः परिवाराः महत्त्वपूर्णां भूमिकां निर्वहन्ति । एषः पारिवारिकः बन्धः आगन्तुकानां कृते अपि विस्तृतः भवति, यतः तेषां प्रायः स्थानीयजनैः परिवारस्य सदस्याः इव व्यवहारः क्रियते । आगन्तुकाः भोजनार्थं वा उत्सवार्थं वा गृहेषु आमन्त्रिताः भवितुम् अर्हन्ति । कुक् द्वीपवासिनां अन्यत् लक्षणं प्रकृतेः पर्यावरणस्य च प्रति गहनः आदरः अस्ति । द्वीपेषु प्राचीनसमुद्रतटाः, लसत् उष्णकटिबंधीयवर्षावनानि, जीवन्तं समुद्रीजीवनं च सन्ति ये जीवनयापनार्थं पर्यटनार्थं च महत्त्वपूर्णसंसाधनरूपेण कार्यं कुर्वन्ति द्वीपानां प्राकृतिकसौन्दर्यस्य संरक्षणं लक्ष्यं कृत्वा उपक्रमेषु स्थानीयजनाः सक्रियरूपेण भागं गृह्णन्ति । यद्यपि कुक् द्वीपानां भ्रमणकाले आगन्तुकानां कृते अवगताः भवितुम् आवश्यकाः विशिष्टाः वर्जनाः प्रमुखाः सांस्कृतिकप्रतिबन्धाः वा नास्ति तथापि स्थानीयरीतिरिवाजानां परम्पराणां च सम्मानः सर्वदा महत्त्वपूर्णः भवति स्थानीयसंस्कृतेः सम्मानात् ग्रामेषु पवित्रस्थलेषु वा गच्छन् विनयशीलवेषं धारयन्तु। द्वीपेषु कतिपयेषु समुदायेषु धार्मिकानुष्ठानेषु नृत्येषु वा पारम्परिकप्रथानां दृष्ट्या भागं ग्रहीतुं वा छायाचित्रं ग्रहीतुं वा पूर्वं अनुमतिं प्राप्तुं आदरपूर्णं भविष्यति समग्रतया यात्रिकाः मित्रवतः स्थानीयजनानाम् हार्दिकस्वागतस्य अपेक्षां कर्तुं शक्नुवन्ति ये एतेषु सुन्दरेषु दक्षिणप्रशान्तद्वीपेषु आनन्ददायकं निवासं सुनिश्चित्य ततः परं गमिष्यन्ति।
सीमाशुल्क प्रबन्धन प्रणाली
कुक् द्वीपाः दक्षिणप्रशान्तसागरे स्वशासितराष्ट्रम् अस्ति, यत्र अद्वितीयसीमानियन्त्रणव्यवस्था अस्ति । अत्र तेषां सीमाशुल्कस्य आप्रवासविनियमस्य च केचन प्रमुखाः पक्षाः सन्ति येषां विषये आगन्तुकाः अवगताः भवेयुः। 1. आप्रवासनप्रक्रिया : कुकद्वीपे आगमनसमये सर्वेषां आगन्तुकानां आगमनप्रपत्रं पूर्णं कृत्वा वैधयात्रादस्तावेजाः प्रदातव्याः, यत्र अभिप्रेतवासात् परं न्यूनातिन्यूनं 6 मासानां वैधतायाः पासपोर्टः अपि अस्ति आगन्तुकानां निवासस्थानस्य, अग्रे यात्राव्यवस्थायाः च प्रमाणं दर्शयितुं आवश्यकता भवेत् । 2. सीमाशुल्कघोषणानि : सर्वेषां यात्रिकाणां प्रवेशसमये किमपि प्रतिबन्धितं वा निषिद्धं वा वस्तु अवश्यमेव घोषयितुं शक्यते। अस्मिन् अग्निबाणं, औषधं, नवीनं उत्पादनं, वनस्पतयः, बीजानि, पशवः च सन्ति । एतादृशवस्तूनि न घोषितानि चेत् दण्डः वा जब्धः वा भवितुम् अर्हति । 3. क्वारेन्टाइन-नियमाः : कुक्-द्वीपेषु स्वस्य अद्वितीय-पारिस्थितिकीतन्त्रस्य कीट-रोगाणां रक्षणार्थं कठोर-क्वारेन्टाइन-विनियमाः सन्ति । देशे किमपि खाद्यपदार्थं न आनेतुं महत्त्वपूर्णं यतः ते स्थानीयपारिस्थितिकीतन्त्राणि बाधितुं शक्नुवन्ति। 4. शुल्कमुक्तभत्ता : 17 वर्षाणि वा ततः अधिकवयसः यात्रिकाः व्यक्तिगतवस्तूनाम् यथा सिगरेट् (200), स्प्रिट्स् (1 लीटर), बीयर (1 लीटरस्य द्वौ शीशौ), वाइन (4 लीटर) इत्यादिषु शुल्कमुक्तभत्तां प्राप्तुं अर्हन्ति . अन्येषां उत्पादानाम् यथा इत्रं, इलेक्ट्रॉनिक्सं च सीमाः भिन्नाः सन्ति । 5. जैवसुरक्षापरिपाटाः : कुक् द्वीपानां प्राचीनवातावरणे तस्य वनस्पतिजन्तुनां सावधानीपूर्वकं रक्षणं आवश्यकं भवति यत् आक्रामकजातीयानां वा रोगानाम् अथवा देशे प्रवेशं कुर्वन्तः यात्रिकाः वा मालाः वा आनयन्ति। 6. निषिद्धवस्तूनि : आगन्तुकाः अवगताः भवेयुः यत् कुक् द्वीपेषु कतिपयानि वस्तूनि सख्यं निषिद्धानि सन्ति यथा अवैधमादकद्रव्याणि, शस्त्राणि (अग्निबाणसहिताः), हस्तिदन्तं वा कच्छपस्य गोलानि इत्यादीनि विलुप्तप्रायवन्यजीवपदार्थाः इत्यादयः। 7.सांस्कृतिकसंवेदनशीलता: कस्यापि देशस्य भ्रमणकाले स्थानीयसंस्कृतेः सम्मानः अत्यावश्यकः परन्तु कुकद्वीपसदृशेषु लघुप्रशान्तद्वीपराष्ट्रेषु विशेषतया महत्त्वपूर्णः अस्ति।समुद्रतटस्य रिसोर्टस्य बहिः सार्वजनिकक्षेत्रेषु गच्छन् कृपया मामूलीरूपेण परिधानं कुर्वन्तु तथा च कस्यचित् गृहे प्रवेशात् पूर्वं जूतान् हटयितुं इत्यादीनां पारम्परिकरीतिरिवाजानां सम्मानं कुर्वन्तु। उपसंहाररूपेण कुक् द्वीपं गच्छन्तीनां आगन्तुकानां देशे सुचारुप्रवेशं सुनिश्चित्य आप्रवासन-सीमाशुल्क-विनियमानाम् अनुपालनस्य आवश्यकता वर्तते । स्थानीयसंस्कृतेः सम्मानं कर्तुं, देशे किं आनयति इति मनसि स्थापयितुं, सीमाशुल्केषु यत्किमपि प्रतिबन्धितं वस्तु घोषयितुं च महत्त्वपूर्णम्। एतेषां मार्गदर्शिकानां अनुसरणं कृत्वा आगन्तुकाः कुक् द्वीपानां सौन्दर्यस्य अन्वेषणं कुर्वन्तः उपद्रवरहितस्य अनुभवस्य आनन्दं लब्धुं शक्नुवन्ति ।
आयातकरनीतयः
दक्षिणप्रशान्तसागरस्य लघुराष्ट्रे कुक्द्वीपे आयातितवस्तूनाम् करनीतिः स्थापिता अस्ति । देशः मालसेवाकर (GST) प्रणाल्याः अन्तर्गतं कार्यं करोति, यत्र अधिकांश आयातेषु जीएसटी प्रयोज्यम् अस्ति । सामान्यतया कुक् द्वीपेषु आयातितवस्तूनाम् उपरि जीएसटी-दरः १५% भवति । अस्य अर्थः अस्ति यत् यदा कश्चन व्यक्तिः वा व्यवसायः वा विदेशात् देशे उत्पादानाम् आयातं करोति तदा तेषां मालस्य कुलमूल्यस्य १५% अतिरिक्तं जीएसटीरूपेण दातव्यं भविष्यति। इदं महत्त्वपूर्णं यत् विशिष्टप्रकारस्य आयातानां कृते केचन छूटाः, राहतश्च उपलभ्यन्ते । यथा, केचन मूलभूताः खाद्यपदार्थाः यथा ताजाः फलानि शाकानि च जीएसटी न आकर्षयन्ति । तदतिरिक्तं कतिपयानि चिकित्सासामग्रीणि उपकरणानि च जीएसटी-मुक्ताः अपि भवितुम् अर्हन्ति । एतस्याः करनीतेः अनुपालनाय आयातकाः आगमनसमये स्वस्य आयातितवस्तूनि सीमाशुल्कस्थाने घोषयितुं बाध्यन्ते । घोषितमूल्ये उत्पादस्य एव मूल्यं तथा च परिवहनकाले कृतं किमपि प्रयोज्यं शिपिंगं बीमाशुल्कं च समाविष्टं भविष्यति। एकदा घोषितमूल्यं निर्धारितं जातं चेत् अस्याः कुलराशिस्य १५% आयातकेन देयजीएसटीरूपेण गण्यते । एतेषां मालानाम् विमोचनं वा निष्कासनं वा भवितुं पूर्वं सीमाशुल्केन सह एषा राशिः निस्तारणं करणीयम् । अस्याः करनीतेः पृष्ठतः उद्देश्यं कुक् द्वीपानां अन्तः सर्वकारवित्तपोषितसेवानां कृते राजस्वं जनयितुं स्थानीयव्यापारस्य प्रवर्धनं, घरेलुउद्योगानाम् समर्थनं च अस्ति
निर्यातकरनीतयः
कुक् द्वीपः दक्षिणप्रशान्तमहासागरे स्थितः स्वशासितः प्रदेशः अस्ति । निर्यातवस्तूनाम् करनीतीनां दृष्ट्या देशः "शून्य-रेटेड् कर" इति प्रणाल्याः अन्तर्गतं कार्यं करोति । अस्याः नीतेः अन्तर्गतं निर्यातकाः स्वस्य निर्यातित-उत्पादानाम् उपरि माल-सेवाकरं (GST) दातुं मुक्ताः सन्ति । अस्य अर्थः अस्ति यत् कुक् द्वीपात् अन्तर्राष्ट्रीयविपण्यं प्रति निर्गच्छन्तीनां मालानाम् उपरि करः न गृह्यते । निर्यातकानां कृते व्ययस्य न्यूनीकरणेन देशात् निर्यातस्य प्रवर्धनं प्रोत्साहनं च अस्याः नीतेः उद्देश्यं भवति । परन्तु एतत् ज्ञातव्यं यत् एषा शून्य-रेटेड् करनीतिः केवलं तेषु मालेषु प्रवर्तते ये निर्यातार्थं उद्दिष्टाः सन्ति तथा च सीमाशुल्कविनियमैः निर्धारितविशिष्टसमयान्तरे देशात् निर्गच्छन्ति यदि निर्यातितं उत्पादं अस्मिन् समये बहिः न निर्यातितं भवति अथवा यदि स्थानीय उपभोगे गच्छति तर्हि तदा जीएसटी प्रयोज्यः भविष्यति। एषा विशेषा करनीतिः कुक् द्वीपानां निर्यात-उद्योगानाम् प्रतिस्पर्धां वर्धयितुं साहाय्यं करोति यत् तेषां उत्पादाः अन्तर्राष्ट्रीयबाजारेषु न्यूनमूल्येषु प्रदातुं शक्नुवन्ति एतत् स्थानीयव्यापारिणः निर्यातक्रियाकलापयोः संलग्नतायै अपि प्रोत्साहयति, येन आर्थिकवृद्धौ विविधीकरणे च योगदानं भवति । सारांशेन कुक् द्वीपाः शून्य-रेटेड् कर-प्रणाल्याः अन्तर्गतं कार्यं कुर्वन्ति यत्र निर्यातकाः स्वस्य निर्यातित-उत्पादानाम् उपरि जीएसटी-देयतायां मुक्ताः भवन्ति बशर्ते ते समयस्य, प्रेषण-गन्तव्यस्य च विषये कस्टम-विनियमानाम् पूर्तिं कुर्वन्ति एषा नीतिः देशस्य निर्यातक्षेत्रे वृद्धिं समर्थयति, पोषयति च, आर्थिकविकासं च प्रवर्धयति ।
निर्यातार्थं आवश्यकानि प्रमाणपत्राणि
कुक् द्वीपः दक्षिणप्रशान्तमहासागरे स्थिताः १५ द्वीपाः समाविष्टाः लघुदेशः अस्ति । दूरस्थस्थानम् अस्ति चेदपि अस्य निर्यातक्षेत्रं महत्त्वपूर्णम् अस्ति । स्वस्य उत्पादानाम् गुणवत्तां प्रामाणिकतां च सुनिश्चित्य कुक् द्वीपैः निर्यातप्रमाणीकरणप्रक्रियाः कार्यान्विताः सन्ति । कुक् द्वीपेषु निर्यातप्रमाणीकरणे निर्यातितवस्तूनि कतिपयान् मानकान् नियमान् च पूरयन्ति इति गारण्टीं दातुं अनेकाः पदानि सन्ति । प्रथमं मालस्य निर्यातं कर्तुम् इच्छन्तः व्यवसायाः सम्बन्धितप्रधिकारिषु पञ्जीकरणं कृत्वा निर्यातकपरिचयसङ्ख्या (EIN) प्राप्तव्याः। एषा परिचयसङ्ख्या निर्यातस्य निरीक्षणे सहायकं भवति तथा च व्यापारविनियमानाम् अनुपालनं सुनिश्चितं करोति । कृषिजन्यपदार्थानाम् अथवा संसाधितानां खाद्यानां इत्यादीनां कतिपयानां उत्पादानाम् कृते विशिष्टप्रमाणपत्राणि आवश्यकानि सन्ति । कृषिमन्त्रालयः कृषिनिर्यातानां प्रमाणपत्राणि प्रदाति यत् ते गुणवत्तामानकानां पूर्तिं कुर्वन्ति तथा च पादपस्वच्छतापरिपाटनानां पालनम् कुर्वन्ति इति सुनिश्चितं भवति। अस्मिन् प्रक्रियायां सस्यानां वा उत्पादानाम् निरीक्षणं कृत्वा कीटानां, रोगानाम्, रासायनिकावशेषाणां वा जाँचः भवति, ये निर्यातार्थं तेषां सुरक्षां वा व्यवहार्यतां वा प्रभावितं कर्तुं शक्नुवन्ति खाद्यनिर्यातस्य अतिरिक्तं हस्तशिल्पं, सांस्कृतिकं उत्पादं च सहितं अन्येषु उद्योगेषु स्वकीयाः प्रमाणीकरणप्रक्रियाः सन्ति । एतेषु प्रयुक्तानां पारम्परिकशिल्पप्रविधिनाम् इत्यादीनां कारकानाम् आकलनं वा सामग्रीनां स्थायिस्रोतनिर्धारणं सुनिश्चितं वा भवितुं शक्नोति । एकदा व्यवसायाः स्वस्य उत्पादानाम् सर्वाणि आवश्यकानि प्रमाणपत्राणि प्राप्तवन्तः तदा ते कुक् द्वीपात् निर्यातं कर्तुं शक्नुवन्ति । प्रमाणपत्राणि आश्वासनं ददति यत् एते मालाः यत् दावान् कुर्वन्ति तस्य वास्तविकप्रतिपादनानि सन्ति, अन्तर्राष्ट्रीयमानकानां अनुपालनं च कुर्वन्ति । कुक् द्वीपेषु निर्यातप्रमाणीकरणं न केवलं उत्पादस्य गुणवत्तां सुनिश्चित्य अपितु वैश्विकरूपेण विपण्यपरिवेषणं वर्धयितुं अपि महत्त्वपूर्णम् अस्ति । कठोरनिरीक्षणप्रक्रियाभिः अन्तर्राष्ट्रीयआवश्यकतानां पूर्तये अस्य सुन्दरस्य द्वीपराष्ट्रस्य निर्यातकाः घरेलु-अन्तर्राष्ट्रीय-स्तरयोः विश्वसनीय-उत्पादानाम् वितरणार्थं स्वस्य प्रतिबद्धतां प्रदर्शयितुं शक्नुवन्ति |.
अनुशंसित रसद
कुक् द्वीपाः कुक् द्वीपः दक्षिणप्रशान्तसागरे स्थितं लघुराष्ट्रम् अस्ति, यत् अद्भुतसमुद्रतटैः, फीरोजाजलेन, समृद्धसांस्कृतिकविरासतैः च प्रसिद्धम् अस्ति । यदा कुक् द्वीपेषु रसदस्य, जहाजसेवायाः च विषयः आगच्छति तदा विचारणीयाः कतिचन प्रमुखाः अनुशंसाः सन्ति । 1. वायुमालवाहनम् : रारोटोङ्गा अन्तर्राष्ट्रीयविमानस्थानकं कुक् द्वीपेषु मालस्य मुख्यं प्रवेशबिन्दुः अस्ति । द्वीपेभ्यः गन्तुं गन्तुं च मालस्य कुशलं विश्वसनीयं च परिवहनं प्रदातुं प्रतिष्ठितं विमानमालवाहनसेवाप्रदातारं चयनं कर्तुं अनुशंसितम् एतेन मालवाहनस्य समये वितरणं सुनिश्चितं भवति तथा च सम्भाव्यं व्यत्ययं न्यूनीकरोति । 2. समुद्रीमालवाहनम् : 15 द्वीपैः निर्मितः द्वीपसमूहः इति नाम्ना समुद्रीमालवाहनस्य कुक् द्वीपानां विभिन्नेषु भागेषु बृहत्तरं वा थोकं वा मालवाहनं महत्त्वपूर्णां भूमिकां निर्वहति अस्य प्रदेशस्य सेवायां विशेषज्ञतां विद्यमानानाम् अनुभविनां जहाजकम्पनीनां सह कार्यं कर्तुं सल्लाहः भवति, येन तस्य सम्पूर्णयात्रायां मालस्य सम्यक् संचालनं सुनिश्चितं भवति रारोटोङ्गाद्वीपे स्थितं पोर्ट् अवावरोआ समुद्रीमालवाहनसञ्चालनस्य प्रमुखबन्दरगाहरूपेण कार्यं करोति । 3. सीमाशुल्कनिकासी : कुकद्वीपात् मालस्य आयातस्य निर्यातस्य वा पूर्वं सर्वेषां सीमाशुल्कविनियमानाम् दस्तावेजीकरणस्य आवश्यकतानां च अनुपालनं महत्त्वपूर्णम् अस्ति। स्थानीय सीमाशुल्कदलानां सह संलग्नता भवतः पक्षतः आयातशुल्कं, करं, अन्यं आवश्यकं कागदपत्रं च नेविगेट् कृत्वा एतां प्रक्रियां सरलीकर्तुं शक्नोति। 4. स्थानीयगोदामम् : भवतः व्यवसायस्य आवश्यकतानां आधारेण स्थानीयगोदामसुविधासु प्रवेशः कुकद्वीपस्य एव अन्तः भवतः लक्ष्यबाजारस्य समीपे एव इन्वेण्ट्री-सञ्चयने लाभप्रदः भवितुम् अर्हति एतेन द्वीपसमूहस्य अन्तः परिवहनव्ययः न्यूनीकरोति तथा च शीघ्रतरं आदेशपूरणं सुलभं भवति । 5.ई-वाणिज्य समाधानम्: वैश्विकरूपेण ई-वाणिज्य-अवकाशानां अन्वेषणं कुर्वतां व्यावसायिकानां वर्धमानसङ्ख्यायाः सह, स्थानीय-रसद-प्रदातृभिः सह साझेदारी-करणं विचारयितुं योग्यं भवितुमर्हति, ये कुक-द्वीपानां अन्तः वा शिपमेण्टं प्रति/तः शिपमेण्ट्-सम्बद्धं वा सह ई-वाणिज्य-व्यवहारं नियन्त्रयितुं सुविदिताः सन्ति।एते विशेषज्ञाः अमूल्य-विशेषज्ञतां प्रदातुं शक्नुवन्ति, सुरक्षितरूपेण परिवहनं-बृहत्-वस्तूनाम्, सुरक्षा-प्रणाल्यां च सुविधां कर्तुं ncecustomers' इति । क्रमानुभवम् । निष्कर्षतः कुक् द्वीपेषु रसदसमाधानं अन्विष्यन्ते सति विश्वसनीयवायुसमुद्रमालवाहनप्रदातृभिः सह कार्यं कर्तुं अत्यावश्यकं ये भवतः मालस्य कुशलपरिवहनं सुनिश्चितं कर्तुं शक्नुवन्ति। तदतिरिक्तं सीमाशुल्कदलानां सह संलग्नता तथा स्थानीयगोदामसुविधानां विचारः द्वीपानां अन्तः भवतः व्यवसायस्य रसदसञ्चालनं अधिकं वर्धयितुं शक्नोति। अन्ते ई-वाणिज्यविशेषज्ञैः सह साझेदारी-अन्वेषणेन भवान् ऑनलाइन-शॉपिङ्ग्-कृते वर्धमानस्य अन्तर्राष्ट्रीय-बाजार-माङ्गस्य उपयोगं कर्तुं ग्राहकसन्तुष्टौ सुधारं कर्तुं च समर्थः भविष्यति
क्रेताविकासाय चैनलाः

महत्त्वपूर्णाः व्यापारप्रदर्शनानि

प्रशान्तमहासागरस्य हृदये निहितः कुक् द्वीपः लघुदेशः भवेत्, परन्तु अत्र महत्त्वपूर्णानां अन्तर्राष्ट्रीयक्रयणमार्गाणां, व्यापारप्रदर्शनानां च सङ्ग्रहः अस्ति, ये विश्वस्य क्रेतारः आकर्षयन्ति कुक् द्वीपेषु प्रमुखेषु अन्तर्राष्ट्रीयक्रयणमार्गेषु अन्यतमं पर्यटनम् अस्ति । प्राचीनसमुद्रतटैः, स्फटिकविमलजलेन, सजीवसमुद्रजीवैः च अयं देशः प्रतिवर्षं पर्यटकसमूहं आकर्षयति । आगन्तुकानां एषः प्रवाहः स्थानीयव्यापारिणां कृते स्वस्य उत्पादानाम् सेवानां च प्रदर्शनस्य प्रचुराः अवसराः प्रदाति । एतेषां पर्यटकानां माङ्गल्याः पूर्तये प्रायः होटेल्, रिसोर्ट्, स्मारिका-दुकानानि च अन्तर्राष्ट्रीय-आपूर्तिकर्तृभ्यः मालस्य स्रोतः प्राप्नुवन्ति । अन्यः महत्त्वपूर्णः क्रयमार्गः कृषिः अस्ति । उर्वरभूमिः अनुकूलजलवायुः च कुक् द्वीपस्य अर्थव्यवस्थायाः कृते कृषिं महत्त्वपूर्णं क्षेत्रं करोति । उष्णकटिबंधीयफलानाम् अथवा जैविकपदार्थानाम् इत्यादीनां कृषिपदार्थानाम् क्रयणजालस्य विकासाय स्थानीयकृषकाः प्रायः अन्तर्राष्ट्रीयक्रेतृभिः वा वितरकैः सह सहकार्यं कुर्वन्ति ये तेषां मालस्य वैश्विकरूपेण विपणने सहायतां कर्तुं शक्नुवन्ति एतेषां प्रत्यक्षस्रोतमार्गाणां अतिरिक्तं कुक्द्वीपेषु अनेके व्यापारप्रदर्शनानि आयोजितानि सन्ति ये अन्तर्राष्ट्रीयक्रेतृणां स्थानीयआपूर्तिकर्तृभिः सह सम्बद्धतां प्राप्तुं मञ्चरूपेण कार्यं कुर्वन्ति एतादृशः एकः कार्यक्रमः "मेड् इन पैराडाइज्" इति वार्षिकप्रदर्शनी रारोटोङ्गा-नगरे - कुक्-द्वीपानां राजधानीनगरे आयोजिता । अस्मिन् व्यापारप्रदर्शने हस्तशिल्पं, कलाकृतिः, वस्त्रवस्तूनि, खाद्यपदार्थाः च समाविष्टाः स्थानीयनिर्मितानां उत्पादानाम् विस्तृतश्रेणी प्रदर्शिताः सन्ति । एतत् अद्वितीयप्रस्तावम् अन्विष्यमाणानां व्यक्तिगतक्रेतृणां अपि च स्थानीयनिर्मितवस्तूनाम् स्रोतः प्राप्तुं रुचिं विद्यमानानाम् बृहत्तरविक्रेतृणां च आकर्षणं करोति । "मेड इन पैराडाइज" इत्यस्य अतिरिक्तं "सीआई मेड" इत्यादीनि अन्ये आयोजनानि सन्ति ये विशेषतया उद्यमिनः सम्भाव्यक्रेतृणां च मध्ये संजालस्य मञ्चं प्रदातुं स्थानीयरूपेण निर्मितानाम् उत्पादानाम् प्रचारं कर्तुं केन्द्रीक्रियन्ते। अपि च पर्यटनम् अथवा कृषिम् इत्यादीनां विशिष्टानां उद्योगानां कृते समर्पिताः एक्स्पोः सन्ति यत्र अन्तर्राष्ट्रीयाः आगन्तुकाः स्वस्य आवश्यकतायाः आधारेण प्रासंगिक-उद्यमैः सह व्यापार-अवकाशान् अन्वेष्टुं शक्नुवन्ति |. अपि चसर्वकारः सक्रियरूपेण 'Invest CI' इत्यादिभिः उपक्रमैः व्यावसायिकनिवेशं प्रवर्धयति, यत् विदेशीयसंस्थाः द्वीपेषु परिचालनं स्थापयितुं प्रोत्साहयति तथा च सल्लाहकारसहायता अथवा नियामकमार्गदर्शन इत्यादीनां समर्थनसेवानां प्रस्तावः करोति। समग्रतयाकुक् द्वीपाः अन्तर्राष्ट्रीयक्रेतृणां कृते उत्पादानाम् स्रोतः प्राप्तुं व्यावसायिकसाझेदारीम् पोषयितुं च अनेकाः मूल्यवान् मार्गाः प्रस्तुतं करोति। पर्यटनं, कृषिं, स्थानीयनिर्माणं च इति विषये प्रबलं बलं दत्त्वा कुकद्वीपः अन्तर्राष्ट्रीयव्यापारस्य रोमाञ्चकारीणां अवसरानां अन्वेषणार्थं व्यक्तिगतक्रेतृणां बृहत्परिमाणेन वैश्विकवितरकाणां च कृते आकर्षकगन्तव्यस्थानरूपेण उद्भवति।
कुक् द्वीपेषु अन्तर्जाल-उपयोक्तृणां कृते सामान्यतया प्रयुक्ताः अनेकाः अन्वेषणयन्त्राणि सन्ति । एतेषु अन्वेषणयन्त्रेषु विस्तृतप्रकारस्य सूचनानां संसाधनानाञ्च प्रवेशः अन्तर्जालद्वारा प्राप्यते । अत्र कुक् द्वीपेषु केचन बहुधा प्रयुक्ताः अन्वेषणयन्त्राणि स्वस्वजालस्थलस्य URL-सहितं सन्ति । 1. गूगल (www.google.co.ck): गूगलः वैश्विकरूपेण सर्वाधिकं लोकप्रियं अन्वेषणयन्त्रम् अस्ति, कुक् द्वीपेषु अपि तस्य व्यापकरूपेण उपयोगः भवति । अत्र जालपुटानां, चित्राणां, भिडियोनां, वार्तालेखानां, इत्यादीनां व्यापकसूचकाङ्कः प्राप्यते । 2. Bing (www.bing.com): Bing इति अन्यत् बहुप्रयुक्तं अन्वेषणयन्त्रं यत् Google इत्यस्य समानानि सेवानि प्रदाति । उपयोक्तारः अस्य मञ्चस्य माध्यमेन जालपुटानि, चित्राणि, भिडियो, शॉपिंगपरिणामाः, वार्तालेखाः, इत्यादीनि बहुविधानि च ज्ञातुं शक्नुवन्ति । 3. याहू! अन्वेषणम् (search.yahoo.com): याहू! अन्वेषणस्य कुक् द्वीपेषु अपि उपस्थितिः अस्ति तथा च जालपुटानि, चित्राणि, भिडियो अन्वेषणं तथा च वार्ताशीर्षकाणां प्रदर्शनम् इत्यादीनि विविधानि विशेषतानि प्रदाति 4. DuckDuckGo (duckduckgo.com): गोपनीयतासंरक्षणस्य उपरि बलं दातुं प्रसिद्धः अस्ति तथा च पूर्वसन्धानस्य अथवा स्थानदत्तांशस्य आधारेण उपयोक्तृदत्तांशस्य निरीक्षणं वा अन्वेषणपरिणामानां व्यक्तिगतीकरणस्य वा कृते प्रसिद्धः। 5. Yandex (www.yandex.com): Yandex इति रूसी-आधारितं अन्वेषणयन्त्रं यत् जाल-अन्वेषणम् इत्यादीन् विविधान् पक्षान् कवरयति परन्तु तस्य विशेषतासु नक्शा-सेवाः अनुवाद-क्षमता च समाविष्टाः सन्ति 6. बैडु (www.baidu.com): बैडु चीनस्य प्रमुखं अन्तर्जालसन्धानइञ्जिनं मुख्यतया चीनीभाषासु केन्द्रितं किन्तु वैश्विकसामग्रीमपि कवरं करोति। 7 Ecosia(https://www.ecosia.org/) Ecosia विश्वे वृक्षान् रोपयितुं स्वस्य विज्ञापनराजस्वस्य उपयोगं करोति तथा च पारिस्थितिकीचेतनां प्रदातुं मानकजालसन्धानं प्रदाति यदि उपयोक्तारः एतस्य मञ्चस्य उपयोगं कर्तुं निश्चयं कुर्वन्ति एते कुक् द्वीपेषु केचन सामान्यतया प्रयुक्ताः अन्वेषणयन्त्राणि सन्ति ये अन्तर्जाल-अन्वेषणं ऑनलाइन-करणे गोपनीयता-संरक्षणस्य अथवा विशिष्ट-देश/भाषा-आधारित-आवश्यकतानां विषये भिन्न-भिन्न-प्राथमिकतानां पूर्तिं कुर्वन्ति

प्रमुख पीता पृष्ठ

कुक् द्वीपः दक्षिणप्रशान्तमहासागरे स्थितः देशः अस्ति । लघुराष्ट्रत्वेन अपि अत्र स्थानीयजनानाम् पर्यटकानाञ्च जीवनस्य विभिन्नपक्षेषु सहायतार्थं अनेकाः आवश्यकाः पीताः पृष्ठाः प्रदत्ताः सन्ति । अत्र कुक् द्वीपेषु केचन प्रमुखाः पीताः पृष्ठाः तेषां जालपुटपतेः सह सन्ति । 1. पीतपृष्ठानि कुक् द्वीपाः (https://www.yellow.co.ck/): एषा कुक् द्वीपेषु व्यावसायिकानां सेवानां च आधिकारिकं ऑनलाइननिर्देशिका अस्ति । एतत् विस्तृतप्रतिष्ठानानां सम्पर्कसूचना, पता, समीक्षा च प्रदाति । 2. CITC Central (https://citc.co.ck/): एतत् रारोटोङ्गा-नगरस्य बृहत्तमेषु सुपरमार्केट्-मध्ये एकम् अस्ति, यत्र किराणां, गृहसामग्री, वस्त्रं, फर्निचरं, इलेक्ट्रॉनिक्सं, इत्यादीनि च प्राप्यन्ते 3. दूरसंचार कुक् द्वीपाः (https://www.telecom.co.ck/): भूमिगतदूरभाषसेवाः, अन्तर्जालसंपर्कसंकुलं च मोबाईलसेवाभिः सह प्रदातुं राष्ट्रियदूरसञ्चारकम्पनी। 4. द एस्टेट् स्टोर (https://www.facebook.com/TheEstateStoreRaro/): एकः विशेषः भण्डारः यत्र विश्वस्य मद्यस्य विस्तृतं चयनं तथा च स्प्रिट्स् इत्यादीनां मद्यपानानाम् अपि विस्तृतं चयनं प्रदाति। 5. ब्लूस्की कुक् द्वीपाः (https://bluesky.co.ck/): द्वीपसमूहस्य अन्तः अनेकद्वीपेषु मोबाईलफोनयोजनानि ब्रॉडबैण्डसेवाश्च प्रदातुं अन्यः प्रमुखः दूरसञ्चारप्रदाता 6.The Rarotongan Beach Resort & Lagoonarium-अद्भुत शादी स्थल वा रिसोर्ट आवास https://www.rarotongan.com/ 7.वाहनभाडासेवाः : १. - पोलिनेशियाई किराये कार एवं बाइक (http://www.polynesianhire.co.nz/) - Go Cook Islands कार किराये (http://gocookislands.com/) - Avis Rent a Car & Rentals Rarotonga Ltd (http://avisraro.co.nz/) एते अस्य प्रशान्तद्वीपराष्ट्रस्य अन्तः उपलभ्यमानानां लोकप्रियपीतपृष्ठसूचीनां केचन उदाहरणानि सन्ति; देशे विशिष्टक्षेत्राणां वा प्रदेशानां वा आवश्यकतां पूरयन्तः अतिरिक्ताः संसाधनाः भवितुम् अर्हन्ति ।

प्रमुख वाणिज्य मञ्च

दक्षिणप्रशान्तसागरे १५ द्वीपैः निर्मितदेशे कुक्द्वीपे स्थानीयजनसङ्ख्यायाः आवश्यकतां पूरयन्तः अनेकाः मुख्याः ई-वाणिज्यमञ्चाः सन्ति । एते मञ्चाः ऑनलाइन-शॉपिङ्ग्-सुविधायै उत्पादानाम् सेवानां च श्रेणीं प्रददति । अत्र कुक् द्वीपेषु केचन प्रमुखाः ई-वाणिज्यजालस्थलाः स्वस्व-URL-सहिताः सन्ति । 1. आइलैंड हॉपर (https://islandhopper.co.ck): आइलैंड हॉपर कुक् द्वीपेषु प्रमुखेषु ई-वाणिज्यमञ्चेषु अन्यतमः अस्ति, यत्र वस्त्रं, सहायकसामग्री, कलाशिल्पं, इत्यादीनि च सहितं स्थानीयोत्पादानाम् विस्तृतश्रेणी प्रदाति . 2. RaroMart (https://www.raromart.co.nz): RaroMart इति एकः ऑनलाइन मार्केटप्लेस् अस्ति यः किराणां वस्तूनि, गृहेषु आवश्यकवस्तूनि च विशेषज्ञतां प्राप्नोति। कुक् द्वीपेषु सर्वेषु द्वीपेषु विविधस्थानेषु सुविधाजनकवितरणसेवाः प्रदाति । 3. द्वीपवेयर (https://www.islandware.cookislands.travel): द्वीपवेयर कुक् द्वीपानां स्मृतिचिह्नानां उपहारानाञ्च विस्तृतं श्रेणीं प्रदाति । आगन्तुकाः पारम्परिकहस्तशिल्पं, उष्णकटिबंधीयवस्त्रं, आभूषणं, कलाकृतिः, पुस्तकानि च इत्यादीनि अद्वितीयवस्तूनि क्रेतुं शक्नुवन्ति । 4. नियाकिया कोरेरो (https://niakiakorero.com): नियाकिया कोरेरो एकः ऑनलाइन पुस्तकालयः अस्ति यः प्रशान्तक्षेत्रात् वा तस्य विषये वा साहित्यस्य प्रचारं कर्तुं केन्द्रितः अस्ति यत्र प्रशान्तसंस्कृत्याः प्रभावितानां उपन्यासानां कृते स्थानीयव्यञ्जनानां प्रदर्शनं कृत्वा पाकपुस्तकानि सन्ति। 5. चक्रवातभण्डारः (http://www.cyclonestore.co.nz): चक्रवातभण्डारः स्वगृहात् सुविधानुसारं स्वस्य उपकरणं वा उपकरणं वा उन्नयनं कर्तुम् इच्छन्तीनां निवासिनः कृते स्मार्टफोन, गृहउपकरणं इत्यादीनि इलेक्ट्रॉनिक्सं तथा च क्रीडासामग्रीः प्रदाति। इदं ज्ञातव्यं यत् विश्वस्य अन्यदेशानां विपण्यस्य तुलने दूरस्थस्थानस्य लघुजनसंख्यायाः आकारस्य च कारणात् अधिकविकसित-अनलाईन-शॉपिङ्ग्-पारिस्थितिकीतन्त्रैः सह बृहत्तरराष्ट्रानां तुलने ई-वाणिज्यविकल्पाः विविधतायाः दृष्ट्या अधिकं सीमिताः भवितुम् अर्हन्ति निष्कर्षतः,रारोमार्ट तथा साइक्लोन स्टोर इत्यादिषु मञ्चेषु उपलब्धेषु किराणां वा इलेक्ट्रॉनिक्स इत्यादीनां सामान्यवस्तूनाम् आरभ्य, द्वीप हॉपर तथा नियाकिया कोरेरो इत्यादिषु स्थलेषु हस्तशिल्पं वा साहित्यं इत्यादीनां विशिष्टानां स्थानीयानां उत्पादानाम् सेवां कर्तुं कुक् द्वीपाः विविधानि ई -अस्य निवासिनः आगन्तुकानां च कृते वाणिज्यविकल्पाः।

प्रमुखाः सामाजिकमाध्यममञ्चाः

दक्षिणप्रशान्तसागरे द्वीपराष्ट्रे कुक् द्वीपे अनेके सामाजिकमाध्यममञ्चाः सन्ति ये अस्य निवासिनः आगन्तुकानां च मध्ये लोकप्रियाः सन्ति । अत्र कुक् द्वीपेषु प्रयुक्ताः केचन प्रमुखाः सामाजिकमाध्यममञ्चाः स्वस्व-URL-सहिताः सन्ति: 1. फेसबुकः : कुक् द्वीपेषु व्यक्तिगतसंजालस्य, फोटो-वीडियो-साझेदारी, मित्रैः परिवारैः सह सम्बद्धतायै च फेसबुकस्य व्यापकरूपेण उपयोगः भवति । कुक् द्वीपानां उपयोक्तारः www.facebook.com इत्यत्र द्रष्टुं शक्नुवन्ति । 2. इन्स्टाग्रामः - इन्स्टाग्रामः एकः लोकप्रियः मञ्चः अस्ति यत्र फोटो-वीडियो-साझेदारी भवति यत्र विस्तृताः फ़िल्टराः उपलभ्यन्ते । कुक् द्वीपानां बहवः व्यक्तिः व्यवसायाः च स्वसंस्कृतेः, परिदृश्यानां, पर्यटनस्थलानां च प्रदर्शनार्थं इन्स्टाग्रामस्य उपयोगं कुर्वन्ति । कुक् द्वीपेभ्यः सम्बद्धानि पोस्ट् अन्वेष्टुं www.instagram.com इति सञ्चिकां पश्यन्तु । 3. ट्विटर : ट्विटर इत्यत्र उपयोक्तारः ट्वीट् इति नाम्ना प्रसिद्धान् लघुसन्देशान् अथवा अपडेट् पोस्ट् कर्तुं शक्नुवन्ति। कुक् द्वीपानां सन्दर्भे ट्विट्टर् वार्ता-अद्यतन-समाचारस्य, सरकारी-घोषणानां, पर्यटन-सूचनायाः, सामुदायिक-चर्चानां च मञ्चरूपेण कार्यं करोति । आधिकारिक अपडेट् कृते twitter.com/CookIslandsGovt पश्यन्तु। 4. लिङ्क्डइन : लिङ्क्डइन एकं व्यावसायिकं संजालस्थलं यत् सामान्यतया कुक् द्वीपेषु उपस्थितेषु आतिथ्य-पर्यटनक्षेत्रेषु सहितं विविधक्षेत्रेषु कार्यावसरं वा करियर-उन्नति-अवकाशं वा अन्विष्यमाणानां व्यक्तिनां कृते उपयुज्यते 5. यूट्यूबः यूट्यूबस्य उपयोगः कुक् द्वीपानां व्यक्तिभिः अपि च संस्थाभिः सांस्कृतिककार्यक्रमैः, संगीतप्रदर्शनैः, व्यापारप्रचारैः इत्यादिभिः सह सम्बद्धानि विडियो साझां कर्तुं क्रियते, येन विश्वस्य जनाः अस्य विडियो-साझेदारी-मञ्चस्य माध्यमेन तेषां विषये दृग्गतरूपेण अधिकं ज्ञातुं शक्नुवन्ति www.youtube.com इत्यत्र । 6.TikTok:टिकटोकः अपि अनेकेषु देशेषु युवानां मध्ये लोकप्रियतां प्राप्नोति सहितं वैश्विकरूपेण विशेषतया युवानां पीढीनां मध्ये उड्डीयमानः अस्ति।यदा आगच्छति तदा अपि तथैव भवति पाकद्वीपानां युवानां जनसंख्या अपि Tiktok इत्यस्य बहुधा उपयोगं करोति।भवन्तः cook island tiktok सामग्रीं ज्ञातुं शक्नुवन्ति निर्मातारः कुत्रापि TikTok इत्यस्य आधिकारिकजालस्थले tiktok.io इत्यत्र । 7.Snapchat:Sachwegpapier ist besonders praktisch इदं सामाजिकमाध्यम एप्लिकेशनं बालकान् लघु लाइव समय चित्रं प्रेषयित्वा दृग्गतरूपेण thier मित्रैः सह संवादं कर्तुं शक्नोति।भवन्तः एप्पल स्टोरतः Itunes च Snapchat संस्थापयितुं शक्नुवन्ति। कृपया ज्ञातव्यं यत् विशिष्टसामाजिकमाध्यममञ्चानां लोकप्रियता उपयोगः च कालान्तरेण विकसितुं शक्नोति, अतः कुकद्वीपेषु सामाजिकमाध्यमानां उपस्थितेः विषये नवीनतमसूचनाः अन्वेष्टुं सर्वदा उत्तमः विचारः भवति।

प्रमुख उद्योग संघ

दक्षिणप्रशान्तसागरे स्वशासितप्रदेशः कुक्द्वीपे विभिन्नक्षेत्राणां प्रतिनिधित्वं कुर्वन्तः अनेकाः प्रमुखाः उद्योगसङ्घाः सन्ति । देशस्य प्रमुखाः उद्योगसङ्घाः तेषां स्वस्वजालस्थलानि च निम्नलिखितरूपेण सन्ति । 1. कुक् द्वीपानां वाणिज्यसङ्घः (CICC) - CICC विभिन्नक्षेत्रेषु व्यवसायानां प्रतिनिधित्वं करोति तथा च कुकद्वीपेषु आर्थिकवृद्धिं प्रवर्धयति। तेषां जालपुटं www.cookislandschamber.co.ck इति । 2. कुकद्वीपपर्यटनउद्योगपरिषदः (CITIC) - अयं संघः देशे पर्यटनउद्योगस्य प्रचारं विकासं च कर्तुं केन्द्रितः अस्ति। तेषां जालपुटं www.citc.co.nz इति । 3. राष्ट्रीयपर्यावरणसेवा (NES) - एनईएस कुक् द्वीपानां पर्यावरणस्य रक्षणाय, प्रबन्धनाय, संरक्षणाय च कार्यं करोति । यद्यपि विशेषतया संघः नास्ति तथापि कृषिः, मत्स्यपालनं, पर्यटनम् इत्यादिषु उद्योगेषु पर्यावरणप्रथानां मार्गदर्शने अस्य महत्त्वपूर्णा भूमिका अस्ति । 4. व्यावसायिकव्यापारनिवेशमण्डल (BTIB) - बीटीआईबी कुकद्वीपानां कृते स्थायिआर्थिकवृद्धिं लक्ष्यं कृत्वा कृषिः, मत्स्यपदार्थप्रसंस्करणं, निर्माणं, नवीकरणीय ऊर्जाविकासः इत्यादिषु विविधक्षेत्रेषु निवेशस्य अवसरानां सुविधां करोति। तेषां सेवानां विषये अधिकानि सूचनानि www.btib.gov.ck इत्यत्र प्राप्तुं शक्नुवन्ति 5. सुपरन्यूएशन आयोग- सुपरन्यूएशन आयोगः सेवानिवृत्तिपश्चात् वित्तीयसुरक्षां सुनिश्चित्य देशस्य अन्तः विभिन्नेषु उद्योगेषु सार्वजनिकनिजीक्षेत्रयोः कार्यरतानाम् व्यक्तिनां कृते सेवानिवृत्तिबचतयोजनानां निरीक्षणं करोति।www.supercookislands.com एते संघाः उद्योगविशिष्टचिन्तानां/मुद्दानां सम्बोधनं कृत्वा महत्त्वपूर्णां भूमिकां निर्वहन्ति, तथा च प्रासंगिकहितधारकाणां यथा सरकारीसंस्थानां, व्यवसायसमुदायस्य सदस्यानां इत्यादीनां मध्ये संवादस्य सुविधां कुर्वन्ति, येन एतेषां सुन्दरद्वीपानां अन्तः तत्तत्-उद्योगानाम् समग्रविकासे सहायता भवति।

व्यापारिकव्यापारजालस्थलानि

दक्षिणप्रशान्तसागरे स्थितं सुन्दरं राष्ट्रं कुक्द्वीपं अद्भुतदृश्यानां, जीवन्तसंस्कृतेः च कृते प्रसिद्धम् अस्ति । यदि भवान् अस्य देशस्य आर्थिकव्यापारलिङ्कानां अन्वेषणं कर्तुं रुचिं लभते तर्हि अत्र कानिचन जालपुटानि सन्ति ये भवन्तं बहुमूल्यं सूचनां दातुं शक्नुवन्ति: 1. कुकद्वीपनिवेशनिगमः (CIIC) - CIIC कुकद्वीपेषु निवेशस्य अवसरान् प्रवर्धयति। तेषां जालपुटे विभिन्नव्यापारक्षेत्राणां निवेशपरियोजनानां च व्यापकविवरणं प्राप्यते । तेषां जालपुटं http://ciic.gov.ck/ इत्यत्र पश्यन्तु । 2. व्यावसायिकव्यापारनिवेशः (BTI) कुकद्वीपाः - BTI स्थानीयव्यापाराणां समर्थनार्थं देशे अन्तर्राष्ट्रीयनिवेशं आकर्षयितुं च सेवाः प्रदाति। तेषां जालपुटे आगामिनि आयोजनानि, निवेशनीतयः, उद्यमिनः कृते उपयोगिनो संसाधनाः च प्रदर्शिताः सन्ति । तेषां सूचनाः http://www.bti.org.il इत्यत्र प्राप्नुवन्तु। 3. विदेशकार्याणां आप्रवासनमन्त्रालयः - एषः सर्वकारीयविभागः कुक्द्वीपानां कृते बाह्यसम्बन्धानां आप्रवासनविषयाणां च प्रबन्धनं करोति । तेषां आधिकारिकजालस्थले भवन्तः https://www.mfai.gov.mp/ इति गत्वा व्यापारसम्झौतानां, कूटनीतिकमिशनानाम्, वाणिज्यदूतावासस्य इत्यादीनां विषये सूचनां प्राप्तुं शक्नुवन्ति । 4. वाणिज्यसङ्घः – कुक् द्वीपानां वाणिज्यसङ्घः देशस्य अन्तः विभिन्नेषु उद्योगेषु स्थानीयव्यापाराणां हितस्य प्रतिनिधित्वं करोति । तेषां उद्देश्यं सदस्यानां कृते संजालस्य अवसरान् व्यावसायिकसमर्थनसंसाधनं च प्रदातुं आर्थिकवृद्धिं प्रवर्धयितुं वर्तते। तेषां जालपुटं https://www.cookislandschamber.com/ इत्यत्र पश्यन्तु । 5.Rarotonga Real Estate - अयं मञ्चः विशेषतया Rarotonga द्वीपस्य अन्तः सम्पत्तिविक्रयणं वा किराये वा केन्द्रितः अस्ति – कुकद्वीपेषु सर्वाधिकं लोकप्रियपर्यटनस्थलेषु अन्यतमम्। http://rarorealty.com/ इत्यस्य माध्यमेन उपलब्धानि अचलसंपत्तिविकल्पानि अन्वेषयन्तु। नोटः- एतानि जालपुटानि कुक् द्वीपेभ्यः अथवा तस्य अन्तः सम्बद्धानां आर्थिकक्रियाकलापानाम् व्यापारसम्बद्धानां विषयाणां च विषये बहुमूल्यं सूचनां प्रददति; तथापि ते कालान्तरे परिवर्तनस्य अधीनाः भवितुम् अर्हन्ति यतः संस्थाः स्वस्य ऑनलाइन-उपस्थितिं अद्यतनं कुर्वन्ति वा पुनः परिष्कृत्य वा भवन्ति । स्मर्यतां यत् विशिष्टघटनानां विषये वार्तालेखैः अथवा उद्योगविशेषेभ्यः परामर्शनिर्देशिकाभिः सह अद्यतनः भवितुं ओशिनियादेशस्य अस्मिन् मनोहरभागे व्यावसायिकावकाशानां विषये अपि अन्वेषणं प्रदातुं शक्नोति।

दत्तांशप्रश्नजालस्थलानां व्यापारः

क्षम्यतां, परन्तु विशिष्टसूचनार्थं अन्तर्जालं ब्राउज् कर्तुं असमर्थः अस्मि। तथापि कुक् द्वीपानां तस्य व्यापारदत्तांशस्य च विषये काश्चन सामान्यसूचनाः दातुं शक्नोमि । कुक् द्वीपः दक्षिणप्रशान्तमहासागरे स्थितः स्वशासितः द्वीपदेशः अस्ति । देशः सीमितस्थानीयउत्पादनक्षमतायाः कारणात् उपभोगस्य आवश्यकतायाः कृते आयातेषु बहुधा अवलम्बते । अत्र मुख्यतया यन्त्राणि, वाहनानि, खाद्यपदार्थाः, पेट्रोलियमपदार्थाः, रसायनानि च इत्यादीनि वस्तूनि आयातानि सन्ति । कुक् द्वीपानां व्यापारदत्तांशस्य विषये पृच्छितुं सम्बद्धसूचनाः प्राप्तुं च भवान् निम्नलिखितजालस्थलेषु गन्तुं प्रयतितुं शक्नोति । 1. कुक् द्वीपानां सांख्यिकीकार्यालयः (Te Tango Tātau Tūtara): एषा आधिकारिकं सर्वकारीयजालस्थलं यत् कुकद्वीपस्य अर्थव्यवस्थायाः विभिन्नक्षेत्राणां सांख्यिकीयप्रक्षेपणं प्रदाति यद्यपि एतत् विशेषतया अन्तर्राष्ट्रीयव्यापारदत्तांशेषु केन्द्रितं न भवेत् तथापि आर्थिकसूचकानाम् अथवा राष्ट्रियलेखाविभागानाम् अन्तर्गतं व्यापारसम्बद्धानि काश्चन प्रासंगिकसूचनाः भवन्तः प्राप्नुवन्ति जालपुटम् : http://www.mfem.gov.ck/ 2. विदेशकार्याणां आप्रवासनमन्त्रालयः : मन्त्रालयस्य वेबसाइट् कुक् द्वीपान् सम्बद्धानां अन्तर्राष्ट्रीयव्यापारक्रियाकलापानाम् अन्वेषणं प्रदातुं शक्नोति। जालपुटम् : http://foreignaffairs.gov.ck/ 3.कनाडासर्वकारेण Trade Data Online (TDO) Database: अयं दत्तांशकोशः उपयोक्तृभ्यः देशेन अथवा उत्पादवर्गेण वैश्विकनिर्यात/आयातदत्तांशं अन्वेष्टुं शक्नोति। यद्यपि केवलं कुक् द्वीपानां कृते विशिष्टं न भवेत् तथापि अस्य देशस्य सम्बद्धाः केचन व्यापाराङ्काः भवन्तः प्राप्नुवन्ति स्म । वेबसाइटः https://www.ic.gc.ca/eic/site/tdo-dcd.nsf/eng/गृहम् कृपया ज्ञातव्यं यत् कुकद्वीपसदृशेषु विशिष्टेषु देशेषु विस्तृतव्यापारदत्तांशं प्रदातुं ऑनलाइनमञ्चानां उपलब्धता व्यापकता च सर्वकारैः अथवा निजीसंस्थाभिः आवंटितानां सुलभतायाः संसाधनानाञ्च आधारेण महत्त्वपूर्णरूपेण भिन्ना भवितुम् अर्हति कुकद्वीपानां आयात/निर्यातसांख्यिकीयसम्बद्धानां अधिकसटीकव्यापकसूचनानाम् कृते स्थानीय-अन्तर्राष्ट्रीय-स्तरयोः वाणिज्य-वित्त-विषये विशेष-एजेन्सीभिः सह सम्पर्कं कर्तुं वा कुक-द्वीपानां एव अन्तः प्रासंगिक-सरकारी-संस्थाभिः विमोचितानाम् आधिकारिक-प्रकाशनानां परामर्शं कर्तुं वा अनुशंसितम् अस्ति

B2b मञ्चाः

कुक् द्वीपेषु बहवः बी टू बी मञ्चाः नास्ति यतः एषः लघुदेशः अस्ति यस्य अर्थव्यवस्था तुल्यकालिकरूपेण सीमितः अस्ति । परन्तु कुक् द्वीपेषु कम्पनीनां व्यापार-व्यापार-आवश्यकतानां पूर्तिं कुर्वन्ति कतिचन मञ्चाः सन्ति । अत्र कुक् द्वीपेषु उपलभ्यमानाः केचन B2B मञ्चाः सन्ति । 1. कुकद्वीपव्यापारद्वारम् : कुकद्वीपस्य आधिकारिकव्यापारद्वारे देशस्य अन्तः विभिन्नानां उद्योगानां क्षेत्राणां च सूचनाः प्राप्यन्ते । व्यवसायानां सम्पर्कस्य, सहकार्यस्य च मञ्चरूपेण कार्यं करोति । वेबसाइट् : www.cookislandstradeportal.com इति 2. प्रशान्तव्यापारनिवेशजालम् (PTI): PTI एकः संस्था अस्ति यः कुक् द्वीपसहिताः प्रशान्तद्वीपदेशेषु अन्तर्राष्ट्रीयव्यापारं निवेशं च प्रवर्धयति। ते स्वस्य ऑनलाइन-मञ्चस्य माध्यमेन सम्भाव्यव्यापारसाझेदारानाम् सहायतां, प्रवेशं च प्रयच्छन्ति । वेबसाइट् : www.pacifictradeinvest.com 3. भारतस्य निर्यात-आयातबैङ्कः (EXIM): यद्यपि कुकद्वीपानां कृते विशिष्टः नास्ति तथापि EXIM बैंकः भारतात् निर्यातकानां कृते वित्तपोषणविकल्पान् सल्लाहकारसेवाश्च प्रदाति, ये विश्वव्यापीदेशैः सह व्यापारं कर्तुं इच्छन्ति, यत्र कुकद्वीपसदृशाः ओशिनियादेशाः अपि सन्ति। वेबसाइटः www.eximbankindia.in 4. राष्ट्रीयलघुव्यापारसङ्घः (NSBC): एनएसबीसी दक्षिण आफ्रिकादेशस्य अन्तः लघुव्यापाराणां कृते समर्थनं, संसाधनं, संजालस्य अवसरान् च प्रदाति। तेषां एकः ऑनलाइन-मञ्चः अस्ति यत्र व्यवसायाः वैश्विकरूपेण परस्परं सम्बद्धुं शक्नुवन्ति । जालपुटम् : www.nsbc.africa इदं ज्ञातव्यं यत् यद्यपि एते मञ्चाः कुक् द्वीपानां कम्पनीषु आधारितानां वा तेषां सह व्यापारं कर्तुं रुचिं विद्यमानानाम् कम्पनीनां कृते B2B संयोजनानां वा अन्तर्राष्ट्रीयव्यापारसम्बद्धानां संसाधनानाम् अवसरान् प्रदातुं शक्नुवन्ति तथापि ते विशेषतया केवलं अस्मिन् एकस्मिन् देशे एव केन्द्रीकृताः न भवेयुः यतः तस्य लघुत्वम् अस्ति आकृति। कृपया मनसि धारयतु यत् उपलब्धता प्रासंगिकता च कालान्तरेण परिवर्तयितुं शक्नोति अतः कुकद्वीपस्य बाजारेन विशेषरूपेण सम्बद्धानां B2B-मञ्चानां अन्वेषणं कुर्वन् तेषां निरन्तर-अस्तित्वस्य सत्यापनम् अथवा स्व-उद्योगस्य अथवा क्षेत्रस्य विशिष्टानां अतिरिक्त-स्थानीय-संसाधनानाम् अन्वेषणं सहायकं भविष्यति। इदमपि स्मर्यतां यत् कस्यापि व्यावसायिकव्यवहारस्य साझेदारीया वा प्रवेशे सम्यक् शोधं, यथायोग्यं परिश्रमं च अत्यावश्यकम्।
//